समाचारं

ए००-वर्गस्य विद्युत्काराः लोकप्रियाः सन्ति जीली शुद्धं विद्युत्कारं पाण्डा कार्टिङ्ग् इति प्रक्षेपणं करोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए००-वर्गस्य शुद्धविद्युत्कारः न्यूनमूल्येन, मूल्यक्षयस्य भयं नास्ति, लघुशरीरं, पार्कं कर्तुं शटलं च सुलभं, दैनिकयानस्य आवश्यकतां पूरयति इति बैटरीजीवनं च चुपचापं लोकप्रियं भवति अस्य प्रवृत्तेः लाभं गृहीत्वा वाहननिर्मातारः नूतनानि उत्पादनानि निरन्तरं प्रवर्तयन्ति । Geely Panda MINI इत्यस्य अनन्तरं Geely Panda Karting इत्यस्य आधिकारिकरूपेण अद्यैव प्रारम्भः अभवत्, यस्य मूल्यं केवलं ४६,९०० युआन् अस्ति । जीली पाण्डा कार्टिंग् अधिकतमशक्तिः ३० किलोवाट्, शिखरटोर्क् च ११० एन·मी.


कारः "नगरीयसूक्ष्मविद्युत्कार्ट्" इति रूपेण स्थापितः अस्ति तथा च अधिकं फैशनयुक्तं क्रीडाप्रधानं च रूपस्य डिजाइनं स्वीकुर्वति, यत्र अग्रे फाल्तुः, पार्श्वस्कर्टः, पृष्ठपक्षः च इत्यादीनि क्रीडाकिट्, तथैव पार्श्वेषु अनन्यं लट्टे-चित्रणं च संयुक्तम् अस्ति १४-इञ्च् द्रुतगतिना वर्ण-अवरोधकचक्राणां सह एतेन सम्पूर्णं कारं गतिशीलं दृश्यते ।

Geely Panda Kart इत्यस्य डिजाइनः कार्ट्-इत्यस्मात् प्रेरितः अस्ति, तस्य आकारः अपि क्रीडायां कार्ट्-आकारस्य अत्यन्तं पुनर्स्थापनं करोति तथा शीतलम् ।कारस्य शरीरस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ३१५०/१५४०/१६८५मि.मी.


आन्तरिकभागे "डायनामिक अस्साल्ट् काकपिट्" डिजाइनं स्वीकृतम् अस्ति, यस्मिन् न केवलं सुपर गुलाबी तथा 100% श्वेत इत्यादयः वर्णतत्त्वानि समाविष्टानि सन्ति, अपितु 9.2-इञ्च् जीवन्तं यन्त्रं + 8-इञ्च् निलम्बित-केन्द्रीय-नियन्त्रण-पर्दे अपि सुसज्जितम् अस्ति, यत् ए sports shift knob इत्यनेन सशक्तं वाहनचालनवातावरणं निर्मातुं शक्यते। कारः आरामदायकैः सुरक्षितैः च विन्यासैः अपि सुसज्जितः अस्ति यथा एर्गोनॉमिक उच्च-पुनरावृत्तिः, गंदगी-प्रतिरोधी, धारण-प्रतिरोधी तथा च धोना-रहित-चर्म-सीट्, चढाई-सहायता, प्रक्षेपवक्र-रेखायाः सह रिवर्सिंग् इमेज् + रिवर्सिंग् रडार, ईपीएस + एबीएस + ईबीडी, तथा च मोबाईलफोनस्य समर्थनं करोति।


यद्यपि एतत् लघुशरीरयुक्तं ए००-वर्गस्य कारः अस्ति तथापि जीली पाण्डा कार्टिङ्ग् अधिकतमं ३० किलोवाट् शक्तियुक्तेन उत्पादनमोटरेन सुसज्जितम् अस्ति तथा च ११० एन·एम इत्यस्य शिखरटोर्क् अस्ति सीएलटीसी शुद्धविद्युत्परिधिः २००कि.मी. अत्र सामान्यं, क्रीडा च इति द्वौ चालनविधौ, त्रिस्तरीयं समायोज्य ऊर्जापुनर्प्राप्तिकार्यं च प्रदाति । नवीनकारः अग्रे मैकफर्सन् स्वतन्त्रं निलम्बनं + पृष्ठभागे बहु-लिङ्कं गैर-स्वतन्त्रं निलम्बनप्रणालीं स्वीकरोति, यस्य न्यूनतमं घुमावत्रिज्या केवलं ४ मीटर् भवति तथा च १७५मि.मी. तदतिरिक्तं, कारः 22kW DC true fast charging + 3.3kW AC slow charging function इत्यनेन अपि सुसज्जितः अस्ति, यत् 30 निमेषेषु 30% तः 80% पर्यन्तं बैटरी चार्जं कर्तुं शक्नोति

रेड स्टार न्यूज रिपोर्टर झांग यू