समाचारं

युक्रेनदेशस्य सांसदः - युक्रेन-सेनायाः मुख्यसेनापतिः "समर्पणं कर्तुं सहमतः" अस्ति तथा च सः न मन्यते यत् युक्रेन-सेना विजयं प्राप्तुं शक्नोति इति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ दिनाङ्के सन्दर्भसमाचारस्य अनुसारं १४ जुलै दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनस्य उद्धृत्य युक्रेनदेशस्य वर्खोव्ना राडा (संसदस्य) सदस्या मारियाना बेजुग्लाया सामाजिकमञ्चेषु अवदत् यत्युक्रेन-सेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेल्स्की युक्रेन-सेनायाः आत्मसमर्पणस्य सहमतिम् अददात् ।

समाचारानुसारं बेजुग्लाया सामाजिकमञ्चेषु लिखितवान् यत् "बहुस्रोताभिः मम कृते सेर्स्की-सहकारिणां स्थितिविषये अत्यन्तं महत्त्वपूर्णौ बिन्दुद्वयं पुष्टिः कृता: सः युद्धविरामसम्झौतेः हस्ताक्षरस्य समर्थनं करोति तथा च आत्मसमर्पणस्य विविधरूपाः। बलात् शान्तिविषये कार्यक्रमस्य समर्थनं करोति ;

बेजुग्रायः सेर्स्की इत्यस्य "अपराधी" इति उक्तवान्, सः स्वस्य कार्यकाले प्रतिदिनं युक्रेन-सेनायाः युद्ध-प्रभावशीलतां दुर्बलं करोति इति च अवदत् ।

बेजुग्लाया इत्यनेन उक्तं यत् सेल्स्की इत्यनेन युद्धे प्रत्यक्षतया सम्बद्धानां सेनापतयः आक्षेपाणाम् अभावेऽपि व्यक्तिगत-एककानां परिवर्तनस्य निर्णयः कृतः । फलतः रूसीसेना ड्जेर्झिन्स्क् इत्यादिषु स्थानेषु युक्रेन-सेनायाः रक्षारेखाः भग्नवती ।


२०२४ तमस्य वर्षस्य फरवरी-मासस्य २५ दिनाङ्के स्थानीयसमये युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की (दक्षिणे) युक्रेन-देशस्य रक्षामन्त्री रुस्टेम उमेरोव् (वामभागे) च अग्रपङ्क्तिस्थानानां निरीक्षणं कृतवन्तौ चित्रस्रोतः : विजुअल् चाइना

समाचारानुसारं बेजुग्लाया युक्रेनसेनायाः नेतृत्वस्य बहुवारं आलोचनां कृतवान्, यत्र अस्मिन् वर्षे फरवरीमासे निष्कासितः युक्रेनसेनायाः पूर्वसेनापतिः ज़ालुज्नी अपि अस्ति युक्रेन-सेनायाः मुख्यसेनापतिं परिवर्तयित्वा सा शीघ्रमेव अवदत् यत् युक्रेन-सेनायाः किमपि परिवर्तनं न जातम् इति । सा युक्रेनदेशस्य रक्षामन्त्री उमेरोव् इत्यस्य नेतृत्वं नास्ति इति अपि आरोपितवती ।

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन १४ तमे स्थानीयसमये युद्धप्रतिवेदनं प्रकाशितं यत् रूसीसेना डोनेट्स्कक्षेत्रे एकस्य बस्तीयाः नियन्त्रणं कृतवती इति। तदतिरिक्तं खार्किव्, जापोरोझ्ये इत्यादिषु अनेकेषु मोर्चेषु रूसीसेना अधिकानि अनुकूलस्थानानि धारयति स्म । रूसीसेना ३३ ड्रोन्, १० "हैमास्" रॉकेट् च पातितवती ।

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन १४ तमे दिनाङ्के युद्धप्रतिवेदनं प्रकाशितं यत् तस्मिन् दिने अग्रपङ्क्तौ ६६ युद्धानि अभवन्, पोक्रोव्स्क्-नगरस्य दिशा अद्यापि सर्वाधिकं तनावपूर्णं क्षेत्रम् अस्ति, यत्र युद्धानां तृतीयाधिकं भागं जातम् इति अस्मिन् दिशि । खार्कोवस्य दिशि रूसीसेना त्रिवारं प्रतिहृता ।

१० दिनाङ्के सीएनएन-रिपोर्ट्-अनुसारं हङ्गरी-देशस्य विदेशमन्त्री स्जिज्जार्टो-इत्यनेन साक्षात्कारे उक्तं यत् यूक्रेन-देशे द्वन्द्वस्य समाधानार्थं यूरोपीयसङ्घस्य नाटो-सङ्घस्य च रणनीतयः अप्रभाविणः सन्ति यदि द्वन्द्वस्य समाप्तिः न भवति तर्हि अधिकाः जनाः म्रियन्ते।


