समाचारं

TheBodyShop अधिग्रहणस्य निपटनं भविष्यति, यूके-देशे १०० भण्डाराः अवशिष्टाः भविष्यन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीय-ब्रिटिशव्यापारिणः माइक जटानिया इत्यस्य नेतृत्वे एकः संघः ब्रिटिश-शाकाहारी-सौन्दर्य-ब्राण्ड् द बॉडी शॉप् इत्यस्य अधिग्रहणार्थं वार्तायां अन्तिमपदे अस्ति। सूत्रेषु अग्रे उक्तं यत् नूतनः क्रेता यूके-देशस्य सर्वान् द बॉडी शॉप्-भण्डारान् धारयितुं योजनां करोति ।



अस्मिन् वर्षे फरवरीमासे निजीइक्विटीसंस्थायाः Aurelius इत्यनेन £207 मिलियनं मूल्येन अधिग्रहीतस्य अनन्तरं ब्राण्ड् दिवालियापनस्य कार्यवाहीयां प्रविष्टः अस्मिन् काले ब्रिटिशपरामर्शदातृसंस्था FRP Advisory इत्यस्याः कृते The Body Shop इत्यस्य सम्भाव्यक्रेतृणां अन्वेषणं कृतम् आसीत् summer, with mid-July अधिग्रहणस्य समाचारः आगतः। दिवालियापनप्रक्रियायाः समये ब्राण्ड् इत्यनेन स्वस्य बहवः भण्डाराः बन्दाः कृताः, यस्य परिणामेण शतशः कार्यहानिः अभवत् । सम्प्रति ब्राण्ड् इत्यस्य Tmall प्रमुखः भण्डारः अद्यापि सामान्यतया कार्यं कुर्वन् अस्ति ।

कथ्यते यत् माइक जटानिया इत्यस्य सौन्दर्य-उद्योगे समृद्धः अनुभवः अस्ति सः सम्प्रति पूर्व-यूबीएस-समूहस्य बैंकर-पॉल-राफेल्-इत्यनेन सह Aurea Holding-निवेश-कम्पनीं चालयति, तथा च सौन्दर्य-उद्योगस्य दिग्गजः चार्ल्स-डेण्टन्-इत्यस्य नियुक्तिम् अकरोत् - सः ब्रिटिश-उच्च-स्तरीयस्य पूर्वनिदेशकः आसीत् काओ समूहस्य अन्तर्गतं इत्रब्राण्ड् मोल्टन ब्राउन्।

माइक जटानिया इत्यस्य स्वामित्वे विद्यमानाः सौन्दर्यब्राण्ड्-मध्ये वुड्स् आफ् विण्ड्सर, यार्ड्ले, हार्मोनी हेयरकेर् च सन्ति । २०१३ तमे वर्षे सः स्वस्य कम्पनीं लोर्नामीड् इत्येतत् ली एण्ड् फङ्ग इत्यस्मै प्रायः २० कोटि डॉलरं विक्रीतवान् ।

Aurea Group कथयति यत् तस्य लक्ष्यं "सौन्दर्य-व्यक्तिगत-परिचर्या-उद्योगेषु संस्थापकानां कृते वैश्विक-स्तरस्य सफलता-कथासु स्वदृष्टिकोणेषु परिवर्तनं कर्तुं साहाय्यं कर्तुं" अस्ति । अस्य कृते सः समूहः "सावधानीपूर्वकं चयनित-अधिग्रहणानां सक्रिय-प्रबन्धनस्य च माध्यमेन सौन्दर्य-व्यक्तिगत-सेवा-कम्पनीनां नूतन-युगस्य निर्माणं कुर्वन् अस्ति, तथैव सुनिश्चितं करोति यत् वयं अस्माकं संस्थापकानाम् आत्मानं दृष्टिं च साझेदारी-भावनायां धारयामः |.

नीलाम्यां औरेया अन्येषां प्रतिद्वन्द्वीनां पराजयं कृतवान्, अनन्यवार्तालापेषु च अस्ति इति विषये परिचिताः जनाः अवदन्, परन्तु औरेया समूहः टिप्पणीं कर्तुं अनागतवान्। यूके-देशे सर्वान् द बॉडी शॉप्-भण्डारान् स्थापयितुं ऑरेया-इत्यस्य योजना अस्ति इति कथ्यते । अन्तर्राष्ट्रीयव्यापारस्य विक्रयणं पुनर्गठनं च कृत्वा यूके-देशस्य अनेकानि भण्डाराणि बन्दं कृत्वा अधुना यूके-देशे अस्य ब्राण्डस्य प्रायः १०० भण्डाराः सन्ति ।



नण्डुतः पूर्वसमाचारानुसारं द बॉडी शॉप् इति ब्रिटिश-त्वक्-संरक्षण-सौन्दर्य-ब्राण्ड्-इत्यस्य एकः विशालः वैश्विकः श्रृङ्खला अस्ति यस्य इतिहासः ४८ वर्षाणि अस्ति तत्व। विश्वस्य प्रसिद्धेषु सौन्दर्यब्राण्डेषु अन्यतमः इति नाम्ना द बॉडी शॉप् इति संस्था एकदा महतीं सफलतां प्राप्तवान् । अस्य लोकप्रियतायाः कारणं अस्य “शाकाहारी सौन्दर्यस्य” स्थितिः अस्ति । चायवृक्षस्य आवश्यकतैलं, शरीरस्य मक्खनं, अदरकस्य शैम्पू, गुलाबस्य शॉवरजेल् च १९७० तमे १९८० तमे दशके ब्राण्डस्य प्रमुखाः उत्पादाः सन्ति ।

द बॉडी शॉप् इति २००६ तमे वर्षे लोरियल् इत्यनेन ६५२ मिलियन पाउण्ड् मूल्येन अधिग्रहीतम्, २०१७ तमे वर्षे ब्राजीलस्य सौन्दर्यकम्पनीं नेचुरा एण्ड् कम्पनी इत्यस्मै पुनः विक्रीतम् । यूरोपीयनिजीइक्विटीकोषः Aurelius गतवर्षे The Body Shop इत्यस्य अन्तर्राष्ट्रीयव्यापारं Natura & Co इत्यस्मात् २०७ मिलियन पाउण्ड् मूल्येन प्राप्तुं सहमतः आसीत्, परन्तु केवलं त्रयः मासाः यावत् अस्मिन् वर्षे फरवरीमासे ब्राण्ड् दिवालियापनप्रशासने पतितः। दिवालियापनात् केवलं एकमासपूर्वं ब्राण्ड् इत्यनेन घोषितं यत् तस्य सम्पूर्णं उत्पादसूत्रविभागं शाकाहारीसङ्घेन प्रमाणितम् अस्ति, यत् शतप्रतिशतम् शाकाहारीसूत्राणां उपयोगेन उत्पादानाम् पूर्णश्रेणीयुक्तः प्रथमः सौन्दर्यब्राण्डः अभवत्पूर्वसूचनानि : TheBodyShop नीलाम भविष्यति, अपरः शुद्धसौन्दर्यभण्डारः अपि बन्दः भविष्यति?

साक्षात्कारः लिखितः च : नन्दू संवाददाता वाङ्ग ज़िन्