2024-07-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूचीकृतकम्पनीनां परिमाणं, विपण्यप्रभावं च मापनार्थं महत्त्वपूर्णसूचकत्वेन, बाजारपूञ्जीकरणं निवेशकैः, कम्पनीप्रबन्धनेन, विपण्यनियामकप्राधिकारिभिः अन्यैः पक्षैः च सर्वदा निकटतया निरीक्षितम् अस्ति
वर्षस्य प्रथमार्धं पश्यन् ए-शेयर-विपण्यं वर्षस्य आरम्भे चरम-स्थित्याः मध्यावधि-काले प्रबल-पुनरुत्थानपर्यन्तं गतः, ततः अनन्तरं आघात-समायोजनं यावत् समग्र-प्रवृत्तिः तुल्यकालिकरूपेण अस्थिरः आसीत्, तथा च मूल्याङ्कनविषादः अधिकं प्रकाशितः। पवनदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे ए-शेयरस्य कुलविपण्यमूल्यं प्रायः ८०.९४ खरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते २.७६ खरब युआन् न्यूनता अस्ति ।ए-शेयरबाजारस्य समग्रविपण्यमूल्यं अस्ति किञ्चित्पर्यन्तं क्षीणः अभवत् ।
स्थानीयक्षेत्रे केन्द्रीकृत्य झेजियांग-नगरे सूचीकृतानां कम्पनीनां समग्र-विपण्यमूल्ये परिवर्तनं ए-शेयरस्य सामान्यप्रवृत्त्या सह सङ्गतम् अस्ति । फ्लश-दत्तांशैः ज्ञायते यत् झेजियाङ्ग-नगरस्य प्रायः ७०६ सूचीकृत-कम्पनीषु केवलं ११% कम्पनीभिः वर्षस्य प्रथमार्धे विपण्यमूल्यवृद्धिः प्राप्ता, तथा च विपण्यमूल्ये समग्ररूपेण अवनतिप्रवृत्तिः स्पष्टा अस्ति
१०० अरबशिबिरे केवलं २ कम्पनयः अवशिष्टाः सन्ति
सांख्यिकी दर्शयति यत् वर्षस्य आरम्भे झेजियाङ्ग-नगरे सूचीकृतानां कम्पनीनां कुलविपण्यमूल्यं १२ जुलैपर्यन्तं ५,८०९.७८१ अरब युआन् यावत् न्यूनीकृतम् ।
टोङ्गहुआशुन्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य आरम्भे १०० अरब युआन-अधिकं विपण्यमूल्यं युक्ताः चत्वारि झेजियांङ्ग-ए-शेयर-सूचीकृताः कम्पनयः आसन्, यथा हिक्विजन, बैंक् आफ् निङ्गबो, सान्हुआ इंटेलिजेण्ट् कण्ट्रोल्, रोङ्गशेङ्ग् पेट्रोकेमिकल् च, येषां विपण्यमूल्यानि सन्ति ३१५.०९४ अरब युआन्, १३०.२२३ अरब युआन्, १०५.८५७ अरब युआन्, १०३.८८८ अरब युआन् च ।
१२ जुलैपर्यन्तं मूल्यं श्रेणी च परिवर्तिता अस्ति, येषां विपण्यमूल्यं १०० अरबं अधिकं भवति, ते हिक्विजनः, बैंक् आफ् निङ्गबो च सन्ति, तेषां विपण्यमूल्यानि च भिन्न-भिन्न-अङ्केषु परिवर्तितानि सन्ति तेषु हिक्विजनस्य विपण्यमूल्यं ३४.८९६ अरब युआन् यावत् न्यूनीकृत्य २८०.१९८ अरब युआन् यावत् अभवत्; उपर्युक्तयोः कम्पनीयोः विपण्यमूल्यं क्रमशः झेजियांग-समूहेषु प्रथमद्वितीयस्थानं प्राप्नोति ।
तृतीयस्थाने बुल समूहः अस्ति, यस्य विपण्यमूल्यं १४.१५ अरब युआन् यावत् वर्धमानं ९८.६६८ अरब युआन् यावत् अभवत्, यस्य विपण्यमूल्यं ५.६७० अरब युआन् यावत् न्यूनीकृत्य ९८.२१८ अरब युआन् यावत् अभवत्; ३१.९१३ अरब युआन् वर्धितः ९७.६१६ अरब युआन् यावत् ।
अग्रे विश्लेषणेन ज्ञातं यत् हिक्विजनस्य, सैन्हुआ इंटेलिजेण्ट् कण्ट्रोल् इत्येतयोः विपण्यमूल्यं वर्षस्य प्रथमार्धे महतीं न्यूनीकृतम्, विशेषतः सैन्हुआ इंटेलिजेण्ट् कण्ट्रोल् इत्येतयोः विपण्यमूल्यं अर्धवर्षे ३४.७५ अरब युआन् यावत् न्यूनीकृत्य ७१.१०६ अरब युआन् यावत् अभवत्, यत् १०० अरब शिबिरात् बहिः पतितम् .
