समाचारं

शान्क्सी सिक्योरिटीजः : एआइ मोबाईलफोनस्य युगः आगच्छति, सॉफ्टवेयरं हार्डवेयरं च नवीनताचक्रस्य नूतनं दौरं प्रारभ्यते

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् Shanxi Securities इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितम् यत् अन्तिमेषु वर्षेषु मोबाईल-फोन-बाजारे नवीनता स्थगितम् अस्ति, प्रतिस्थापनस्य आवृत्तिः न्यूनीभूता अस्ति, तथा च मार्केट्-स्थानं मन्दं जातम् भविष्ये एआइ अधिकं मोबाईल-फोनम् आनयिष्यति अनुप्रयोगकार्यं, तथा जननात्मकमाडलं बुद्धिमान् सहायकं च अन्यकार्यं च तेषां उपयोगं महत्त्वपूर्णतया वर्धयिष्यति, मोबाईलफोनविपण्यं नूतनप्रतिस्थापनचक्रस्य आरम्भं करिष्यति। एण्ड्रॉयड् मार्केट् इत्यत्र सैमसंग, वीवो इत्यादीनां नूतनानां फ़ोनानां प्रक्षेपणस्य विपण्यप्रतिक्रिया उत्साहपूर्णा अभवत् एप्पल् इत्यस्य नूतनस्य आईपैड् इत्यस्मात् आरभ्य तदनन्तरं उत्पादाः एआइ कार्यैः सुसज्जिताः सन्ति येन विकासस्य दिशां सूचयितुं शक्यते एआइ-फोनाः।वर्षस्य उत्तरार्धे नूतनानां एप्पल्-फोनानां विमोचनेन मोबाईल-फोनेषु एआइ-प्रवृत्तिः निरन्तरं सुदृढा भविष्यति।

एप्पल् WWDC सम्मेलनं एप्पल् इन्टेलिजेन्स् इत्यत्र केन्द्रितं भवति, एप्पल् उत्पादेषु एआइ पूर्णतया कार्यान्वितं करोति

बाजारे मुख्यधारायां एआइ-अनुप्रयोगानाम् आधारेण तथा च मोबाईल-फोन-एआइ-उत्पादानाम् आधारेण एप्पल्-इंटेलिजेन्स्-इत्यनेन एआइ-द्वारा आनयित-उत्पाद-कार्यक्षमतायाः विषये केन्द्रितं भवति, तथा च तस्य सारांशं शक्तिशाली, सहज-अन्तर्ज्ञानी, एकीकृत-, व्यक्तिगत-निजी इति भवति बुद्धिमान् अन्तरक्रियायाः माध्यमेन उपयोक्तृदक्षतां सुधारयितुम्, बहुकोणं बहुकार्यात्मकं च द्रुतपरस्परक्रियां प्रतिक्रियां च प्राप्तुं देशी एपीपी सह संयोजनं कुर्वन्तु, तथा च एआइ इत्यस्य उत्पादकीकरणं शक्तिशाली तार्किकतर्कसाधनरूपेण साकारं कुर्वन्तु। कार्यात्मकं पोर्टलं सिरी पूर्णतया उन्नयनं कृतम् अस्ति। तस्मिन् एव काले, openAI परिचयः, GPT-4o इत्यस्य नवीनतमेन मेघप्रतिरूपेण सुसज्जितः, ग्राहकपक्षस्य + निजीमेघस्य + बाह्यप्रतिरूपस्य अभिगमनस्य संयुक्ततर्कस्य त्रिगुणविधिं साकारयितुं, AI अनुप्रयोगपारिस्थितिकीतन्त्रस्य द्रुतनिर्माणं त्वरयति

एण्ड्रॉयड् ब्राण्ड्-संस्थाः मोबाईल्-फोन्-एआइ-इत्यत्र केन्द्रीभवन्ति, एण्ड्रॉयड्-प्रमुखाः च वर्षस्य उत्तरार्धे पूर्णतया एआइ-सक्षमाः भविष्यन्ति

Counterpoint Research इत्यस्य अनुसारं 24Q1 इत्यस्मिन् वैश्विकमोबाईलफोनबाजारे GenAI कार्ययुक्तानां मोबाईलफोनानां विपण्यभागः 6% यावत् वर्धितः, यत् पूर्वत्रिमासे 1.3% इत्यस्मात् महत्त्वपूर्णं वृद्धिः अस्ति, यस्मिन् Samsung Galaxy S24 श्रृङ्खलायां 58%, तथा एआइ फंक्शन् मोबाईल् फोन् इत्यस्य प्रवेशदरः निरन्तरं वर्धमानः आसीत् । अपेक्षा अस्ति यत् एण्ड्रॉयड्-विपण्यस्य एआइ-प्रक्रियायाः अधिकं प्रचारार्थं क्वालकॉम्, मीडियाटेक इत्यादयः अस्मिन् वर्षे नूतनानि मोबाईल-फोन-प्रमुखचिप्स्-प्रवर्तनं निरन्तरं करिष्यन्ति |. मॉडलपक्षे प्रत्येकं निर्माता स्वस्य एज-एण्ड् मॉडल् उत्पादान् विकसितवान्, यथा VIVO Blue Heart Large Model, OPPO Andes Large Model इत्यादयः सॉफ्टवेयरं हार्डवेयरं च सहकारेण उन्नयनं कृतम् अस्ति, तथा च AI-आधारितस्य मोबाईल-फोन-अनुप्रयोगानाम् प्रवृत्तिः निरन्तरं त्वरितम् अस्ति।

ध्यानं दातुं मुख्यकम्पनयः : एप्पल् इत्यस्य मोबाईलफोनस्य एआइ प्रक्रिया त्वरिता अस्ति, मोबाईलफोनप्रतिस्थापनं त्वरितम् अस्ति, एप्पल् उद्योगशृङ्खला नूतनचक्रस्य आरम्भं कर्तुं शक्नोति इति अपेक्षा अस्ति पेङ्गडिंग् होल्डिङ्ग्स् (002938.SZ), लक्सशेयर प्रिसिजन इत्यत्र ध्यानं दातुं अनुशंसितम् (002475.SZ), तथा डोंगशान परिशुद्धता (002384. SZ), लेंस प्रौद्योगिकी (300433.SZ), क्रिस्टल ऑप्टोइलेक्ट्रॉनिक्स (002273.SZ), इत्यादि।

जोखिम चेतावनी : १.एआइ उद्योगस्य विकासस्य प्रगतिः अपेक्षितापेक्षया न्यूना अस्ति;