समाचारं

शाङ्घाईनगरे नागरिकानां कृते स्वचालितकारानाम् सार्वजनिकपरीक्षणं एकसप्ताहमात्रेण आरभ्यते, सर्वं निःशुल्कम्

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् शङ्घाई प्रथमस्तरीयनगरानां सूचीयां समाविष्टा अस्ति येषु चालकरहितस्य टैक्सीयानस्य उपयोगस्य अनुमतिः अस्ति, तथा च चत्वारि कम्पनयः, बैडु, एसएआईसी सैके इंटेलिजेण्ट्, पोनी.आइ, ऑटो च २०२४ तमे वर्षे विश्वकृत्रिमबुद्धिसम्मेलने, तया शङ्घाईनगरे चालकरहितबुद्धिमत्संबद्धवाहनानां प्रदर्शनानुज्ञापत्रं प्राप्तम् ।

सिन्हुआ न्यूज एजेन्सी तथा शङ्घाई रेडियो तथा दूरदर्शनस्थानकं गत्वा ज्ञातं यत् शङ्घाईनगरे चालकरहितस्य टैक्सीणां प्रथमः समूहः सम्प्रति लिङ्गाङ्गनगरे स्थापितः अस्ति, तथा च सामान्यनागरिकाणां कृते चालकरहितबुद्धिमत्संबद्धवाहनानां क्षेत्रपरीक्षणं आगामिसप्ताहे एव आरभ्यते इति अपेक्षा अस्ति। परीक्षणकाले सर्वे निःशुल्काः।

आईटी हाउस् इत्यनेन पृच्छति, ज्ञातं च यत् शाङ्घाई इत्यनेन आधिकारिकतया चालकरहितं बुद्धिमान् सम्बद्धं कारप्रदर्शनस्य आवेदनपत्रं जुलैमासस्य ४ दिनाङ्के विमोचितम्, ततः परं प्रायः अर्धमासः अभवत्

परीक्षणकम्पन्योः अनुसारं 5 वाहनानां प्रथमसमूहः सार्वजनिकपरीक्षणे स्थापितः भविष्यति, तथा च मॉडलानां संख्या अपि वर्धते वास्तविकपरीक्षणानन्तरं विशिष्टप्रदर्शनस्य उपयोगः गतिशीलरूपेण समायोजितुं भविष्यति परिवहनक्षमता इति ।


सार्वजनिकसूचनाः दर्शयति यत् शङ्घाईनगरे वर्तमानकाले उद्घाटितानां स्वचालितपरीक्षणमार्गानां माइलेजः २००० किलोमीटर् अधिकः अस्ति तथापि स्वचालनयुक्ताः टैक्सीः अद्यापि पूर्णतया मानवरहितव्यापारिकसञ्चालनस्य अपेक्षया प्रदर्शनसञ्चालनस्य चरणे सन्ति, अतः ते सन्ति अद्यापि सुरक्षाविशेषताभिः सुसज्जितः सदस्यः।

सिन्हुआ न्यूज एजेन्सी संवाददातृणां वास्तविकमापनस्य अनुसारं चालकरहितवाहनानि नगरीयमार्गेषु अतीव सुचारुतया चालयन्ति तथा च यातायातप्रकाशसंकेतानां सटीकपरिचयं कर्तुं शक्नुवन्ति तथा च अग्रे वाहनस्य आकस्मिकब्रेकिंगस्य प्रतिक्रियां दातुं शक्नुवन्ति... चालकरहितप्रौद्योगिक्याः सशक्तक्षमता प्रदर्शिता अस्ति, तथा च उपयोक्तृसमीक्षानुसारम् निरन्तरं पुनरावृत्तिः सुधारः च।