समाचारं

दक्षिणी जाल, महती चाल!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


प्रशिक्षु संवाददाता एतत् श्रुतवान्

१५ जुलै दिनाङ्के सायं चीनदक्षिणजाल ऊर्जाभण्डारणं घोषितवान् यत् कम्पनी त्रयाणां पम्पितभण्डारणविद्युत्स्थानकपरियोजनानां निर्माणे कुलम् २४.४७६ अरब युआन् निवेशं करिष्यति, तथा च सामरिक-उदयमान-उद्योगे निवेशं कर्तुं निजी-इक्विटी-निधिस्थापने भागं गृह्णीयात् ऊर्जासञ्चयः, नवीनशक्तिः इत्यादीनि परियोजनानि।

चीनदक्षिणविद्युत्जाल ऊर्जाभण्डारणस्य नियन्त्रणभागधारकः चीनदक्षिणविद्युत्जालकम्पनी लिमिटेड् (अतः चीनदक्षिणविद्युत्जालनिगमः इति उच्यते), यया अपि तस्मिन् एव दिने महती वार्ता प्रकाशिता संवाददाता ज्ञातवान् यत् चीनदक्षिणविद्युत्जालनिगमः विद्युत्जालसाधनानाम् बृहत्परिमाणस्य अद्यतनस्य व्यापकरूपेण प्रचारं कुर्वन् अस्ति, तथा च प्रासंगिकनिवेशपरिमाणं २०२४ तः २०२७ पर्यन्तं १९५.३ अरब युआन् यावत् भवितुं शक्नोति।

तस्मिन् एव दिने सायंकाले शुआङ्गजी इलेक्ट्रिक् इत्यनेन घोषितं यत् कम्पनी २०२४ तमे वर्षे चीनदक्षिणविद्युत् ग्रिड् कम्पनीयाः वितरणजालसाधनानाम् प्रथमसमूहस्य ढाञ्चा बोलीपरियोजनानां बोलीं जित्वा अस्ति, तथा च कुलबोलराशिः प्रायः ३२१ मिलियनं भविष्यति इति अपेक्षा अस्ति युआन् ।

पम्पितजलऊर्जाभण्डारणक्षेत्रे २४.४७६ अरब युआन् निवेशः कृतः

चीन दक्षिणी ग्रिड् ऊर्जा भण्डारण त्रयाणां पम्प भण्डारणविद्युत्केन्द्रपरियोजनासु निवेशं कर्तुं योजनां करोति, यथा गुआंगक्सीनगरे गुइगाङ्गपम्पितभण्डारणविद्युत्स्थानकपरियोजना, यत्र कुलनिवेशः प्रायः ८.११७ अरबयुआन् भवति, यत्र कुलनिवेशः गुआङ्गसीनगरे अस्ति प्रायः ८.३१२ अरब युआन् गुआंगक्सी सिंचाई याङ्ग पम्प भण्डारण विद्युत् स्टेशन परियोजना, कुल निवेश लगभग ८.०४७ अरब युआन सह।

चीन दक्षिणी जाल ऊर्जा भण्डारणस्य अनुसारं उपर्युक्तेषु त्रयेषु परियोजनासु प्रत्येकस्य योजनाकृता कुलस्थापिता क्षमता १२ लक्षं किलोवाट् (४×३००,००० किलोवाट्) अस्ति, तथा च ते सर्वे राष्ट्रिय ऊर्जा प्रशासनस्य “पम्पड् जलविद्युत् भण्डारणमध्यमस्य दीर्घ- term Development Plan (2021-2035)” )》गुआंगक्सी इत्यस्य “14वीं पञ्चवर्षीययोजनायाः” प्रमुखाः कार्यान्वयनपरियोजनाः।

उदाहरणरूपेण गुआंगक्सी-नगरे गुआन्याङ्ग-पम्प-युक्तं भण्डारण-विद्युत्-केन्द्रं परियोजनां गृह्यताम्, यत्र एतत् निर्मितम् अस्ति, तत्र गुआंगक्सी-नगरस्य गुइबे-क्षेत्रे नूतनः ऊर्जा-आधारः अस्ति, ततः परं शिखरभार-विनियमनस्य उत्तरदायी भविष्यति , घाटीपूरणं, ऊर्जाभण्डारणं, आवृत्तिमॉडुलेशनं, चरणमॉड्यूलेशनं तथा आपत्कालीनबैकअपं कार्यं गुआंगक्सी-विद्युत्-जालस्य नियमनक्षमतायां अधिकं सुधारं कर्तुं, गुइलिन-नगरे नवीन-ऊर्जायाः उपभोगं प्रवर्धयितुं, विद्युत्-जालस्य सुरक्षितं स्थिरं च आर्थिक-सञ्चालनं सुनिश्चितं कर्तुं शक्नोति .


