समाचारं

एण्ट् ब्लॉकचेन् कार्यकारी जियाङ्ग गुओफेई एकस्य राज्यस्वामित्वस्य उद्यमस्य मुख्यवैज्ञानिकस्य नूतनां भूमिकां स्वीकुर्वति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैजियाओ आओफेइ मन्दिरात् आगच्छति
Qubits |.सार्वजनिक खाता QbitAI

एण्ट् ग्रुप् इत्यस्य पूर्ववरिष्ठ उपाध्यक्षः ब्लॉकचेन् इत्यस्य नेता चजियांग गुओफेई, नवीनतमं गन्तव्यं स्पष्टं——

मुख्यवैज्ञानिकरूपेण चीन इलेक्ट्रॉनिक्स इत्यत्र सम्मिलितः भविष्यति।



सूत्रानुसारं सः चाइना इलेक्ट्रॉनिक्स इत्यत्र राष्ट्रियदत्तांशतत्त्वानां, कृत्रिमबुद्धिरणनीतयः च कार्यान्वयनस्य प्रवर्धनस्य उत्तरदायी भविष्यति।

एकमासपूर्वं सः व्यक्तिगतजीवनस्य कार्ययोजनायाः च कारणेन कम्पनीं त्यजति इति प्रकाशितम्, एण्ट् इत्यत्र सप्तवर्षीयं कार्यकालं समाप्तवान् ।

पूर्वं सः नेतृत्वं कृतवान् एण्ट् डिजिटल् इति संगठनात्मकसंरचनायाः उन्नयनेन स्वतन्त्रतया कार्यं करोति ।अस्य नेतृत्वं एण्ट् ग्रुप् इत्यस्य वरिष्ठः उपाध्यक्षः, सुरक्षाव्यापारसमूहस्य पूर्वाध्यक्षः च करोति ।डॉ. झाओ वेनबियाओ सीईओ भवतु। एण्ट् इत्यस्य पूर्वसीटीओ नी क्षिङ्गजुन् एण्ट् डिजिटल इत्यस्य अध्यक्षरूपेण कार्यं करोति ।

सम्प्रति एण्ट् डिजिटल् इत्यनेन २ अर्बं पूंजीवृद्धिः सम्पन्ना अस्ति ।

जियांग गुओफेई इत्यस्य नवीनतमाः प्रवृत्तयः

चीन इलेक्ट्रॉनिक्स इत्यत्र सम्मिलितुं पूर्वं जियाङ्ग गुओफेई एण्ट् ग्रुप् इत्यस्य वरिष्ठः उपाध्यक्षः एण्ट् डिजिटल् इत्यस्य अध्यक्षः च आसीत् ।

एण्ट् इत्यस्य अन्तः सर्वे तस्य आङ्ग्लनाम जेफ् इति कारणतः स्नेहेन "भ्राता" इति वदन्ति । तस्य नेतृत्वे एव एण्ट् डिजिटल् इत्यनेन ब्लॉकचेन् इत्यादिषु प्रौद्योगिकीषु स्वस्य प्रभावः प्रदर्शितः ।

जनसूचनानुसारं जियाङ्ग गुओफेई बीजिंग-प्रौद्योगिकी-संस्थायाः स्नातकपदवीं प्राप्तवान्, स्नातकपदवीं, डॉक्टरेट्-उपाधिं च प्राप्तवान् ।

डॉक्टरेट् पदवीं प्राप्य सः अग्रे अध्ययनार्थं अमेरिकादेशं गतः, प्रायः २० वर्षाणि यावत् अध्ययनं कृत्वा कार्यं कृतवान् ।

सः प्रथमं अमेरिकादेशस्य डार्टमाउथ् महाविद्यालये पोस्टडॉक्टरेल् शोधं सम्पन्नवान्, ततः एनईसी अमेरिका रिसर्च इन्स्टिट्यूट् इत्यत्र सम्मिलितः, वरिष्ठशोधकः, विभागप्रमुखः, उपाध्यक्षः च इति रूपेण कार्यं कृतवान्, IoT, बिग डाटा एनालिसिस, एआइ, क्लाउड् प्लेटफॉर्म्स, कम्प्यूटर् सुरक्षा, सॉफ्टवेयर इत्यादिषु कार्यं कृतवान् -definable networks R&D अन्यक्षेत्रेषु कार्यं कुर्वन्ति।

तदतिरिक्तं सः १६० तः अधिकानि शीर्षस्तरीयपत्राणि प्रकाशितवान् तथा च SIGKDD इत्यादिषु सम्मेलनेषु सर्वोत्तमपत्रपुरस्कारं प्राप्तवान् अस्ति

२०१७ तमे वर्षे सः चीनदेशं प्रत्यागत्य ब्लॉकचेन् प्रौद्योगिकी नवीनतासम्बद्धकार्यस्य उत्तरदायी एण्ट् इत्यत्र सम्मिलितुं चितवान् । तस्मिन् समये एण्ट् ग्रुप् इत्यस्य ब्लॉकचेन् पेटन्ट्-सङ्ख्या विश्वे प्रथमस्थाने आसीत् ।

२०१९ तमस्य वर्षस्य सितम्बरमासे सः बुद्धिमान् प्रौद्योगिकीव्यापारसमूहस्य अध्यक्षरूपेण कार्यं कर्तुं आरब्धवान्, एण्ट् ब्लॉकचेन् मञ्चस्य प्रभारी मूलव्यक्तिः च अभवत् ।

