समाचारं

एण्ड्रॉयड् कृते गूगल-नक्शेषु दक्षतासुधारः प्राप्यते, 11.136.x अपडेट्-मध्ये “फॉर्म-शैली”-कार्ड्-प्रवर्तनं भवति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् गूगलेन अस्मिन् वर्षे फरवरीमासे घोषितं यत् सः स्वस्य नक्शानुप्रयोगस्य परिष्कारं करिष्यति सम्प्रति गूगल मैप्स् संस्करणे ११.१३६.x इत्यत्र प्रासंगिकानि अद्यतनानि कार्यान्वितानि सन्ति, मुख्यतया यूआई इत्यस्मिन् दक्षतासुधारं प्रति केन्द्रीकृतानि सन्ति।


गूगलेन उक्तं यत् इदानीं यदा उपयोक्तारः सम्पर्कं पश्यन्ति तदाभवान् सहजतया आरम्भबिन्दु/गन्तव्यचिह्नं द्रष्टुं शक्नोति, तथा च चलन/बस/वाहनविधानयोः मध्ये स्विच् कर्तुं स्क्रीनस्य अधः प्रत्यक्षतया क्लिक् कर्तुं शक्नोति ।



तदतिरिक्तं गूगलेन प्रपत्राधारितशैल्याः उपयोगेन POI विवरणपत्रस्य पुनः परिकल्पना कृता अस्ति ।प्रासंगिकरुचिबिन्दुपत्तेः समग्रशैली अधुना गूगल-अन्वेषण-अनुप्रयोगस्य सदृशी अस्ति, यत् उच्च-घनत्व-सूचनाः प्रस्तुतुं शक्नोति तथा च उपयोक्तृभ्यः अधिक-सामग्री-प्राप्त्यर्थं सहजतया सुविधां दातुं शक्नोति, उपयोक्ता ब्राउजिंग् समाप्तं कृत्वा, ते शीघ्रं बन्दं कर्तुं "X" अथवा स्लाइड् इत्यत्र प्रत्यक्षतया क्लिक् अपि कर्तुं शक्नुवन्ति ।


परन्तु उपर्युक्ता सामग्री केवलं प्रथमं सोपानं यत् गूगलस्य स्वस्य नक्शासॉफ्टवेयरस्य पुनः आकारं ददाति भविष्ये अपि कम्पनी नक्शे अधिकानि अद्यतनं करिष्यति, तथा च IT House प्रतिवेदनानां अनुसरणं निरन्तरं करिष्यति।