समाचारं

७४ वर्षीयः पौराणिकः डिजाइनरः छूरेण मारितः!रोल्स्-रॉयस्, बीएमडब्ल्यू च वदन्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१२ जुलै दिनाङ्के सायं जर्मनीदेशस्य बवेरिया-नगरे ३० लक्ष-पाउण्ड्-मूल्यकस्य भवनस्य द्वारे रोल्स-रॉयस्-संस्थायाः पूर्व-ब्रिटिश-मुख्य-निर्माता ७४ वर्षीयः इयान् कैमरन् मृतः अभवत् इति कथ्यते इयान् गृहं गत्वा तं छूरेण मारितवान्, पुलिसाः हत्यारस्य मृगयायां सन्ति।

द्वारस्य पुरतः आक्रमणं कृत्वा पुलिसैः तत्कालं मृगया कृता

शुक्रवासरे, जुलै-मासस्य १२ दिनाङ्के, स्थानीयसमये ७४ वर्षीयः इयान् कैमरन् जर्मनीदेशे स्वगृहे मृतः इति ज्ञातवान् मार्गाः प्रमाणानि च .

पुलिसेन उक्तं यत्, अस्य घटनायाः समये कैमरन् इत्यस्य पत्नी प्रतिवेशिनः गृहं प्रति पलायितवती, पुलिसैः सह सम्पर्कं च कृतवती। तस्य चोटस्य तीव्रताकारणात् ७४ वर्षीयः पुरुषः घटनास्थले एव मृतः इति घोषितः । पुलिसैः उक्तं यत् एषः हिंसकः अपराधः अस्ति, आक्रमणकारी पदातिरूपेण गृहात् पलायितवान् इति।

The Sun -पत्रिकायाः ​​अनुसारं यत्र सः स्वस्य उच्चमूल्यानि वाहनानि निक्षिप्तवान् तस्य गराजस्य उपरि कॅमेरा-ताराः आक्रमणकर्त्रेण कटिताः । एकः पुलिस-अधिकारी अवदत् यत् - "कॅमेरा-शक्तिं नाशयितुं पूर्णतया सज्जः सन् कस्यचित् छूरेण प्रहारः करणीयः इति अत्यन्तं दुर्लभम्" इति ।

आक्रमणकर्त्ता पुरुषः इति वर्णितः, प्रायः १८० से.मी.तः १९०से.मी. कैमरन् इत्यस्य उपरि आक्रमणं कृतवान् पुरुषं अन्वेष्टुं प्रयत्नरूपेण तस्य पुरुषस्य अन्वेषणार्थं पुलिसहेलिकॉप्टर, संघीयपुलिसगस्त्यदलानि, अनेकाः पुलिसकुक्कुरसञ्चालकाः च उपयुज्यन्ते स्म तस्मिन् एव काले अम्मेर्-सरोवरस्य तटे प्रासंगिकक्षेत्रेषु प्रमाणं अन्वेष्टुं गोताखोरान् अपि पुलिसैः प्रेषितम्, परन्तु सः पुरुषः अद्यावधि न प्राप्तः

अन्वेषणात्मकरणनीत्याः कारणात् पुलिसैः अद्यापि हत्यायाः प्रेरणा, तत्र प्रवृत्तानां साधनानां, घातकव्रणस्य वा विषये विवरणं न दत्तम्। म्यूनिख-नगरस्य चिकित्सापरीक्षकेन मृतस्य शवपरीक्षा कृता अस्ति ।

पुलिसेन अजोडत् यत् जनसामान्यस्य कृते व्यापकं खतरे भवितुं कोऽपि संकेतः नास्ति। जर्मनपुलिसः एकस्मिन् वक्तव्ये अवदत् यत् शुक्रवासरे रात्रौ ये साक्षिणः मुहल्फेल्ड्-मण्डले आसन् अथवा यः कोऽपि पलायनस्य विषये सूचनां दातुं शक्नोति, तेभ्यः शीघ्रमेव क्षेत्रस्य आपराधिक-अनुसन्धानविभागेन सम्पर्कं कर्तुं कथितम्।

घटनायाः अनन्तरं रोल्स-रॉयस्-संस्थायाः वक्तव्ये उक्तं यत्, कैमरन्-विषये प्राप्तैः समाचारैः वयं अतीव आहताः स्मः । बीएमडब्ल्यू इत्यनेन उक्तं यत् रोल्स्-रॉयस्-संस्थायाः पूर्वस्य डिजाइन-प्रमुखस्य दुःखदमृत्युः दृष्ट्वा सः अतीव आहतः, दुःखितः च अभवत् ।

इयान् कैमरन् : रोल्स्-रॉयस् इत्यस्य पौराणिकः डिजाइनरः

सार्वजनिकसूचनाः दर्शयन्ति यत् इयान् कैमरन् २० वर्षाणि यावत् कम्पनीयां कार्यं कृतवान् अस्ति तथा च १९९९ तमे वर्षात् डिजाइनस्य प्रमुखः अस्ति ।तस्य स्थाने २०१२ तमे वर्षे गाइल्स् टेलरः स्थापितः, २०१३ तमे वर्षे कम्पनीतः निवृत्तः अभवत्

