समाचारं

गूगलः अन्तर्जालसुरक्षास्टार्टअपं विज् इति २३ अरब अमेरिकीडॉलर्-मूल्येन प्राप्तुं योजनां कुर्वन् अस्ति इति प्रकाशितम्, यत् इतिहासे तस्य बृहत्तमं अधिग्रहणं भवितुम् अर्हति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


गूगलस्य मूलकम्पनी अल्फाबेट् साइबरसुरक्षायुनिकॉर्नकम्पनीं २३ अरब अमेरिकीडॉलर् मूल्येन अधिग्रहीतुं योजनां करोति।

१४ जुलै दिनाङ्के स्थानीयसमये विदेशीयमाध्यमानां समाचारानुसारं गूगलस्य मूलकम्पनी अल्फाबेट् (Nasdaq: GOOGL) इत्यनेन नेटवर्कसुरक्षास्टार्टअप विज् इत्यस्य अधिग्रहणार्थं वार्ता आरब्धा अस्ति कुलव्यवहारमूल्यं २३ अरब अमेरिकीडॉलरपर्यन्तं भवितुम् अर्हति, यत् अपेक्षितम् अस्ति अद्यपर्यन्तं गूगलस्य बृहत्तमं अधिग्रहणं भवितुं। विषये परिचितानाम् अनुसारं शीघ्रमेव सौदाः सम्पन्नः भवितुम् अर्हति, परन्तु बहवः विवरणाः अद्यापि न निराकृताः, वार्ता च असफलतां प्राप्तुं शक्नोति।

सार्वजनिकसूचनाः दर्शयति यत् इजरायलस्य क्लाउड् सुरक्षाकम्पनी विज् इत्यस्य स्थापना २०२० तमे वर्षे पूर्वमाइक्रोसॉफ्ट् क्लाउड् सुरक्षादलस्य सदस्यैः कृता अस्ति अस्य मुख्यालयः न्यूयॉर्कनगरे अस्ति तथा च अस्य ९०० तः अधिकाः कर्मचारीः संयुक्तराज्यसंस्थायां, यूरोपे, एशियादेशे च वितरिताः सन्ति विज् मेघ-देशीय-सुरक्षायै प्रतिबद्धः अस्ति, उद्यमानाम् बृहत्-परिमाणेन स्वस्य मेघ-अन्तर्निर्मित-संरचनायाः रक्षणाय सहायतां करोति, उद्यम-सुरक्षायाः कृते प्रथमं मेघ-दृश्यता-समाधानं प्रदाति, तथा च Microsoft, Amazon इत्यादिभिः बहुभिः मेघ-सेवा-प्रदातृभिः सह सहकार्यं कृतवान्

विज् इत्यस्य मते २०२३ तमे वर्षे कम्पनीयाः प्रायः ३५० मिलियन डॉलरं राजस्वं प्राप्तम् । अस्मिन् वर्षे मेमासे विज् इत्यस्य मूल्यं वित्तपोषणस्य नवीनतमपरिक्रमे १२ अरब अमेरिकीडॉलर् आसीत्, यत्र आन्द्रेस्सेन् होरोवित्ज्, लाइट्स्पीड् वेञ्चर् पार्टनर्स्, थ्रिव् कैपिटल इत्यादयः सुप्रसिद्धाः संस्थाः इत्यादयः निवेशकाः आसन् विज् इत्यनेन लघुजालसुरक्षास्टार्टअप्स अधिग्रहणं कृत्वा अन्ते सार्वजनिकरूपेण गन्तुं योजना कृता इति ज्ञातम्, परन्तु गूगलस्य अधिग्रहणसम्झौतेः सम्मुखे विज् इत्यनेन स्वयोजना परिवर्तिता स्यात्

विश्लेषणेन सूचितं यत् गूगलः क्लाउड्-व्यापारे स्वस्य निवेशं वर्धयति स्म, यत्र ग्राहकानाम् अधिक-सक्षम-एआइ (कृत्रिम-बुद्धि) साधनानि प्रदातुं शक्नुवन्ति यथा यथा अधिकाः एआइ-सम्बद्धाः स्टार्टअप-संस्थाः स्वस्य अनुप्रयोगं, आँकडा च मेघं प्रति स्थानान्तरयन्ति तथा तथा अस्मिन् क्षेत्रे अवसराः वर्धन्ते ।