पम्पयुक्तजलविद्युत्भण्डारणः विद्युत्प्रणाल्याः कृते महत्त्वपूर्णः लचीलः विद्युत्स्रोतः अस्ति चीन दक्षिणी ग्रिड् ऊर्जा भण्डारणं घोषितवान् यत् उपर्युक्तपरियोजनासु कम्पनीयाः निवेशः तस्याः सामरिकविन्यासस्य योजनालक्ष्यस्य च अनुरूपः अस्ति तथा च मुख्यव्यापारस्य अधिकविस्तारार्थं अनुकूलः भविष्यति।

चीन दक्षिणी ग्रिड् ऊर्जा भण्डारण मुख्यतया पम्प भण्डारणं, नवीन ऊर्जा भण्डारणं, चरमजलविद्युत् च संलग्नः अस्ति, कुलविपण्यमूल्यं २९.८२ अरब युआन् आसीत् ।


१५ जुलै-दिनाङ्के सायं चीन-दक्षिण-जाल-ऊर्जा-भण्डारण-संस्थायाः निवेशक-सम्बन्ध-क्रियाकलापानाम् अभिलेखः प्रकाशितः, यस्मिन् ज्ञातं यत् यदा कम्पनीयाः सर्वेक्षणं कतिपयैः निवेश-संस्थाभिः कृतम् तदा तया उक्तं यत् - “पम्प-जल-ऊर्जा-भण्डारणस्य दीर्घकालीन-सकारात्मक-प्रवृत्तिः अपरिवर्तिता एव तिष्ठति, तथा च पम्पितजलऊर्जाभण्डारणस्य विकासं त्वरयितुं कम्पनीयाः रणनीतिः अपरिवर्तिता एव अस्ति।"

संवाददाता अवलोकितवान् यत् चीनदक्षिणजाल ऊर्जाभण्डारणं उपर्युक्तपरियोजनासु निवेशं कर्तुं योजनां कृतवान् इति घोषितवान्, अपि च स्थानीय अर्थव्यवस्थायाः समाजस्य च उच्चगुणवत्तायुक्तविकासे योगदानं दास्यति इति अपि उल्लेखितवान्।

११ जुलै दिनाङ्के चीनदक्षिणविद्युत्जालनिगमेन गुआङ्गक्सीझुआङ्गस्वायत्तक्षेत्रसर्वकारेण च नूतनयुगे सामरिकसहकार्यं व्यापकरूपेण गभीरं कर्तुं रूपरेखासम्झौते हस्ताक्षरं कृतम्

चीनदक्षिणविद्युत्जालनिगमस्य अध्यक्षः दलसचिवश्च मेङ्ग झेनपिङ्गः अवदत् यत् चीनदक्षिणविद्युत्जालनिगमः अस्य सहकारसमझौते हस्ताक्षरं नूतनप्रारम्भबिन्दुरूपेण गृह्णीयात्, केन्द्रसर्वकारस्य आवश्यकतासु, गुआङ्गक्सी-नगरस्य किं किं आवश्यकं, किं च इति विषये ध्यानं दास्यति उद्यमाः कर्तुं शक्नुवन्ति, तथा च राष्ट्रियव्यापक ऊर्जासुरक्षाक्षेत्रस्य निर्माणे Guangxi इत्यस्य पूर्णतया समर्थनं कर्तुं शक्नुवन्ति, विद्युत्संरचनायाः उच्चगुणवत्तायुक्तं विकासं प्रवर्धयन्ति, नवीन ऊर्जाव्यवस्थायाः अनुकूलतां कुर्वतां विद्युत्व्यवस्थां तन्त्रं च सुधारयन्ति, नवीनविद्युत्प्रणालीनां निर्माणं त्वरयन्ति, आकारं कुर्वन्ति विद्युत् उत्पादकतायां नूतना गुणवत्ता, तथा च गुआंगक्सी आधुनिक औद्योगिकव्यवस्थायाः निर्माणे सहायतां करोति।

विद्युत्जालसाधनानाम् बृहत्-परिमाणेन अद्यतनम्

अनेकाः सूचीकृताः कम्पनयः लाभान्विताः अभवन्

सम्प्रति चीनदक्षिणविद्युत्जालनिगमः विद्युत्जालसाधनानाम् बृहत्परिमाणस्य अद्यतनीकरणस्य व्यापकरूपेण प्रचारं कुर्वन् अस्ति, तथा च अपेक्षा अस्ति यत् २०२४ तः २०२७ पर्यन्तं सम्बन्धितनिवेशः १९५.३ अरब युआन् यावत् भविष्यति

