समाचारं

एनआईओ यूएई-देशे नूतनानां कारानाम् विकासं करिष्यति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एनआईओ इत्यनेन घोषितं यत् स्थानीयबाजारस्य कृते संयुक्तरूपेण नूतनानां प्रतिमानानाम् विकासाय संयुक्त अरब अमीरातस्य अबुधाबीनगरे उन्नतप्रौद्योगिकीसंशोधनविकासकेन्द्रं स्थापयितुं रणनीतिकनिवेशकेन cyvn इत्यनेन सह रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति। तस्मिन् एव काले एनआईओ मध्यपूर्वे उत्तराफ्रिकायां च आधिकारिकतया व्यापारं प्रारभते, एनआईओ मध्यपूर्वं उत्तराफ्रिका च माध्यमेन कार्यं करिष्यति, यत् सीवाईवीएन इत्यनेन सह स्थापितं संयुक्तं उद्यमम् अस्ति।

cyvn संयुक्त अरब अमीरातदेशे अबुधाबीसर्वकारस्य बहुमतस्वामित्वं निवेशसंस्था अस्ति, यत् स्मार्टयात्राउद्योगे निवेशं प्रति केन्द्रितम् अस्ति गतवर्षे सीवाईवीएन-संस्थायाः वेइलै-नगरे कुलम् ३.३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां निवेशद्वयं कृतम् । इदं सहकार्यं nio इत्यस्य वैश्विकविन्यासस्य भागः अस्ति तथा च nio इत्यनेन 5 यूरोपीयदेशानां विपण्येषु प्रवेशः कृतः अस्ति तथा च द्वितीयं ब्राण्ड् “onvo” इति शुद्धं विद्युत् लघुकारं कोडनाम “firefly europe” इति प्रवर्तयितुं योजना अस्ति।

एनआईओ इत्यस्य वैश्वीकरणरणनीत्यां यूरोपीयविपण्ये अपि तस्य उपस्थितिः अन्तर्भवति यद्यपि २०२३ तमे वर्षे यूरोपीयविपण्ये विक्रयः केवलं २,४०४ वाहनानां भविष्यति तथापि कम्पनी अद्यापि अस्मिन् क्षेत्रे स्वव्यापारस्य विस्तारं कर्तुं योजनां करोति तदतिरिक्तं चीनदेशात् आयातानां शुद्धविद्युत्वाहनानां उपरि यूरोपीयआयोगस्य शुल्कस्य प्रभावात् यूरोपीयविपण्ये चीनीयब्राण्ड्-विक्रये न्यूनता अभवत्

मध्यपूर्वविपण्ये चीनीयकारब्राण्ड्-संस्थाः विकासस्य सम्भावनां पश्यन्ति । अन्तिमेषु वर्षेषु चाङ्गन्, एक्सपेङ्ग्, ग्रेट् वाल, चेरी, नेझा आटोमोबाइल इत्यादीनां चीनीयकारकम्पनयः अपि क्रमेण मध्यपूर्वस्य अथवा उत्तराफ्रिकादेशस्य विपण्येषु प्रवेशं कृतवन्तः

चीनदेशः विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत्, मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च विपण्यं एनआईओ-संस्थायाः कृते महत्त्वपूर्णं सामरिकविपण्यं वर्तते । चीनीयब्राण्ड्-स्मार्ट-विद्युत्-वाहनानि अपि अस्मिन् क्षेत्रे अधिकाधिकं लोकप्रियाः भवन्ति । एनआईओ इत्यस्य योजनानुसारं २०२५ तमे वर्षे २५ देशेषु क्षेत्रेषु च प्रवेशं करिष्यति ।