यद्यपि गूगलः अद्यापि अस्मिन् क्षेत्रे माइक्रोसॉफ्ट-अमेजन-योः पृष्ठतः अस्ति तथापि अस्मिन् वर्षे एप्रिल-मासे मार्च-मासस्य ३१ दिनाङ्कपर्यन्तं प्रकाशितस्य कम्पनीयाः प्रथमत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् गतवर्षस्य समानकालस्य ७.४५४ अरब अमेरिकी-डॉलर्-रूप्यकाणां मध्ये क्लाउड्-व्यापार-आयः वर्धितः, यत् वर्षे ९.५७४ अब्ज-अमेरिकन-डॉलर्-रूप्यकाणि यावत् अभवत् -वर्षे ९.५७४ अमेरिकी-डॉलर्-अधिकं वृद्धिः, २०२३ तमस्य वर्षस्य प्रथमत्रिमासिकद्वयस्य वृद्धि-दरं प्रति प्रत्यागतवती ।

अन्तिमेषु वर्षेषु गूगलः स्वस्य अधिग्रहणेषु तुल्यकालिकरूपेण रूढिवादी अस्ति, केवलं कतिपयानि बृहत् अधिग्रहणानि सन्ति । २०२२ तमे वर्षे गूगलेन ५.४ अब्ज डॉलरं दत्त्वा साइबरसुरक्षाकम्पनीं मण्डियन्ट् इति संस्थायाः अधिग्रहणं कृतम् । २०१२ तमे वर्षे तया मोटोरोला मोबिलिटी होल्डिङ्ग्स् कम्पनी लिमिटेड् (मोटोरोला मोबिलिटी) इत्यस्य अधिग्रहणं १२.५ अब्ज अमेरिकीडॉलर्-रूप्यकेन कृतम् ।

परन्तु केवलं गतसप्ताहे एव गूगलेन ऑनलाइन मार्केटिंग् सॉफ्टवेयर कम्पनी HubSpot इत्यस्य अधिग्रहणं स्थगितम् इति ज्ञातम्, सम्भवतः एतत् विचार्य यत् कम्पनी यूरोपीय-अमेरिकन-विश्वास-विरोधी-संस्थानां कठोर-परीक्षायाः सामनां करोति इति। अतः विज् इत्यस्य अधिग्रहणं तथैव चिन्ताभिः प्रभावितं भवितुम् अर्हति ।

गतवर्षस्य जनवरीमासे अमेरिकीन्यायविभागेन गूगलस्य विरुद्धं डिजिटलविज्ञापनप्रौद्योगिक्यां कथितस्य एकाधिकारस्य कारणेन न्यासविरोधी मुकदमा दाखिलः। अस्मिन् वर्षे जनवरीमासे अमेरिकीसङ्घीयव्यापारआयोगेन (FTC) गूगलस्य मूलकम्पनी अल्फाबेट् सहितं पञ्चकम्पनीभ्यः अन्वेषण-आदेशाः जारीकृताः यत् तेषां कृते जनरेटिव-एआइ-कम्पनीनां प्रमुख-क्लाउड्-सेवा-प्रदातृणां च मध्ये हाले निवेशानां साझेदारी-विषये च सूचनां दातव्यम् इति अस्मिन् वर्षे मार्चमासे यूरोपीयसङ्घः अल्फाबेट्, एप्पल्, मेटा इत्यादीनां विषये अन्वेषणस्य घोषणां कृतवान् यत् यूरोपीयसङ्घः प्रथमवारं न्यासविरोधी कानूनस्य "डिजिटल मार्केट्स् एक्ट्" (DMA) इत्यस्य उपयोगं कृतवान्, यत् अस्मिन् वर्षे मार्चमासस्य ७ दिनाङ्के आधिकारिकतया प्रभावी अभवत्