समाचारं

एप्पल् इत्यस्य “Messages” एप् अन्ततः RCS तथा निर्धारित SMS प्रेषणं समर्थयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iOS 18 इत्यस्मिन् Apple इत्यस्य iMessage and Messages apps इत्यत्र यत् नवीनं तत् कृत्रिमरूपेण बुद्धिमान् इमोजी, अथवा Genmoji, अथवा उपग्रहद्वारा पाठसन्देशान् प्रेषयितुं क्षमता अपि नास्ति, अपितु अन्ततः As तथा च RCS (अग्रिमपीढीयाः पाठसन्देशमानकः SMS कृते प्रतिस्थापनं च) समर्थनम्, एतेन एण्ड्रॉयड् उपयोक्तृभिः सह पाठनं बहु न्यूनं कष्टं भविष्यति । एते अद्यतनाः iOS 18 public beta इत्यस्मिन् उपलभ्यन्ते, यत् अस्मिन् सप्ताहे एव उद्घाटितम् अस्ति।

यद्यपि एतानि सन्देश-विशेषतानि WWDC 2024 इत्यस्मिन् AI-घोषणानां अन्येषां च उपयोक्तृ-अन्तरफलक-ट्वीक्-श्रृङ्खलानां मध्ये दफनानि आसन्, तथापि जनाः प्रतिदिनं कथं संवादं कुर्वन्ति इति विषये तेषां महत्त्वपूर्णः प्रभावः भविष्यति

वर्षेषु योजनासूचनायाः उपभोक्तृणां माङ्गल्याः कारणात् विकासकाः जटिलाः बोझिलाः च कार्यपरिहाराः निर्मान्ति, यथा एप्स् ये भवन्तं पुश-सूचनाद्वारा पाठसन्देशं प्रेषयितुं स्मारयन्ति, अथवा समाधानं ये केवलं जेलब्रेक्ड्-आइफोन्-मध्ये कार्यं कुर्वन्ति नूतना iOS प्रणाली पश्चात् प्रेषणार्थं सन्देशानां समयनिर्धारणाय अन्तःनिर्मितकार्यक्षमतां प्रदास्यति।

एतत् विशेषता केवलं WWDC इत्यत्र संक्षेपेण एव उल्लेखितम् आसीत् । एप्पल्-संस्थायाः प्रेस-विज्ञप्तौ, Tapbacks-उन्नयनस्य समानवाक्ये एतत् विशेषता घोषितम्, यत् iOS 18 इत्यस्मिन् कस्यापि इमोजी अथवा स्टिकरस्य समर्थनं समावेशयितुं विस्तारितम् अस्ति प्रतीयते यत् एप्पल् "पश्चात् प्रेषयतु" इति बहुकालं व्ययितुं योग्यं विशेषतां न मन्यते । अद्यापि, नूतनं समयनिर्धारणविशेषता तेषां कृते स्वागतयोग्यं परिवर्तनं भविष्यति ये स्वस्य iPhone इत्यत्र व्यापारं चालयन्ति, अथवा ये प्रातः ३ वादने शयने सन्ति केवलं पाठार्थं महत्त्वपूर्णं किमपि स्मर्यन्ते। केवलं जीवनं सुलभं कर्तुं अतिरिक्तं, यथा यदा भवान् कस्मैचित् समयक्षेत्रेषु पाठयितुम् इच्छति तदा एप्पल् इत्यस्य स्क्रीनशॉट् दर्शयति यत् भवान् कस्मैचित् जन्मदिनस्य शुभकामना प्रेषयितुं न त्यजति इति सुनिश्चित्य एतस्य विशेषतायाः उपयोगं कर्तुं शक्नोति।

परन्तु अधिकं महत्त्वपूर्णं Messaging अनुप्रयोगे RCS इत्यस्य समर्थनम् अस्ति । आरसीएस एकः एसएमएस मानकः एसएमएस इत्यस्य प्रतिस्थापनं च अस्ति यत् हरितबुद्बुदयुक्तानां एण्ड्रॉयड् उपयोक्तृणां पाठं प्रेषयन्ते सति बहवः कुण्ठाः समाधास्यन्ति।

