समाचारं

जीन्-लुईस् मोरेल् इत्यस्य कृतयः धूसरवर्णाः, अतीव बनावटयुक्ताः, एतावन्तः सुन्दराः च सन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१९४५ तमे वर्षे इटलीदेशे जन्म प्राप्य फ्रांसीसी चित्रकारः जीन्-लुईस् मोरेल् स्वस्य अद्वितीयकलाशैल्याः उत्तमवर्णमेलनकौशलेन च अन्तर्राष्ट्रीयजलरङ्गचित्रकलासमुदाये उच्चप्रतिष्ठां प्राप्तवान् अस्ति तस्य कृतीषु प्रायः नीलवर्णः, धूसरः, नारङ्गः च मुख्यवर्णरूपेण उपयुज्यन्ते
मोरेल् इत्यस्य चित्राणि धूसरवर्णानि सन्ति किन्तु तदपि बनावटः अस्ति । सः चतुराईपूर्वकं वर्णानाम् गभीरताम्, लघुतां च उपयुज्य अन्तरिक्षस्य, त्रिविमस्य च अद्वितीयं भावः निर्माति । नीलधूसरवर्णाः चित्रे आधिपत्यं कुर्वन्ति, येन समुद्रस्य गभीरता वा रात्रौ आकाशस्य शान्तिः इव शान्तं संयमितं च भावः भवति अलङ्काररूपेण चित्रस्य प्रत्येकस्मिन् कोणे नारङ्गवर्णः ज्वाला इव कूर्दति, सम्पूर्णे चित्रे जीवनशक्तिं, जीवनशक्तिं च प्रविशति ।



मोरेल् इत्यस्य लेखनीयां नीलवर्णः, धूसरः, नारङ्गः च सरलः वर्णसंयोजनः न भवन्ति, अपितु भावस्य अभिव्यक्तिः प्रतीकं च अभवन् । एतयोः वर्णयोः विपरीततायाः, संलयनस्य च माध्यमेन सः जीवनस्य, प्रकृतेः, कलायाः च विषये स्वस्य अद्वितीयं अवगमनं, बोधं च प्रसारयति । तस्य चित्रेषु वयं प्रकृतेः भव्यतां रहस्यं च द्रष्टुं शक्नुमः, कालस्य वर्षणं परिवर्तनं च अनुभवितुं शक्नुमः, मानवस्वभावस्य जटिलतां विविधतां च प्रशंसितुं शक्नुमः
मोरेल् इत्यस्य कलात्मकमार्गः सुचारुरूपेण न गतवान् । सः यिबो-नगरे प्लास्टिक-कला-निर्माणस्य, शिक्षायाः च अध्ययनं कृतवान् । परन्तु कलासाधने विघ्नाः, भ्रमः च अभवत् । परन्तु एते एव अनुभवाः तस्य कलात्मकप्रत्ययाः सुदृढाः अभवन्, उच्चतरकलाक्षेत्रेषु च अनुसरणं कुर्वन् आसीत् ।



स्वस्य अद्वितीयकलाशैल्याः, वर्णमेलनकौशलस्य च अतिरिक्तं मोरेल् चित्रस्य विवरणेषु अपि महत् ध्यानं ददाति । तस्य चित्रेषु प्रत्येकं विवरणं सावधानीपूर्वकं उत्कीर्णं, पालिशं च कृत्वा समग्रं चित्रं अधिकं सजीवं यथार्थं च भवति । सः प्रकृतौ प्रकाशस्य छायायाश्च परिवर्तनं विस्तृतबनावटं च गृहीतुं कुशलः अस्ति, तथा च तान् स्वचित्रेषु कुशलतया एकीकृत्य चित्राणि अधिकं यथार्थं त्रिविमं च करोति
मोरेल् इत्यस्य कार्यं अन्तर्राष्ट्रीयरूपेण प्रशंसितम् अस्ति । तस्य चित्राणि देशे विदेशे च अनेकेषु प्रमुखेषु कलाप्रदर्शनेषु स्पर्धासु च भागं गृहीतवन्तः, अनेके पुरस्काराः च प्राप्तवन्तः । तस्य कृतयः अनेकैः कलासंस्थाभिः निजीसंग्रहकर्तृभिः च संगृहीताः सन्ति, तेषां बहुमूल्यं कलात्मकं निधिं च अभवत् । तस्मिन् एव काले मोरेल् जनकल्याणकारी उपक्रमेषु कलाशिक्षणेषु च सक्रियरूपेण भागं गृह्णाति, स्वस्य कलात्मकप्रतिभां उत्साहं च अधिकाधिकजनानाम् कृते प्रसारयति































































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।