हङ्गरीदेशस्य विदेशमन्त्री Szijjártó इत्यस्य साक्षात्कारः क्रियते चित्रस्य स्रोतः: विडियो स्क्रीनशॉट्

हङ्गरीदेशस्य विदेशमन्त्री स्जिज्जार्टो : विगतसार्धद्विवर्षेषु यूरोपीयसङ्घस्य नाटो-सङ्घस्य च रणनीतयः सर्वथा किमपि परिणामं न प्राप्तवन्तः यतोहि स्थितिः निरन्तरं क्षीणः भवति। भवन्तः प्रबलाः आक्रमणानि द्रष्टुं शक्नुवन्ति, भवन्तः वर्धनस्य जोखिमान् द्रष्टुं शक्नुवन्ति, युद्धक्षेत्रे क्रूरतां द्रष्टुं शक्नुवन्ति, अहं मन्ये तत् अधिकं दुर्गतिम् अनुभवति। यदि वयं युद्धं निवारयितुं असफलाः भवेम तर्हि सहस्राणि, दशसहस्राणि, शतसहस्राणि अपि अधिकाः म्रियन्ते।

तदतिरिक्तं हङ्गरीदेशस्य रक्षामन्त्री क्रिस्टोव् इत्यनेन १० दिनाङ्के अमेरिकादेशस्य वाशिङ्गटननगरे उक्तं यत् अनेके नाटोसदस्यराज्याः युक्रेनदेशाय सशस्त्रसमर्थनं दातुं स्वस्य प्रतिबद्धतायाः पुष्टिं कृतवन्तः, परन्तु हङ्गरीदेशः अत्र न समाविष्टः। हङ्गरीदेशः युक्रेनदेशाय सैनिकं न प्रेषयिष्यति, शस्त्राणि न प्रेषयिष्यति, सहायतानिधिं वा न प्रदास्यति।

दैनिक आर्थिक समाचार व्यापक सन्दर्भ समाचार, सीसीटीवी समाचार

अग्रे पठनम्

"रूसी-विनाशकारी कलाकृतिः" F16 इत्यस्य युक्रेनदेशं प्रति प्रेषणं युक्रेनस्य राष्ट्रियरक्षायाः कृते महत्त्वपूर्णः विषयः इति मन्यते

युक्रेनदेशस्य बहुप्रतीक्षिताः एफ-१६ युद्धविमानाः अन्ततः आगताः। अमेरिकीविदेशसचिवेन ब्लिन्केन् इत्यनेन १० दिनाङ्के वाशिङ्गटननगरे नाटो-शिखरसम्मेलने घोषिता एषा प्रमुखा वार्ता - एफ-१६-युद्धविमानानाम् प्रथमः समूहः डेन्मार्क-नेदरलैण्ड्-देशयोः युक्रेन-देशं प्रति निर्यातयितुं आरब्धम् अस्ति





अमेरिकी "Defense News" इति जालपुटस्य प्रतिवेदनस्य स्क्रीनशॉट्

अमेरिकी "रक्षावार्ता" इति जालपुटे ११ दिनाङ्के उक्तं यत् अमेरिका, डेन्मार्क, नेदरलैण्ड् इत्यादीनां नेताभिः जारीकृते संयुक्तवक्तव्ये उक्तं यत् युक्रेनदेशाय प्रदत्तानां एफ-१६ युद्धविमानानाम् स्थानान्तरणप्रक्रिया प्रचलति। "एते युद्धविमानाः अस्मिन् ग्रीष्मकाले युक्रेनदेशस्य आकाशेषु उड्डीयन्ते येन युक्रेनदेशः रूसी-आक्रामकतायाः विरुद्धं प्रभावीरूपेण स्वस्य रक्षणं निरन्तरं कर्तुं शक्नोति।"

समाचारानुसारं डेन्मार्क-नेदरलैण्ड्-देशयोः सर्वकारयोः प्रथमं गतवर्षे युक्रेन-देशाय एफ-१६-युद्धविमानानि प्रदातुं सहमतिः अभवत्, तदनन्तरं नॉर्वे-बेल्जियम-इत्यादीनि अन्ये देशाः अपि एफ-१६-विमानानि प्रदातुं सहमताः अभवन् नॉर्वेदेशेन पूर्वं उक्तं यत् युक्रेनदेशाय ६ एफ-१६ विमानानि प्रदास्यति, बेल्जियमदेशः ३० विमानानि प्रदास्यति, नेदरलैण्ड्देशः २४ विमानानि प्रदास्यति इति ।