सार्वजनिकसूचनाः दर्शयन्ति यत् Sanhua Intelligent Control इति विश्वस्य सर्वाधिकं प्रशीतननियन्त्रणघटकानाम् निर्माता अस्ति तथा च वाहनस्य वातानुकूलनस्य तथा तापप्रबन्धनप्रणालीनियन्त्रणघटकस्य विश्वस्य प्रमुखः निर्माता अस्ति सरलतया वक्तुं शक्यते यत् Sanhua Intelligent Control इत्यस्य मुख्यव्यापारः वाहनस्य भागानां विक्रयणं भवति ।
टेस्ला, मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, वोल्वो, टोयोटा, बीवाईडी, एनआईओ इत्यादयः वाहननिर्मातारः सर्वे Sanhua Intelligent Control इत्यस्य ग्राहकाः सन्ति । २०२४ तमस्य वर्षस्य प्रथमार्धस्य सद्यः एव प्रकाशितस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं, Sanhua Intelligent Control इत्यस्य राजस्वं १३.१५५ अरब युआन् तः १४.४०८ अरब युआन् यावत् प्राप्तुं शक्यते, वर्षे वर्षे ५% तः १५% यावत् वृद्धिः, शुद्धलाभः च १.४६४ अरब युआन् तः १.६०४ अरब युआन् यावत्, वर्षे वर्षे ५% तः १५% यावत् वृद्धिः ।
अतः उद्योगप्रतिभूतिविश्लेषकाः मन्यन्ते यत् नूतन ऊर्जावाहनविपण्यस्य तीव्रवृद्ध्या पर्यावरणसंरक्षणस्य ऊर्जासंरक्षणस्य च वर्धमानवैश्विकआवश्यकताभिः सह संहुआ बुद्धिमान् नियन्त्रणं अधिकविकासावकाशानां आरम्भं करिष्यति इति अपेक्षा अस्ति। कम्पनीयाः वर्तमानं विपण्यमूल्यं न्यूनस्तरस्य अस्ति, परन्तु अधिकनिवेशकानां ध्यानं अर्हति ।
बैंकस्य स्टॉक्स् पक्षे सन्ति
उद्योगवितरणस्य दृष्ट्या बैंकिंग, औषधविज्ञानं जैविकं, मूलभूतरासायनिकउद्योगं, वाहनम् इत्यादिषु उद्योगेषु कम्पनीनां विपण्यमूल्यं किञ्चित्पर्यन्तं वर्धितम् अस्ति, यदा तु मीडिया, गृहोपकरणं, इलेक्ट्रॉनिक्स इत्यादिषु उद्योगेषु कम्पनीनां विपण्यमूल्यं वर्धितम् अस्ति महती न्यूनता अभवत् ।
शीर्ष पञ्च बाजारमूल्यवृद्धिषु, झेनेङ्ग इलेक्ट्रिक पावरः ३१.९१३ अरब युआन् वर्धितः ९७.६१६ अरब युआन; २ अरब युआन् ७१.१५३ अरब युआन् यावत् वर्धितः वानफेङ्ग आओवेई १६.७७० अरब युआन् यावत् वर्धितः।
तद्विपरीतम्, विपण्यमूल्ये न्यूनतां प्राप्तानां शीर्षपञ्चकम्पनीनां मध्ये न्यूनतायाः दरः २० अरब युआन्-अधिकः आसीत् ।
तेषु हिक्विजनस्य विपण्यमूल्यं ३४.८९६ अरब युआन् न्यूनीकृत्य २८०.१९८ अरब युआन् अभवत्; ८२ अरब युआन् ४८.६३० अरब युआन् यावत् हाङ्ग सेङ्ग इलेक्ट्रॉनिक्स २१.८७२ अरब युआन् न्यूनीकृत्य ३१.६७० अरब युआन् यावत् अभवत् ।
ज्ञातव्यं यत् वर्षस्य प्रथमार्धे ए-शेयरस्य समग्ररूपेण वर्धमानक्षेत्रेषु १७.०२% वृद्ध्या बैंकक्षेत्रं प्रथमस्थानं प्राप्तवान् विशेषतः ए-शेयरसूचीकृतेषु ४२ बङ्केषु ३८ बङ्केषु वृद्धिः अभवत्, येषु ९०% अधिकं लाभः अभवत् । तेषु बैंक् आफ् नान्जिङ्ग् इत्यत्र सर्वाधिकं वृद्धिः अभवत्, ५१.९% यावत् अभवत्, तदनन्तरं बैंक् आफ् चाङ्गशु, बैंक् आफ् चेङ्गडु, चोङ्गकिङ्ग् ग्रामीण वाणिज्यिकबैङ्कः, बैंक् आफ् शङ्घाई, बैंक् आफ् हाङ्गझौ, बैंक् आफ् कम्युनिकेशन्स्, बैंक् आफ् बीजिंग, एग्रीकल्चरलबैङ्क् आफ् चाइना च अभवत् , चीन सिटिक बैंक, किलु बैंक, शंघाई ग्रामीण वाणिज्यिक बैंक, तथा शंघाई पुडोंग विकास बैंक , बैंक आफ् सूज़ौ, चीन व्यापारी बैंक, हुआ ज़िया बैंक तथा सुनोङ्ग बैंक।
झेजियांग-नगरस्य सूचीकृतकम्पनीषु केन्द्रीकृत्य, बैंक् आफ् हाङ्गझौ तथा बैंक् आफ् निङ्गबो इत्येतयोः १० अरब युआनतः अधिकस्य पर्याप्तविपण्यमूल्यवृद्धेः तुलने, झेशाङ्गबैङ्कस्य विपण्यमूल्यं वर्षस्य आरम्भे ६५.२८४ अरब युआनतः अपि ७२.४८९ अरब युआन् यावत् वर्धितम् , ७.२०४ अरब युआन् इत्यस्य वृद्धिः अभवत् ।
उद्योगस्य अन्तःस्थैः उक्तं यत् वर्तमानविपण्यजोखिमस्य भूखः न्यूना अस्ति, तथा च "निम्न अस्थिरता + उच्चलाभांशयुक्ताः बैंक-समूहाः विपण्यां लोकप्रियाः अभवन्, तथा च स्थिराः उच्चगुणवत्तायुक्ताः च बैंक-समूहाः दुर्लभाः सम्पत्तिरूपेण अनुकूलाः सन्ति