समाचारं

इटली-सर्वकारः चीनीयकारकम्पनीनां स्थानीयकारखानानां निर्माणार्थं आकर्षयितुं स्टेलाण्टिस्-इत्यस्य विच्छिन्नं ब्राण्ड् स्थानान्तरयितुं योजनां करोति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के आईटी हाउस् न्यूज् इति वृत्तपत्रेण शुक्रवासरे रायटर्-पत्रिकायाः ​​समाचारः कृतः यत् इटली-सर्वकारः स्टेलान्टिस्-इत्यस्य कार्यभारं ग्रहीतुं फरमानं पारयितुं विचारयति।कार ब्राण्ड् विच्छिन्ना Innocenti and Autobianchi तथा एतानि ब्राण्ड् चीनीयकारकम्पनीभ्यः स्थानान्तरयन्ति to...इटलीदेशे कारखानानि स्थापयितुं प्रोत्साहयन्ति


IT Home Note: Innocenti तथा Autobianchi इत्येतयोः ब्राण्ड् इत्येतयोः द्वयोः अपि ब्राण्ड् १९९० तमे दशके विच्छेदः अभवत् । पूर्वः १९६० तमे १९७० तमे दशके ब्रिटिश-MINI-कारस्य "इटालियन-संस्करणस्य" निर्माणार्थं प्रसिद्धः अस्ति, अनन्तरं फिएट्-संस्थायाः अधिग्रहणं जातम्

समाचारानुसारं इटलीदेशस्य उद्योगमन्त्री एतयोः ब्राण्ड्योः कृते नूतनानि व्यापारचिह्नानि राष्ट्रियपेटन्ट-ब्राण्ड्-कार्यालये पञ्जीकृतवान्, यत्र...स्टेलान्टिस् समूहस्य विपरीतम् पंजीकृत पैटर्न।दिसम्बरमासे पारितस्य कानूनस्य, समीक्षाधीनस्य कार्यान्वयनस्य मसौदे च अन्तर्गतं येषां ब्राण्ड्-समूहानां उपयोगः न्यूनातिन्यूनं पञ्चवर्षेभ्यः न कृतः, तेषां स्थानान्तरणं सर्वकाराय कर्तुं शक्यते यदि ते सर्वकारस्य नियन्त्रणे सन्तिइटलीदेशे निवेशं कर्तुं वा इटलीदेशे विनिर्माणक्रियाकलापानाम् स्थानान्तरणं कर्तुं वा रुचिः अस्तिकम्पनी के, २.विदेशीयकम्पनयः अपि सन्ति

इटालियनमार्गाः यूरोपस्य केभ्यः प्राचीनतमैः प्रदूषकैः च कारैः पूरिताः सन्ति, विद्युत्वाहनानां प्रवेशस्य दरः अन्येभ्यः यूरोपीयदेशेभ्यः बहु पृष्ठतः अस्ति अस्मिन् वर्षे जनवरीमासे एतां स्थितिं परिवर्तयितुं इटली-सर्वकारेण ९३० मिलियन-यूरो (सम्प्रति प्रायः ७.३६८ अरब युआन्) निवेशस्य योजना कृता यत् जनाः ईंधनवाहनानि परित्यज्य विद्युत्वाहनानि आलिंगयितुं प्रोत्साहयन्ति

तदतिरिक्तं अस्मिन् वर्षे फरवरीमासे BYD Europe इत्यस्य महाप्रबन्धकस्य Michael Shu इत्यस्य साक्षात्कारः जेनेवा अन्तर्राष्ट्रीयवाहनप्रदर्शने ब्लूमबर्ग् इत्यनेन कृतः, यत्र तस्य पुष्टिः अभवत् यत् कम्पनीयाः इटलीसर्वकारेण सह कारखानस्य निर्माणसम्बद्धाः सम्पर्काः चर्चाः च अभवन् पूर्वं ज्ञातं यत् इटली-सर्वकारः BYD Co., Ltd.-इत्यस्य सम्पर्कं कृतवान् अस्ति, तथा च स्थानीयसर्वकारः यूरोपीय-वाहन-विशालकायस्य Stellantis-इत्यस्य अतिरिक्तं द्वितीयं वाहननिर्मातृकं प्रवर्तयितुं आशास्ति