विभिन्नानां प्रतिवेदनानां अनुसारं यूक्रेनस्य कृते एफ-१६ विमानं प्राप्तुं सर्वाधिकं बाधकं विमानं एव नास्ति - अन्ततः एते सेकेण्ड हैण्ड् युद्धविमानाः मूलतः सक्रियसेवातः एव निवृत्ताः सन्ति, तेषां प्रत्यक्षतया परिवर्तनं विना युद्धे स्थापयितुं शक्यते पायलट् प्रशिक्षणं तथा सहायकसुविधाः स्थापिताः। "रक्षावार्ता" इत्यनेन उक्तं यत् एकं कठिनतमं आव्हानं भाषाबाधा अस्ति, यतः विमानचालकैः चालकदलेन च प्रयुक्ताः पदाः अतीव तान्त्रिकाः सन्ति, प्रशिक्षणं प्राप्यमाणानां युक्रेनदेशस्य कर्मचारिणां कृते अल्पकाले एव तेषु निपुणता प्राप्तुं कठिनम् अस्ति पञ्चदशपक्षेण प्रकटितं यत् सम्प्रति १२ तः अधिकाः युक्रेनदेशस्य विमानचालकाः डेन्मार्कदेशे अमेरिकादेशे च प्रशिक्षणं प्राप्तवन्तः, तेषु केचन मेमासस्य अन्ते प्रशिक्षणं सम्पन्नवन्तः।

परन्तु युक्रेनदेशः अद्यापि आक्रोशति यत् प्रशिक्षणं प्राप्यमाणानां विमानचालकानाम् संख्या अत्यल्पा अस्ति, अतः पाश्चात्यदेशेभ्यः पायलट्-प्रशिक्षणं त्वरितं कर्तुं प्रशिक्षणस्य परिमाणं च विस्तारयितुं आवश्यकम् अस्ति



नाटो-शिखरसम्मेलने बाइडेन्-महोदयस्य भाषणम्

अमेरिकीमाध्यमेन स्वीकृतं यत् एफ-१६ युद्धविमानानाम् अधिग्रहणं युक्रेनदेशस्य कृते चिरकालात् प्राथमिकता अस्ति रूस-युक्रेन-सङ्घर्षे अतः एफ-१६-विमानानाम् प्राप्तिः युक्रेनस्य मनोबलं वर्धयितुं साहाय्यं करिष्यति ।

अमेरिकनचिन्तनसमूहस्य सेण्टर फ़ॉर् स्ट्रैटेजिक एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्य विशेषज्ञः मार्क कान्सियान् अवदत् यत्, "प्रतीकात्मकरूपेण एतत् अत्यन्तं महत्त्वपूर्णम् अस्ति। एतत् वस्तुतः अन्तिमं वस्तु अस्ति यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की युक्रेनस्य राष्ट्रियरक्षायाः कृते सर्वाधिकं महत्त्वपूर्णं मन्यते।

परन्तु कान्सियान् इत्यस्य मतं यत्, "एतत् युक्रेनस्य वायुरक्षायाः साहाय्यं करिष्यति, परन्तु एतत् चमत्कारिकं समाधानं न भविष्यति। यतः कारणं सरलम् अस्ति, मे-मासस्य मध्यभागे ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य १२० तमवर्षस्य आवश्यकता अस्ति रूसस्य वायुप्रभुत्वस्य समाप्त्यर्थं १३० एफ-१६ विमानाः, परन्तु पश्चिमेन प्रतिज्ञातानां एफ-१६ विमानानाम् कुलसंख्या १०० तः अधिका न भविष्यति, प्रसवसमयः च अतीव दीर्घः अस्ति

