समाचारं

विलुप्तजीवानां पुनरुत्थानम् अधुना स्वप्नः नास्ति! ५२,००० वर्षीयस्य विशालस्य त्रिविमगुणकसंरचनायाः पुनर्निर्माणं प्रथमवारं भवति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यदा बहवः जनाः हिमयुगस्य विषये चिन्तयन्ति तदा मनसि आगच्छन्तः ऊनी-ममथ-वृक्षाणां चित्राणि मनसि आगमिष्यन्ति । प्रायः ४८ लक्षतः १०,००० वर्षपूर्वं यावत् कालस्य प्रतिष्ठितजीवेषु मम्मथः अन्यतमः आसीत् । परन्तु जलवायुतापनेन, मन्दवृद्ध्या, अपर्याप्तभोजनेन, मनुष्यैः, पशवैः च मृगया इत्यादिभिः कारकैः सह ममथानां संख्या द्रुतगत्या न्यूनीभवितुं आरब्धा, गजानां युवानां जीवितस्य दरः अत्यन्तं न्यूनः आसीत्, अन्ते ते विलुप्ताः अभवन्

समग्रस्य विशालजनसंख्यायाः क्षयः हिमयुगस्य अन्त्यस्य सूचकः अभवत् ।

अधुना अन्तर्राष्ट्रीयसंशोधनदलेन ५२,००० वर्षपूर्वं जीवितस्य विशालकायस्य जीनोमस्य त्रिविमगुणकसंरचनायाः च सफलतया पुनर्निर्माणं कृतम् अस्ति अध्ययनेन ज्ञायते यत् कोशिकानां अन्तः मैमथ् जीनोमः कथं संगठितः आसीत् तथा च त्वचा ऊतकयोः विशिष्टाः जीनाः कथं अभिव्यक्ताः आसन् । सेल् पत्रिकायाः ​​नूतनाङ्कस्य आवरणपत्रे प्रासंगिकाः परिणामाः दृश्यन्ते।

अस्य अपूर्वसंशोधनस्य अर्थः अस्ति यत् विलुप्तजीवानां पुनरुत्थानं स्वप्नः न भवेत् ।

"फ्रीज-ड्राइड्" गुणसूत्रजीवाश्माः बहुमूल्याः सन्ति

अधिकांशः प्राचीनः डीएनए-नमूनाः अत्यल्पैः "अव्यवस्थितैः" डीएनए-खण्डैः निर्मिताः भवन्ति । अमेरिकादेशस्य बेलर कॉलेज् आफ् मेडिसिन् इत्यस्य जीनोम संरचना केन्द्रस्य निदेशकः एरिक् लिबरमैन् एडेन् इत्यस्य मतं यत् मानवजीनोमस्य त्रिविमसंरचनायाः मानचित्रणस्य आधारेण यदि समीचीनाः प्राचीनाः डीएनए नमूनाः अर्थात् नमूनाः प्राप्तुं शक्यन्ते तर्हि यस्य त्रिविमसंरचना अद्यापि अक्षुण्णः अस्ति, तत् सम्भवं भविष्यति प्राचीनजीनोमानां संयोजनाय एतादृशी एव रणनीतिः प्रयुक्ता आसीत् ।

शोधदलेन प्रायः पञ्चवर्षेषु दर्जनशः नमूनानां परीक्षणं कृतम्, परन्तु प्रगतिः मन्दः एव अभवत् ।

२०१८ तमवर्षपर्यन्तं रूसदेशस्य ईशानपूर्वदिशि साइबेरियादेशे असाधारणतया सुसंरक्षितः विशालः उत्खनितः । मम मृत्योः किञ्चित्कालानन्तरं "फ्रीज-शुष्क" अभवत् । यतो हि निर्जलितनमूनानां नाभिकसंरचना दीर्घकालं यावत् निर्वाहयितुं शक्यते, अतः एषा स्थितिः डीएनए-संरचनायाः काचसदृशे अवस्थायां संरक्षणं कर्तुं शक्नोति, येन पूर्वं प्राचीन-डीएनए-नमूनानां क्षयसमस्याः परिहृताः भवन्ति, अद्यत्वे जनाः अपूर्वं संरचनात्मकविवरणं द्रष्टुं शक्नुवन्ति

आयडेन् अवदत् यत्, "जीवाश्मयुक्ताः मैमथ् गुणसूत्राः साधारणप्राचीनडीएनए-खण्डेभ्यः कोटिगुणाः दीर्घाः भवन्ति, ते च सर्वथा नूतनप्रकारस्य जीवाश्मस्य प्रतिनिधित्वं कुर्वन्ति

अयं ममथः प्राप्तुं प्रतीक्षते। अस्य जीवितकोशिकानां अन्तः मम्मथस्य जीनोमः कथं संगठितः आसीत्, यस्मात् त्वचा ऊतकात् डीएनए निष्कासितम् आसीत् तस्मिन् के जीनाः सक्रियः आसन् इति विषये अन्वेषणं प्राप्तुं दलं उत्साहितः अस्ति तथापि "सभा" अद्यापि समस्या अस्ति ।