एण्ड्रॉयड्-आइओएस-उपयोक्तृणां मध्ये संचार-अनुभवं सुधारयितुम् एप्पल्-कम्पनीं एप्पल्-संस्थायाः चिरकालात् आग्रहं कृतवान् अस्ति । वालस्ट्रीट् जर्नल् इति पत्रिकायां हरितबुद्बुदानां विषये युद्धस्य विषये, अमेरिकनकिशोराणां कृते नीलबुद्बुदाः कथं अनिवार्यरूपेण भवन्ति इति विषये च वृत्तान्तः प्रकाशितः अस्ति । यद्यपि यूरोपीयसङ्घस्य नियामकाः अन्ततः निर्णयं कृतवन्तः यत् iMessage इत्येतत् पर्याप्तं लोकप्रियं नास्ति यत् अन्यैः सन्देशसेवाभिः सह उद्घाटयितुं अन्तरक्रियां कर्तुं च बाध्यः भवति, तथापि अतिरिक्तपरीक्षायाः प्रभावः सम्भवतः एप्पल्-संस्थायाः निर्णयं कृतवान् -- यथा अमेरिकी-विधायकाः ये Beeper इति एप्-इत्येतत् एण्ड्रॉयड्-उपयोक्तृभ्यः iMessage-इत्येतत् आनयत् ' तृतीयपक्षीय-अनुप्रयोगानाम् विषये चिन्ता अपि एप्पल्-संस्थायाः निर्णयं प्रभावितवती ।

यतः एप्पल् इत्यनेन RCS इत्यस्य समर्थनं योजयितुं बहुकालात् अस्वीकृतम्, अतः एण्ड्रॉयड् उपयोक्तृभिः सह पाठनस्य अर्थः भवति यत् टङ्कनप्रोम्प्ट् वा पठन-रसीदः, समूह-चैट्-व्यत्ययः, धुन्धल-फोटो-वीडियो च न भवति अस्य अपि अर्थः अस्ति यत् सन्देशाः iMessage इत्यत्र इव अन्तः अन्तः एन्क्रिप्टेड् न भविष्यन्ति ।

एण्ड्रॉयड्-उपयोक्तृणां दुर्भाग्येन आरसीएस-माध्यमेन प्रेषिताः सन्देशाः एप्पल्-यन्त्रेषु हरित-बुद्बुद-शापात् न पलायिष्यन्ति इति एप्पल्-जालस्थले स्क्रीनशॉट्-अनुसारम्। तस्य स्थाने पाठपेटिका हल्केन धूसरवर्णेन प्रदर्शयिष्यति यत् कस्यचित् सह भवतः पाठसन्देशः अपि "SMS + RCS" समर्थयति, यदा तु पाठसन्देशबुद्बुदः एव हरितः एव तिष्ठति

परन्तु एप्पल्-उपयोक्तृभ्यः Messages-एप्-इत्यस्य अनुभवं कर्तुं न शक्नोति इति समस्यायाः समाधानं जातम् इति दृश्यते, यतः एप्पल्-संस्थायाः कथनमस्ति यत्, अस्मिन् वर्षे अन्ते मानकस्य समर्थनं करिष्यामि इति अवश्यं, एप्पल्-संस्थायाः प्रेस-विज्ञप्तौ एतस्याः वार्तायाः संक्षेपेण एव उल्लेखः कृतः, यस्मिन् उल्लेखितम् आसीत् यत् आरसीएस "एसएमएस-एमएमएस-योः तुलने समृद्धतरमाध्यमानां, अधिकविश्वसनीयसमूहसन्देशस्य च अनुमतिं दास्यति" इति

पूर्वं प्रतिवेदनेषु उक्तं यत् एप्पल् आरसीएस इत्यस्य सामान्यविन्याससञ्चिकायां अन्त्यतः अन्तः एन्क्रिप्शनस्य समर्थनं योजयितुं GSMA इत्यनेन सह कार्यं कर्तुं इच्छति, परन्तु आरम्भादेव E2EE इत्यस्य समर्थनं न करिष्यति अत एव स्यात् यत् एप्पल्-कम्पनी RCS-विमोचनसमये एन्क्रिप्शन-सूचनायाः उल्लेखं न कृतवान् ।