समाचारं

सूङ्ग मेलिंग् इत्यनेन चियाङ्ग काई-शेक् इत्यस्य कृते लिखितानि पत्राणि लघुनियमितलिप्यानि सन्ति, सामग्रीरूपेण च विस्तृतानि सन्ति ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम भयम् अस्ति यत् सोङ्ग मेलिंगस्य चियाङ्ग कै-शेक् इत्यस्मै लिखितं पत्रं अल्पाः एव जनाः दृष्टवन्तः अस्य पत्रस्य सुन्दरं हस्तलेखं, उत्तमशब्दाः, ऐतिहासिकमूल्यं च अस्ति, अतः अस्य पठनमूल्यं महत् अस्ति।



इदं पत्रं तदा लिखितम् यदा झाङ्ग ज़ुएलियाङ्ग्, याङ्ग हुचेङ्ग् च चियाङ्ग् काई-शेक् इत्यस्य निरोधं कृतवन्तौ ।

एकं खण्डं पठामः- १.

[पतिप्रेममार्गदर्शिका]: १.

अहं कालमेव क्षियान्-नगरे दुर्घटनायाः विषये श्रुतवान् अहं च अतीव चिन्तितः अभवम्। मम भ्राता आजीवनं देशस्य सेवां कुर्वन् अस्ति, निःस्वार्थः भूत्वा कदापि स्वहितं न विचारयति। एषा भावना पर्याप्तं प्रसादप्रदः अस्ति।

अस्मिन् पत्रे सोङ्ग मेलिंग् इत्यस्य चियाङ्ग काई-शेक् इत्यस्य वर्णनं सिद्धम् अस्ति । देशाय स्वप्राणप्रतिज्ञाकरणं तावत् निःस्वार्थम्। सः "समग्रदेशस्य बलं केन्द्रीकृत्य जापानविरोधियोजनां कार्यान्वितुं" अपि इच्छति स्म, सर्वाणि प्रशंसावचनानि च प्रयुक्तवान् ।

अवश्यं, एतत् केवलं आवरणं एव, वास्तविकं उद्देश्यं झाङ्ग Xueliang, Yang Hucheng च एतत् द्रष्टुं शक्नुवन्ति! अस्य वाक्यस्य अर्थः अस्ति यत् चियाङ्ग काई-शेक् मूलतः जापानदेशस्य प्रतिरोधं कर्तुम् इच्छति स्म, परन्तु भवान् तस्य अभिप्रायं किम् इति दुर्बोधः ।

मया श्रुतं यत् चियाङ्ग काई-शेकः एतावत् उत्साहितः आसीत् यत् एतत् पत्रं पठित्वा सः प्रायः अश्रुपातं कृतवान् । एतत् पत्रं सुलिखितम् अस्ति तथा च हस्तलेखः अतीव सुव्यवस्थितः अस्ति इति द्रष्टुं शक्यते यत् सोङ्ग मेलिंग् इत्यनेन अस्मिन् पत्रे बहु परिश्रमः कृतः।

अस्य सुलेखस्य न्याय्यम् अयं सुलेखः अतीव स्थिरः द्रुतगतिः च अस्ति, येन एषा सुलेखः सजीवः दृश्यते, अनेके शब्दाः च सुलिखिताः सन्ति

पत्रपत्रे यः फन्ट् अस्ति सः अपि प्राचीनः अस्ति । उपरि अधः च भिन्नाः ऊर्ध्वताः सन्ति, बहु स्थानं त्यजति, येन समग्रं चित्रं अश्वः अश्वः च इव दृश्यते । प्राचीनकालस्य अध्ययनकाले सोङ्ग मेलिंग् अपि परिश्रमं कृतवान् इति द्रष्टुं शक्यते!



चिन्तयामि यत् सर्वे एतत् किं चिन्तयन्ति, किं भवद्भ्यः इदं रोचते? कृपया स्वस्य टिप्पणीं त्यजन्तु!