एकवर्षेण अनन्तरं सः दलस्य नेतृत्वं कृत्वा अन्तर्राष्ट्रीयव्यापारे क्रेतृविक्रेतृणां मध्ये विश्वाससमस्यायाः समाधानं कृत्वा वित्तीयपरिदृश्येषु एण्ट् चेन इत्यस्य मूलप्रयोगरूपेण एण्ट् चेन प्रौद्योगिकीमञ्चं Trusple इति प्रारब्धवान्



गतवर्षस्य नवम्बरमासे जियाङ्ग गुओफेइ इत्यनेन प्रथमवारं सिङ्गापुर-फिन्टेक्-महोत्सवस्य समये डिजिटलक्षेत्रस्य विदेशविकासस्य आँकडानि प्रकटितानि, यत् विगतवर्षे एण्ट् डिजिटलस्य प्रौद्योगिकी-उत्पादानाम् माध्यमेन विदेशेषु राजस्वं ३००% वर्धितम् इति

सम्प्रति एण्ट् डिजिटल् इत्यनेन वैश्विकरूपेण ३०० तः अधिकान् भागिनान् एकीकृत्य १०,००० तः अधिकानां निगमग्राहकानाम् सेवा कृता ।

पिपीलिका "एकः विदीर्णः त्रीणि"।

अस्मिन् वर्षे मार्चमासे सर्वेषां कर्मचारिणां पत्रेण जियाङ्ग गुओफेइ इत्यस्य अभिप्रायः प्रकाशितः यत् व्यक्तिगतजीवनस्य कार्ययोजनायाः च कारणात् सः राष्ट्रपतित्वेन कार्यं न करिष्यति इति

पत्रे एण्ट् अध्यक्षः मुख्यकार्यकारी च जिंग् क्षियाण्डोङ्गः विगतबहुवर्षेषु एण्ट् इत्यस्य व्यवसायस्य विकासे योगदानस्य सफलतायाः च कृते जियाङ्ग गुओफेइ इत्यस्य धन्यवादं कृतवान्।

उद्योगात् अधिकं ध्यानं यत् आकर्षितवान् तत् अस्ति यत् पत्रे एण्ट् इत्यस्य अग्रिमाः प्रमुखाः विकासपरिवर्तनानि प्रकाशितानि ।

एण्ट् इत्यनेन एण्ट् इन्टरनेशनल्, ओशनबेस्, एण्ट् डिजिटल इत्यादीनां व्यवसायानां विभाजनं पुनर्गठनं च कृतम् अस्ति । ते स्वतन्त्रतया कार्यं करिष्यन्ति, पृथक् पृथक् संचालकमण्डलानि स्थापयिष्यन्ति, संचालकमण्डलस्य नेतृत्वे मुख्यकार्यकारीदायित्वव्यवस्थां च कार्यान्विष्यन्ति।

तेषु अन्तर्राष्ट्रीयव्यापारसमूहस्य पूर्वाध्यक्षः याङ्ग पेङ्गः एण्ट् इन्टरनेशनल् इत्यस्य मुख्यकार्यकारी अभवत्; पूर्वं स्वतन्त्रतया संचालितः, याङ्ग बिङ्गः मुख्यकार्यकारीरूपेण आसीत् ।

सर्वेषां कर्मचारिणां पत्रेण ज्ञातं यत् त्रयाणां कम्पनीनां कृते उद्यमशीलसङ्गठनानां कृते अधिकं उपयुक्तानि इक्विटी-प्रोत्साहन-उपकरणाः प्रवर्तन्ते, तानि च २०२४ तमे वर्षे अनुदानं दातुं आरभन्ते।

मुख्यव्यापारभागस्य विषये हान ज़िन्यी एण्ट् ग्रुप् इत्यस्य अध्यक्षरूपेण कार्यं करिष्यति, यस्य समग्रदायित्वं डिजिटलभुगतानस्य, डिजिटलपरस्परसंयोजनस्य, डिजिटलवित्तीयव्यापारस्य च भविष्यति, अध्यक्षाय मुख्यकार्यकारी च जिंग् क्षियाण्डोङ्ग् इत्यस्मै प्रतिवेदनं दास्यति।

इदं संगठनात्मकं उन्नयनं सुधारस्य गतिं अधिकं त्वरितुं तथा च एण्ट् इत्यस्य "एआई फर्स्ट्", "अलिपे डबल फ्लाईव्हील" तथा "एक्सेलरेटेड् ग्लोबलाइजेशन" इति त्रीणि प्रमुखाणि रणनीत्यानि प्रवर्धयितुं च अस्ति

ज्ञातव्यं यत् एण्टस्य त्रयाणां प्रमुखव्यापाराणां कृते एण्ट् इत्यस्मात् विच्छेदः केवलं आरम्भः एव ।

तदनन्तरं जिंग क्षियाण्डोङ्ग इत्यनेन प्रकटितं यत् एण्ट्-प्रणाल्यां बहवः उदयमानाः व्यवसायाः सन्ति ये इन्क्यूबेशनं वर्धमानाः च सन्ति, यथा चिकित्सा-स्वास्थ्यसेवाः, तिल-क्रेडिट्, जिओहेबाओ इत्यादयः

भविष्ये अधिकाः नूतनाः व्यापाराः नूतनाः प्रजातयः च बहिः आगमिष्यन्ति ततः स्वतन्त्रतया विपण्यस्य सम्मुखीभवन्ति।