विशेषतः, चीन दक्षिणी विद्युत् ग्रिड् २०२४ तमस्य वर्षस्य मध्यभागे ४ अरब युआन् यावत् स्वनिवेशं वर्धयिष्यति, येन २०२४ तमे वर्षे पूर्णवर्षस्य निवेशपरिमाणं ४०.४ अरब युआन् यावत् भविष्यति, तथा च विद्युत् ग्रिड् उपकरणनवीकरणे निवेशपरिमाणे ५२% वृद्धिं प्राप्तुं प्रयतते २०२३ तमस्य वर्षस्य तुलने २०२७ तमे वर्षे ।

चीनस्य दक्षिणीयविद्युत्जालनिगमस्य संचरणवितरणविभागस्य प्रभारी व्यक्तिः परिचयं दत्तवान् यत् उपकरणानां अद्यतनीकरणं विद्युत्जालस्य सुरक्षितविश्वसनीयसञ्चालनस्य उच्चगुणवत्तायुक्तविकासस्य च महत्त्वपूर्णा आधारः अस्ति of the power grid will focus on five directions: improving the intrinsic safety of the power grid and building disaster prevention and reduction , डिजिटल जालसुधारः, ऊर्जाबचना तथा दक्षतासुधारः, तथा च हरितपर्यावरणसंरक्षणम्।

तेषु वितरणजालविश्वसनीयतासुधारपरियोजना चीनदक्षिणविद्युत्जालनिगमस्य वर्तमानपरिक्रमे उपकरण उन्नयनस्य महत्त्वपूर्णां भूमिकां निर्वहति, यत्र निवेशस्य अनुपातः १४.६६% अस्ति

चीनदक्षिणविद्युत्जालनिगमस्य भविष्यवाणी अस्ति यत् २०२५ तमे वर्षे वितरणजालं वितरितस्य प्रकाशविद्युत्स्य ५ कोटिकिलोवाट्-स्तरं २५ लक्षं चार्जिंग-ढेरं च प्राप्स्यति, तथा च मूलतः २०२७ तमे वर्षे लचीलतां, बुद्धिमान्, डिजिटलरूपान्तरणं च प्राप्स्यति

सार्वजनिकसूचनाः दर्शयति यत् २०२३ तमे वर्षे मम देशस्य विद्युत्जालनिवेशपरिमाणं ५०० अरब युआन् अधिकं भविष्यति, वितरणजालपक्षः च विद्युत्जालनिवेशस्य केन्द्रबिन्दुः अस्ति चीनस्य राज्यजालनिगमः "१४ तमे पञ्चवर्षीययोजनायाः" कालखण्डे वितरणजालनिर्माणे १.२ खरबयुआन्-अधिकं निवेशं कर्तुं योजनां करोति, यत् विद्युत्-जालनिर्माणे कुलनिवेशस्य ६०% अधिकं भागं भवति

सम्प्रति ए-शेयर-सूचीकृताः कम्पनयः सन्ति येषां लाभः बृहत्-परिमाणेन विद्युत्-जाल-उपकरण-उन्नयन-योजनाभिः प्राप्तः अस्ति ।

१५ जुलै दिनाङ्के सायंकाले शुआङ्गजी इलेक्ट्रिक् इत्यनेन घोषितं यत् कम्पनी २०२४ तमे वर्षे चीनस्य दक्षिणीयविद्युत् ग्रिड् निगमस्य वितरणजालसाधनानाम् प्रथमसमूहस्य ढांचाबोलपरियोजनानां बोलीं जित्वा कुलबोलराशिः अनुमानतः भविष्यति इति अपेक्षा अस्ति ३२१ मिलियन युआन् ।

गुओयुआन् सिक्योरिटीज इत्यनेन अद्यैव एकं शोधप्रतिवेदनं प्रकाशितं यत् शुआङ्गजी इलेक्ट्रिक् इत्यनेन विद्युत्जालस्य निवेशस्य वर्धनेन लाभः प्राप्तः अस्ति तथा च तस्य विद्युत्सञ्चारवितरणव्यापारः क्रमेण पुनः स्वस्थः अभवत्। २०२३ तमे वर्षे विद्युत्सञ्चारवितरणव्यापारात् कम्पनीयाः समग्रराजस्वं १.७२७ अरब युआन् भविष्यति, यत् वर्षे वर्षे २८.१८% वृद्धिः भविष्यति ।

सम्प्रति विद्युत् ग्रिड् उपकरण उद्योगे ३८ ए-शेयर सूचीकृतकम्पनयः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं प्रकाशितवन्तः । मूलकम्पनीनां कृते शुद्धलाभस्य अपेक्षितस्य निम्नसीमायाः आधारेण गणना कृता, १७ ए-शेयरसूचीकृतकम्पनीभिः वर्षे वर्षे वृद्धिः (हानिः लाभे परिणमयितुं च) अपेक्षिता अस्ति, यस्याः ४०% अधिकं भागः अस्ति

सम्पादकः - जोई

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)