ब्रिटिश-चिन्तन-समूहस्य वायुसेना-विश्लेषकः जस्टिन-ब्रोङ्क् इत्यनेन उक्तं यत् नवीनतम-वक्तव्यस्य केवलं तात्पर्यं भवितुम् अर्हति यत् एतेषां एफ-१६-युद्धविमानानाम् स्वामित्वं युक्रेन-देशं प्रति स्थानान्तरितम् अस्ति, परन्तु तत् वस्तुतः युद्धसज्जतायाः अवस्थायां न प्रविशति सः मन्यते यत् यूक्रेनदेशे एफ-१६ युद्धविमानानाम् संचालने उपयोगे च बहवः गम्भीराः आव्हानाः सन्ति । यथा, अधुना रूसदेशेन युक्रेनदेशस्य विमानस्थानकेषु अनेकवारं आक्रमणं कर्तुं बैलिस्टिकक्षेपणास्त्रस्य उपयोगः कृतः । सामान्यतया बाह्यजगत् मन्यते यत् रूसीसैन्यस्य वायुप्रहाराः युक्रेनदेशस्य विमानस्थानकानि प्रत्यक्षतया नाशयितुं तस्य क्षमतां प्रदर्शयितुं भवन्ति यत्र एफ-१६ युद्धविमानानि निरुद्धानि सन्ति ब्रॉन्क् इत्यनेन उक्तं यत् रूसीसेनायाः एतेषां आक्रमणानां कारणेन युक्रेनदेशः स्मरणं जातः यत् पर्याप्तवायुरक्षाव्यवस्थां विना युक्रेनदेशस्य सेना एफ-१६ युद्धविमानानि स्वस्य युद्धप्रभावशीलतां पूर्णतया प्रयोक्तुं शक्नुवन्ति इति अपेक्षां न कर्तव्या।





विदेशीयमाध्यमानां प्रतिवेदनानां स्क्रीनशॉट्

दिग्गज-दिग्गजाः एतानि सेकेण्ड्-हैण्ड्-एफ-१६-युद्धविमानानि बहुवारं प्रवर्तयन्ति ये युक्रेन-देशः प्राप्तुं प्रवृत्तः अस्ति of ground attack weapons तथापि, अग्निनियन्त्रणरडारस्य कार्यक्षमतायाः विमानस्य जीवनस्य च प्रमुखाः समस्याः भवितुम् अर्हन्ति । सामान्यतया ते रूसी-सु-३०एसएम, सु-३५ इत्यादिभिः मुख्ययुद्धविमानैः सह शिरःस्पर्धां कर्तुं असमर्थाः सन्ति । तदतिरिक्तं एफ-१६ विमानस्थानकस्य धावनमार्गस्य, सहायकसुविधानां च उच्चा आवश्यकता वर्तते, युक्रेनदेशे विद्यमानविमानस्थानकानि च सामान्यतया दुर्बलस्थितौ सन्ति अत एव पाश्चात्त्यविशेषज्ञाः युक्रेनदेशस्य वायुसेनायाः एतानि अमेरिकीनिर्मितानि परिपालयितुं, संचालनं च कर्तुं क्षमतायां संशयं कुर्वन्ति युद्धविमानाः ।

परन्तु अन्यतरे एते एफ-१६ विमानाः सर्वे नाटो-मानक-उपकरणाः सन्ति, तेषां प्रत्यक्षतया नाटो-सङ्घस्य एकीकृत-कमाण्ड-गुप्तचर-प्रणाल्यां डाटा-लिङ्क्-माध्यमेन एकीकृत्य स्थापयितुं शक्यते यथा वयं सर्वे जानीमः, रूसीसेना सम्प्रति नाटो-सङ्घस्य एकीकृत-आज्ञानुसारं युक्रेन-सेनायाः सम्मुखीभवति तथापि यतः युक्रेन-सेनायाः पुरातनाः सोवियत-युगस्य युद्धविमानाः नाटो-युद्धव्यवस्थायाः सह प्रत्यक्षतया सम्पर्कं कर्तुं न शक्नुवन्ति, तस्मात् युद्धदक्षता आदर्शा नास्ति |. एफ-१६-विमानस्य सेवायां प्रवेशेन भविष्ये युक्रेन-वायुसेनायाः युद्धदक्षतायां महती उन्नतिः भविष्यति । तस्मिन् एव काले एफ-१६ प्रायः सर्वाणि नाटो-शस्त्राणि आरोहयितुं शक्नोति, अतः युक्रेन-सेना एतानि युद्धविमानानि दीर्घदूरपर्यन्तं भू-आक्रमण-शस्त्राणि वहितुं उपयोक्तुं शक्नोति, येन रूसी-पृष्ठलक्ष्याणां प्रत्यक्षतया धमकी भवति

"रक्षावार्ता" इत्यनेन अपि उक्तं यत् भविष्ये एते F-16 विमानाः पूर्वसूचनाविमानद्वयेन सह अपि सहकार्यं कर्तुं शक्नुवन्ति यत् स्वीडेन्देशेन युक्रेनदेशस्य सहायतां कर्तुं प्रतिज्ञातं। परन्तु ब्रॉङ्क् इत्यनेन उक्तं यत् युक्रेनदेशः एतादृशान् कर्मचारिणः न प्राप्नुयात् ये एतेषां पूर्वसूचनाविमानानाम् संचालने कुशलाः सन्ति, जटिलवायुसञ्चालनस्य आज्ञां दातुं समर्थाः किमपि न।