३ अर्बखण्डस्य प्रहेलिका यस्याः संयोजनं करणीयम्

“कल्पयतु यत् भवतः समीपे ३ अरब-खण्डैः निर्मितं पहेली अस्ति, परन्तु भवतः समीपे समाप्तं उत्पादं नास्ति” इति स्पेनदेशस्य बार्सिलोनानगरस्य नेशनल् सेण्टर फ़ॉर् आनुवंशिकी एण्ड् जीनोम रेगुलेशन इत्यस्य संरचनात्मकजीनोमिस्ट् मार्टिन् रेनौमः वदति यत् सौभाग्येन “ Hi -C प्रौद्योगिक्याः कारणात् भवन्तः पहेलीखण्डान् एकत्र स्थापयितुं पूर्वं अनुमानितप्रतिबिम्बं प्राप्तुं शक्नुवन्ति।" Hi-C इति विशेषविधिः अस्ति यस्य उपयोगः दलेन विशालजीनोमस्य संरचनायाः पुनर्निर्माणार्थं भवति । ते मम्मथस्य कर्णयोः पृष्ठतः गृहीतत्वक् नमूनाभ्यः डीएनए निष्कासितवन्तः । Hi-C प्रौद्योगिक्याः कारणात् तेषां कृते DNA इत्यस्य के के भागाः निकटस्थानिकसमीपे भवितुम् अर्हन्ति इति ज्ञातुं कोशिकानाभिके स्वदेशीयस्थितौ परस्परं संवादं कर्तुं च शक्नुवन्ति स्म

ततः ते Hi-C विश्लेषणात् भौतिकसूचनाः DNA अनुक्रमणेन सह संयोजयित्वा अन्तरक्रियाशीलानाम् DNA-खण्डानां पहिचानं कृतवन्तः तथा च अद्यतन-गजानां जीनोमस्य टेम्पलेट्-रूपेण उपयोगेन मैमथ-जीनोमस्य क्रमबद्धं मानचित्रं निर्मितवन्तः विश्लेषणेन ज्ञातं यत् मम्मस्य २८ गुणसूत्राः सन्ति, ये अद्यतनस्य एशिया-आफ्रिका-देशस्य गजानां समानाः सन्ति ।

कोशिकानाभिकस्य अन्तः जीनानां विभागीकरणस्य परीक्षणेन दलं तान् जीनान् चिन्तयितुं समर्थः अभवत् ये विशालत्वक्कोशिकानां अन्तः सक्रियः निष्क्रियः च आसन्-एपिजेनेटिक्सस्य अथवा ट्रांसक्रिप्टोमिक्सस्य प्रॉक्सी ममथ-त्वक्-कोशिकानां निकट-बन्धुभ्यः एशिया-गजानां अपेक्षया भिन्नाः जीन-सक्रियीकरण-प्रकाराः सन्ति, येषु तेषां शरीरस्य केशैः, शीत-सहिष्णुतायाः च सम्बद्धाः जीनाः समाविष्टाः भवितुम् अर्हन्ति

गुणसूत्रजीवाश्माः अनन्तसंभावनाः आनयन्ति

अस्मिन् अध्ययने प्रयुक्ता पद्धतिः वस्तुतः असाधारणतया सुसंरक्षितस्य जीवाश्मस्य उपरि निर्भरं भवति-जीवाश्मद्वारा संरक्षिता प्राचीनगुणसूत्रसंरचना नैनोपरिमाणे सटीका अस्ति! परन्तु शोधदलः आशावादी अस्ति यत् एतस्याः पद्धत्याः उपयोगेन अन्येषां प्राचीनानां डीएनए-नमूनानां अध्ययनं कर्तुं शक्यते, ममथ्-मम्मी-पर्यन्तं मिस्र-मम्मी-पर्यन्तं, संग्रहालय-नमूनानां सह

गुणसूत्रजीवाश्माः पृथिव्यां जीवनस्य इतिहासस्य अध्ययनार्थं निःसंदेहं एकं शक्तिशालीं नूतनं साधनं जातम् । यतो हि विशिष्टाः प्राचीनाः DNA-खण्डाः दुर्लभाः एव आनुवंशिकसङ्केतस्य १०० आधारयुग्मानि, अथवा १०० "अक्षराणि" अतिक्रमयन्ति - यत् जीवस्य सम्पूर्णस्य DNA अनुक्रमात् (यत् प्रायः अरबौ "अक्षराणि" दीर्घं भवति) इत्यस्मात् दूरं लघु भवति तस्य विपरीतम् जीवाश्मयुक्ताः गुणसूत्राः लक्षशः आनुवंशिक "अक्षराणि" व्याप्नुवन्ति ।

अमेरिकादेशस्य बेलर-महाविद्यालये जीनोम-संरचना-केन्द्रस्य आणविक-मानव-आनुवंशिकी-सहायिका प्राध्यापिका ओल्गा दुड्चेन्को इत्यस्याः कथनमस्ति यत्, “जीवाश्म गुणसूत्राः क्रीडापरिवर्तकाः सन्ति, यतः “प्राचीन-डीएनए-अणुनां तुलना आधुनिकजातीयानां डीएनए-अनुक्रमैः सह कृत्वा , गुप्तशब्देषु व्यक्तिगत 'अक्षरेषु' आनुवंशिकपरिवर्तनानां आविष्कारः सम्भवति" इति ।

अन्येषु शब्देषु, जीवस्य गुणसूत्रस्य आकारं अवगत्य वैज्ञानिकाः विलुप्तजीवस्य सम्पूर्णं डीएनए-क्रमं संयोजयितुं शक्नुवन्ति, पूर्वं असम्भवाः विचाराः साक्षात्कर्तुं शक्नुवन्ति

परन्तु इदानीं कृते मम्मस्य पुनरुत्थानम् आरम्भः एव।

स्तम्भ सम्पादक: Qin Hong पाठ सम्पादक: Da Xi शीर्षक चित्र स्रोत: Tu Chong चित्र सम्पादक: Cao Liyuan

स्रोतः लेखकः विज्ञान एवं प्रौद्योगिकी दैनिक