समाचारं

किमपि न CMF Phone 1 हटनीयं पृष्ठकवरं मोबाईलफोनविच्छेदनं: मरम्मतं अपेक्षितापेक्षया दूरतरं कठिनम् अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् CMF Phone 1 इत्यस्य, यस्मिन् अनुकूलनीयं डिजाइनं, अद्वितीयं प्रतिस्थापनीयं पृष्ठकवरं च दृश्यते, तत् PBKreviews इत्यनेन विच्छिन्नं कृतम्, तस्य मरम्मतस्य कठिनता अपेक्षितापेक्षया दूरतरं कठिना इति ज्ञातम् नोथिङ्ग् इत्यस्य उपब्राण्ड् CMF इत्यनेन प्रक्षेपितस्य प्रथमस्य मॉडलस्य रूपेण CMF Phone 1 इति मध्यमपरिधिविपण्ये स्थितम् अस्ति ।


आईटी हाउस् इत्यनेन अवलोकितं यत् सीएमएफ फोन् १ इत्यस्य विशिष्टः डिजाइनः अस्ति अस्य पृष्ठस्य आवरणं उद्योगस्य सामान्यचिपकणस्य स्थाने चतुर्भिः सपाटशिरः पेचकैः "सहायक-घुण्डी" इत्यनेन च नियतम् अस्ति ।


पेचकान् विमोचयित्वा प्लास्टिकस्य पृष्ठकवरं सहजतया निष्कासयितुं शक्यते । परन्तु बैटरी प्रतिस्थापनं सुलभं नास्ति ।कृशः सुरक्षात्मकः स्तरः बैटरीम् आच्छादयति, तस्य निष्कासनेन च दूरभाषस्य वारण्टी शून्या भविष्यति ।

ततः यत् दृष्टिगोचरं भवति तत् १२ फिलिप्स् स्क्रूस् ।प्रत्येकं पेचम् एकेन छेड़छाड़विरोधी लेबलेन सह लेबलं भवति निष्कासनेन वारण्टी शून्या भविष्यति। . पेचकान् विमोचयित्वा उपरि भवन्तः कॅमेरा-मॉड्यूल्, एंटीना-केबलं च द्रष्टुं शक्नुवन्ति ।

तदनन्तरं मदरबोर्डः अस्ति, यः मोबाईलफोनस्य मूलघटकेषु अन्यतमः अस्ति, यः चिप्स्, मेमोरी, स्टोरेज, सेन्सर्, अग्रे पृष्ठे च कॅमेरा च एकीकृत्य स्थापयति । PBKreviews टिप्पणी करोति यत् "सहायक-घुण्डी" इत्यस्य अधः निगूढस्य गुप्तस्य पेचस्य कारणेन बैटरी-निष्कासनम् अतीव कठिनं भवति । एतत् पेचम् अपसारयित्वा एव बैटरी निष्कासयितुं शक्यते ।

PBKreviews इत्यनेन CMF Phone 1 इत्यस्य मरम्मतक्षमता 10 मध्ये 6.5 इति स्कोरः दत्तः । . गुप्त बैटरी-पेचः, छेड़छाड़-प्रतिरोधी स्टिकर्, स्पीकर-मदरबोर्ड-कवरः च ये अन्येभ्यः दूरभाषेभ्यः अधिकं कठिनतया निष्कासयितुं शक्नुवन्ति, ते मरम्मतप्रक्रियाम् जटिलं कुर्वन्ति, वारण्टीं च शून्यं कर्तुं शक्नुवन्ति