समाचारं

क्रीडायाः Epic Store संस्करणं बृहत्-परिमाणं मोडं "Fallout: London" चालयितुं न शक्नोति ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Fallout: London" "Fallout 4" इत्यस्य कृते बहुप्रतीक्षितः बृहत्-परिमाणस्य मोड् अस्ति । "Fallout 4" इत्यस्य अग्रिम-पीढीयाः अद्यतनं विलम्बं कर्तुं बाध्यतायाः अनन्तरं, ये खिलाडयः mod इत्यस्य अनुभवं कर्तुम् इच्छन्ति स्म, तेषां कृते अधिकानि दुर्वार्तानि घोषितानि ।


कतिपयदिनानि पूर्वं विकासदलेन Team FOLON इत्यनेन घोषितं यत् तेषां विमोचितः mod इत्यनेन "Fallout 4" इत्यस्य अपडेट् इत्यस्मात् पूर्वं अग्रिम-पीढी-संस्करणं प्रति पुनः रोल-करणं कर्तुं संस्करण-रोलबैक्-उपकरणेन सह स्वतन्त्र-संस्थापकस्य उपयोगः भविष्यति, यतः तस्मिन् संस्करणे अस्ति "inherent flaws" तथा च इदं Mods इत्यनेन सह सङ्गतं नास्ति।

अधुना, दलं वदति यत् Fallout 4 इत्यस्य Epic Games Store संस्करणस्य खिलाडयः mod -इत्यत्र प्रवेशं कर्तुं न शक्नुवन्ति । यतो हि मञ्चे अद्यतन-रोलबैक्-विशेषता नास्ति, अतः क्रीडकाः क्रीडायाः पूर्व-अद्यतन-संस्करणं प्राप्तुं न शक्नुवन्ति । GOG-प्रवक्ता एतत् अधिकं व्याख्यातवान्, यत् PC-आधारितेन डिजिटल-भण्डार-मुखेन एतत् विशेषतां प्रदातव्यम् इति बोधयन् ।


अपरपक्षे, एतत् ज्ञातव्यं यत् एषः मॉडः अन्यैः अधिकांशैः मॉडैः उपयुज्यमानस्य Nexus Mods वेबसाइट् मार्गेण न वितरितः, परन्तु केवलं GOG मार्गेण एव उपलब्धः यतः एषः अतीव विशालः अस्ति, आकारेण 30GB अधिकः अस्ति