इयान् कैमरन् एकः प्रमुखः ब्रिटिश-वाहन-निर्माता अस्ति यः बीएमडब्ल्यू, रोल्स-रॉयस् इत्यादीनां प्रसिद्धानां कार-ब्राण्ड्-समूहानां कृते डिजाइन-उत्कृष्टतायाः कृते प्रसिद्धः अस्ति । बीएमडब्ल्यू-रोल्स्-रॉयस्-योः सम्बन्धः १९९८ तमे वर्षे आरब्धः, यदा बीएमडब्ल्यू-इत्यनेन रोल्स-रॉयस्-इत्यस्य वाहननिर्माणविभागस्य सफलतापूर्वकं अधिग्रहणं कृतम् । कैमरन् इत्यस्य कार्यक्षेत्रं फैण्टम्, घोस्ट् इत्यादीनि अनेकानि महत्त्वपूर्णानि वाहनपरियोजनानि विस्तृतानि सन्ति ।

कैमरन् इत्यस्य डिजाइन-वृत्तिः बीएमडब्ल्यू-संस्थायां आरब्धा, यत्र सः बीएमडब्ल्यू ३ श्रृङ्खला, जेड् ८ इत्यादिषु महत्त्वपूर्णेषु परियोजनासु कार्यं कृतवान् । एते क्लासिक-माडलाः पारम्परिक-आधुनिक-तत्त्वानां मिश्रणं कर्तुं तस्य क्षमताम्, तथा च बीएमडब्ल्यू-संस्थायाः मूल-डिजाइन-दर्शनं निर्वाहयन् डिजाइन-नवीनतां चालयितुं तस्य कौशलं च प्रदर्शयन्ति विशेषतः BMW Z8, एतत् कारं स्वस्य स्टाइलिश रेट्रोशैल्या उत्तमप्रदर्शनेन च वाहनानां इतिहासे एकं प्रतिष्ठितं कार्यं जातम् अस्ति।

रोल्स्-रॉयस्-संस्थायां सः बीएमडब्ल्यू-स्टाइलिंग्-निर्देशकेन क्रिस-बैङ्गर्-इत्यनेन २० जनानां फैन्टम्-डिजाइन-दलस्य नियुक्त्यर्थं चयनितः । रोल्स-रॉयस्-प्रेतस्य डिजाइनेन रोल्स-रॉयस्-इत्यस्य विषये जनानां आधुनिक-छापः पूर्णतया परिवर्तितः, पारम्परिक-विलासिता-तत्त्वानां समकालीन-डिजाइन-सहितं सम्यक् संयोजनेन पश्चात् सः रोल्स-रॉयस्-घोस्ट्-इत्यस्य डिजाइन-कार्य्ये भागं गृहीतवान्, येन वैश्विक-उच्च-स्तरीय-वाहन-विपण्ये रोल्स-रॉयस्-इत्यस्य स्थानं अधिकं सुदृढं जातम् ।

रोल्स-रॉयस्-संस्थायाः २०२३ तमे वर्षे अभिलेखविक्रयः अभवत्, यत्र वर्षे ६,०३२ काराः वितरिताः, २०२२ तमे वर्षे ६,०२१ काराः वितरिताः । अन्येषां बहूनां वाहननिर्मातृणां विपरीतम् रोल्स्-रॉयस्-कम्पनी मॉडल्-अनुसारं विक्रय-आँकडान् न प्रकाशयति । कम्पनी केवलं उक्तवती यत् २०२३ तमे वर्षे कलिनन् एसयूवी सर्वाधिकं विक्रयितमाडलम् आसीत्, यत्र कैमरन् इत्यनेन डिजाइनं कृतं रोल्स्-रॉयस् घोस्ट् द्वितीयस्थाने आसीत् ।


(पूर्ववर्षेषु रोल्स्-रॉयस्-विक्रयः। स्रोतः: statista)

सेवानिवृत्तेः अनन्तरं कैमरन् रोल्स्-रॉयस्-ब्राण्ड्-दूतरूपेण जनदृष्टौ सक्रियः आसीत्, सः वाहन-निर्माणस्य विषये स्वस्य अनुरागं, अन्वेषणं च साझां कृतवान् सः न केवलं डिजाइनसमुदायस्य अन्तः सम्मानितः अस्ति, अपितु कारप्रशंसकानां मध्ये अपि तस्य उच्चा प्रतिष्ठा अस्ति ।

एकदा कैमरन् इत्यनेन किञ्चित् उक्तं यत् तस्य डिजाइन-वृत्तेः विषये सर्वाधिकं गर्वः जातः यत् "बृहत्तमः अन्तरः अस्ति यत् मेबच्-इत्यस्य डिजाइन-मध्ये अद्यापि मर्सिडीज-बेन्ज्-इत्यस्य छाया अस्ति । फैन्टम्-इत्येतत्, भवान् कथं अपि पश्यति, निश्चितरूपेण बीएमडब्ल्यू-इत्येतत् नास्ति " " .

स्तम्भ सम्पादक: किन हांग पाठ सम्पादक: चेंग पेई शीर्षक चित्र स्रोत: शांगगुआन शीर्षक चित्र

स्रोतः लेखकः सिक्योरिटीज टाइम्स्