समाचारं

“एप्पल् प्रतिस्थापनतरङ्गस्य न्यूनानुमानं भवति”!मोर्गन स्टैन्ले इत्यस्य अपेक्षा अस्ति यत् आगामिवर्षद्वये iPhone इत्यस्य प्रेषणं ५० कोटिभ्यः अधिकं भविष्यति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-प्रौद्योगिक्याः "नवीनप्रवृत्तिः" उत्तेजितुं शक्यते, संस्थाः च एप्पल्-कम्पन्योः विक्रयवृद्धेः सम्भावनायाः विषये आशावादीः सन्ति ।

अद्य अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं एप्पल्-कम्पन्योः शेयर-मूल्यं २% अधिकं वर्धितम् । वार्तायां मोर्गन स्टैन्ले इत्यनेन एप्पल् इत्यस्य शीर्ष स्टॉक स्टॉक् इति मूल्याङ्कनं कृत्वा तस्य लक्ष्यमूल्यं २१६ डॉलरतः २७३ डॉलरं यावत् वर्धितम्, यस्मिन् अद्यापि गतशुक्रवासरस्य समापनमूल्यात् १८.४% वृद्धेः स्थानं वर्तते।


सोमवासरे मोर्गन-स्टैन्ले-विश्लेषकः एरिक् वुड्रिंग्-इत्यनेन एप्पल्-इंटेलिजेन्स्-विशेषता एप्पल्-इत्यस्य बहुवर्षीय-उन्नयन-चक्रस्य कृते “महत्त्वपूर्णं उत्प्रेरकं” भविष्यति इति प्रतिवेदने उक्तम्

"वयं पूर्वं आगामिस्य उन्नयनचक्रस्य महत्त्वं न्यूनीकृतवन्तः, विपण्यं च तस्य न्यूनानुमानं निरन्तरं कुर्वन् अस्ति।"
“अस्माकं विश्वासः अस्ति यत् अस्मिन् वर्षे अन्ते iPhone 16 lineup इत्यस्य pent-up demand इत्यस्य अभिलेखस्तरः भविष्यति, तथा च WWDC इत्यत्र Apple इत्यस्य Apple Intelligence इत्यस्य प्रथमं विमोचनं अस्माकं विश्वासं पुष्टयति यत् वित्तवर्षस्य 2025 बहुवर्षीयस्य उपकरणस्य ताजगीकरणचक्रस्य आरम्भः भवितुम् अर्हति इति। " " .

एआइ प्रौद्योगिक्याः लाभं प्राप्य वुड्रिंग् इत्यस्य भविष्यवाणी अस्ति यत् एप्पल् इत्यस्य औसतविक्रयमूल्यं (ASP) ५% वार्षिकदरेण वर्धयिष्यति, यत्र वित्तवर्षे २०२६ यावत् कुलराजस्वं ४८५ अरब अमेरिकीडॉलर् यावत् भविष्यति, लाभः च ८.७ अमेरिकीडॉलर् यावत् भविष्यति, यत् सर्वसम्मतिप्रत्याशायाः अपेक्षया क्रमशः ७-९ अधिकम् अस्ति . % ।

आगामिवर्षद्वये प्रायः ७०% मालवाहनानि नूतनानि आदर्शानि भविष्यन्ति

मोर्गन स्टैन्ले इत्यस्य मतं यत् एप्पल् इंटेलिजेन्स् प्रौद्योगिक्याः प्रक्षेपणेन सम्भाव्यं "प्रतिस्थापन" माङ्गं उत्तेजितं भविष्यति, तस्मात् "बहुवर्षीयं उन्नयनचक्रं" आरभ्यते तथा च मालवाहनस्य प्रबलवृद्धिं चालयिष्यति

प्रतिवेदने उक्तं यत्,यतो हि केवलं iPhone 15 Pro/Pro Max तथा नूतनाः मॉडल् Apple इत्यस्य AI प्रौद्योगिकीम् समर्थयितुं शक्नुवन्ति, अतः उपभोक्तृभ्यः iPhone ASP (औसतविक्रयमूल्यं) वृद्धिं सक्रियरूपेण उन्नयनं प्रवर्धयितुं च प्रेरयिष्यति इति अपेक्षा अस्ति

वुड्रीङ्गः भविष्यवाणीं करोति, .एप्पल्-कम्पन्योः आईफोन्-शिपमेण्ट् आगामिवर्षद्वये ५० कोटि-यूनिट्-अधिकं भविष्यति, यत् २०२१-२०२२ मध्ये उच्च-अभिलेखात् अधिकम् अस्ति ।२०२५ वित्तवर्षे २३५ मिलियन यूनिट्, २०२६ वित्तवर्षे २६२ मिलियन यूनिट् च प्रेषणं भविष्यति ।

विशेषतः, मोर्गन स्टैन्ले इत्यस्य अपेक्षा अस्ति यत् वित्तवर्षे २५ तथा वित्तवर्षे २६ मध्ये ६६-६९% आईफोन-शिपमेण्ट् नूतनाः मॉडल् भविष्यन्ति, वित्तवर्षे २४ तमस्य वर्षस्य अपेक्षया २-६ प्रतिशताङ्काः अधिकाः सन्ति तथा च वित्तवर्षे २२ इत्यस्मात् पूर्वं ३ प्रतिशताङ्काः अधिकाः सन्ति, येन आईफोन् एएसपी वार्षिकवृद्धिः भविष्यति ४-५% स्य ।

वुड्रिंग् इत्यनेन उक्तं यत् एआइ क्षमतायाः अतिरिक्तं उन्नयनचक्रस्य विषये दृढः विश्वासः त्रयः कारकाः सन्ति ये पूर्वं कदापि न दृष्टाः सन्ति : १.३ अरबाधिकयन्त्राणां स्थापितः आधारः, ४.८ वर्षाणां औसतं दीर्घतरं उन्नयनचक्रं, तथा च तथ्यं यत् नूतनाः प्रौद्योगिकयः iPhone/iPad संस्थापितस्य आधारस्य केवलं ८% भागः भवति ।

तदतिरिक्तं सम्प्रति केवलं २४% iPads Apple Intelligence चालयितुं समर्थयन्ति, यस्य अर्थः अस्ति यत् iPad अपि उन्नयनचक्रे प्रवेशं कर्तुं शक्नोति ।

अधुना गतसप्ताहे एव बैंक् आफ् अमेरिका विश्लेषकाः वामसी मोहन इत्यादयः अपि एकं शोधप्रतिवेदनं प्रकाशितवन्तः, यत्र भविष्यवाणी कृता यत् जनरेटिव् एआइ अस्मिन् वर्षे आईफोन् प्रतिस्थापनस्य इच्छां सुदृढं करिष्यति, येन सशक्तविक्रयवृद्धिः लाभमार्जिनविस्तारः च भविष्यति।एप्पल् इत्यस्य मूल्यलक्ष्यं २३० डॉलरतः २५६ डॉलरपर्यन्तं वर्धयन्तु।

एप्पल् इत्यनेन जूनमासे डब्ल्यूडब्ल्यूडीसी इत्यत्र एप्पल् इंटेलिजेन्स् इति कार्यं प्रारब्धम् अभवत् ततः परं कम्पनीयाः शेयरमूल्यं वर्षस्य प्रथमं अभिलेखं प्राप्तवान् अस्मिन् एव काले नास्डैक १०० सूचकाङ्कः वर्धते ।