समाचारं

नवीनं शोधं : सृष्टौ एआइ इत्यस्य अतिनिर्भरता समानतां जनयितुं शक्नोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिंगटन, १५ जुलै (सिन्हुआ) अमेरिकी पत्रिकायां "विज्ञान उन्नतिः" इति अद्यैव प्रकाशितेन नूतनेन अध्ययनेन उक्तं यत् जननात्मककृत्रिमबुद्धेः (AI) उदयेन चलच्चित्रस्य, दूरदर्शनस्य, साहित्यस्य, संगीतस्य इत्यादीनां निर्माणं भवितुं शक्नोति। easier, but if creativity उद्योगः "कथाः निर्मातुं" AI इत्यस्य उपरि अत्यधिकं अवलम्बते, भविष्ये च कार्याणि अपि तथैव अनुभूयन्ते ।

जनरेटिव् एआइ सरलपाठप्रोम्प्ट्-आदयः तुल्यकालिकजटिलसङ्गीतं, पाठः, चित्राणि, भिडियो इत्यादिषु परिणतुं शक्नोति, परन्तु एतादृशानां साधनानां व्यापकप्रयोगेन मानवसृष्टौ यः प्रभावः भविष्यति सः अद्यापि अज्ञातः अस्ति लघुकथानिर्माणे जननात्मक-एआइ-प्रभावं ज्ञातुं यूनिवर्सिटी-महाविद्यालय-लण्डन्-आदि-संस्थानां शोधकर्तृभिः प्रायः ३०० स्वयंसेवकान् "लेखकरूपेण" नियुक्ताः येन ऑनलाइन-अध्ययनं कृतम्

एते स्वयंसेवकाः व्यावसायिकलेखकाः न सन्ति ये स्वसृष्टिभिः जीवनयापनं कुर्वन्ति । शोधकर्तारः तेषां सहजसृजनशीलतायाः मूल्याङ्कनं कृत्वा ततः यादृच्छिकरूपेण तान् त्रयः समूहाः विभज्य । सर्वेभ्यः स्वयंसेवकेभ्यः कथितं यत् ते त्रयाणां यादृच्छिकरूपेण नियुक्तानां विषयाणां मध्ये एकस्य विषयस्य आधारेण ८ वाक्यानां लघुकथां निर्मातुम् आह: उच्चसमुद्रस्य अन्वेषणं, जङ्गलस्य अन्वेषणं, अलौकिक अन्वेषणं च।

स्वयंसेवकानां त्रयः समूहाः जननात्मक-एआइ-सहायक-सृष्टेः स्वीकारस्य भिन्नाः डिग्रीः सन्ति । प्रथमसमूहे एआइ-सहायता नास्ति, अन्ये द्वे समूहे ३ वाक्यानां प्रारम्भिकविचारं प्राप्तुं एआइ-प्रयोगं कर्तुं शक्नुवन्ति, ययोः समूहयोः मध्ये एआइ-इत्यस्य उपयोगेन निर्माणं कर्तुं अनुमतिः अस्ति एआइ-जनितविचाराः ५ पर्यन्तं प्राप्नुवन्तु। सृष्टेः समाप्तेः अनन्तरं स्वयंसेवकाः नवीनता, भावनात्मकलक्षणादिमापदण्डानाम् आधारेण तेषां निर्मितकथानां स्वयमेव मूल्याङ्कनं कर्तुं कथिताः आसन्। तदतिरिक्तं ६०० बाह्यसमीक्षकाः कथानां मूल्याङ्कनं समानमापदण्डेन कुर्वन्ति ।

शोधं दर्शयति यत् जननात्मक-एआइ-तः सहायतां प्राप्य अधिकानि सृजनात्मकानि रोचककथाः च निर्मातुं साहाय्यं करोति, विशेषतः तेषां स्वयंसेवकानां मध्ये ये प्रारम्भे स्वभावतः सृजनात्मकाः भवितुम् दृढनिश्चयाः आसन् यथा, येषां स्वयंसेवकानां कृते सृजनशीलतायाः स्वाभाविकतया अभावः भवति, तेषां कृते एआइ-द्वारा प्रदत्तानि ५ विचाराणि प्राप्य तेषां कथानां नवीनतां १०.७% वर्धयितुं शक्यते, तेषां कथानां रुचिः २२% वर्धयितुं च शक्यते परन्तु समग्रतया एआइ-सहायकसमूहेन निर्मिताः कथाः एआइ-सहायतां विना समूहेन निर्मितानाम् कथाभिः सह अधिकं सदृशाः दृश्यन्ते, यतः ते निर्माणकाले एआइ-द्वारा प्रदत्तानां कथाविचारानाम् उपरि अधिकं अवलम्बन्ते

शोधकर्तारः अवदन् यत् एतत् "सामाजिकदुविधायाः" निर्माणस्य तुल्यम् अस्ति: जनरेटिव् एआइ इत्यनेन जनानां लेखनक्षेत्रे प्रवेशः सुलभः भवति, तथा च "दहलीजस्य न्यूनीकरणं साधु कार्यम्" इति परन्तु यदि कलात्मकनवीनीकरणस्य समग्रस्तरः न्यूनीकरोति तर्हि हानिकारकं भविष्यति। अस्मिन् शोधकार्य्ये ज्ञायते यत् जनाः स्वकार्य्ये एआइ-इत्यस्य उपयोगः कथं करणीयः इति चिन्तनं आरभन्ते येन महत्तमं लाभं प्राप्नुयात्, अपि च स्वस्य चिन्तनं निर्वाहयितुम्। (उपरि)