समाचारं

Redmi K70 Extreme Edition इत्यस्य प्रदर्शनं जुलैमासस्य १९ दिनाङ्के भविष्यति, तत्र Xiaomi इत्यस्य चत्वारि स्वयमेव विकसितानि चिप्स् सन्ति ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार] अद्यतनं नवीनतमं वार्ता, Xiaomi इत्यनेन घोषितं यत् Redmi K70 Extreme Edition इत्यस्य विमोचनं जुलैमासस्य १९ दिनाङ्के भविष्यति, प्रथमविमोचनानन्तरं तत्क्षणमेव विक्रयणार्थं प्रस्थास्यति। कोर विन्यासः Dimensity 9300+ चिप् इत्यनेन सुसज्जितः अस्ति यत् इदं नवीनपीढीयाः CSOT 1.5K C8+ प्रत्यक्षपर्दे अस्ति यत् इदं स्क्रीन ब्रैकेटं रद्दं करोति तथा च इदं चतुर्भिः Xiaomi स्वयम्-चक्रैः सुसज्जितम् अस्ति । विकसित चिप्स, अर्थात् P2 फास्ट चार्जिंग चिप, G1 पावर मैनेजमेंट चिप, T1 सिग्नल एन्हांसमेंट चिप, D1 स्वतन्त्र ग्राफिक्स चिप।


अग्रे अति-संकीर्ण-दृष्टिः चतुर्-समान-धार-विन्यासः स्वीक्रियते उपरितन-वाम-दक्षिण-सीमा १.७मि.मी., तथा च अधः सीमा १.९मि.मी.

ThePaper P2 फ़ोन् द्रुततरं 120W सेकण्ड् चार्जिंग् समर्थयितुं समर्थयति तथा च रिवर्स चार्जिंग् समर्थयति। T1 इति WIFI चिप् अस्ति आधिकारिकतथ्यानुसारं WiFi कार्यक्षमतायां 12%, GPS नेविगेशनप्रदर्शने 20% सुधारः, 5G Wi-Fi सर्वदिशात्मकप्रदर्शने 58% पर्यन्तं सुधारः अभवत् G1 प्रथमवारं Xiaomi 12S Ultra इत्यत्र स्थापितं, यत् वास्तविकसमये बैटरी-स्थितिं निरीक्षितुं शक्नोति विशिष्टसुधारं बैटरी-स्वास्थ्यं, सटीकं भविष्यवाणीं, बैटरी-जीवनसुधारं च इति विभक्तुं शक्यते ।

नवीनतमस्य स्वविकसितस्य D1 चिपस्य मुख्यविषयाणि प्रकटितानि सन्ति यत् एतत् स्वविकसितेन AI सुपर विजुअल् इञ्जिनेण सुसज्जितम् अस्ति तथा च स्वविकसितं गतिशीलं सुपर-फ्रेम तथा सुपर-रिजोल्यूशन एल्गोरिदम् समर्थयति यत् इदं स्वतन्त्रतया ग्राफिक्स् रेण्डरिंग् कार्याणि सम्भालितुं शक्नोति तथा मुख्यप्रोसेसरस्य (SoC) भारं न्यूनीकरोति, अतः गेम फ्रेम्स इत्यस्य दक्षतायां चित्रस्य गुणवत्तायां च सुधारः भवति, तथा च विद्युत्-उपभोगः न्यूनीकरोति तथा च समग्र-गेमिंग्-अनुभवे सुधारः भवति

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु