2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशात् पूर्वं कारकम्पनयः नूतनानां उत्पादानाम् आरम्भे एकाग्रतां कृतवन्तः, राष्ट्रियदिवसस्य अवकाशकाले च ते छूटं दत्तवन्तः, अधिकाराः रुचिः च वर्धिताः, ततः वाहनविपणनं "रजतराष्ट्रीयदिवसः" इति चक्रं प्रविष्टवान् राष्ट्रियदिवसस्य अवकाशकाले बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता प्रमुखसुपरमार्केट्-सुपरमार्केट्-इत्यादीनां वाहनप्रदर्शनगृहाणि लोकप्रियसमागमस्थानानि अभवन् इति ज्ञातवान् तस्मिन् एव काले देशस्य "नवस्य कृते पुरातनं" तथा बीजिंगस्य "प्रतिस्थापनं नवीकरणं च" इति नीतीनां अनुकूलनीतीनां अन्तर्गतं "राष्ट्रीयदिवसस्य" कालखण्डे नूतनानां ऊर्जावाहनानां महती वृद्धिः अभवत्, तथा च केषाञ्चन मॉडलानां आदेशाः अन्त्यपर्यन्तं निर्धारिताः सन्ति वर्षस्य । यथा यथा वाहनानां माङ्गं निरन्तरं मुक्तं भवति तथा "राष्ट्रीयदिवसस्य" कालखण्डे विभिन्नाः वाहनकम्पनयः व्यापारिणः च प्रचारस्य उपयोगं कृत्वा विक्रयं प्राप्तुं चतुर्थे त्रैमासिके वाहनविपण्यस्य "अन्तिमयुद्धं" प्रति स्प्रिण्ट् कृतवन्तः
यात्रिकयानस्य, लेनदेनस्य च मात्रा वर्धिता
"बहवेषु कारमाडलेषु छूटः भवति, अवकाशदिनेषु कारस्य चयनार्थं च बहुकालः भवति।" अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशात् पूर्वं राष्ट्रिया “पुराण-नवीन” नीतिः तीव्रताम् अवाप्तवती तथा च कार-कम्पनयः नूतन-उत्पादानाम् उपरि एकाग्रतां प्राप्तवन्तः, येन राष्ट्रिय-दिवसस्य अवकाशस्य समये वाहन-विपण्यं यात्रिकाणां प्रवाहस्य लघु-शिखरं अनुभवितुं शक्नोति स्म तस्मिन् एव काले विकीर्ण 4s भण्डारस्य तुलने ऑटोमोबाइल सुपरमार्केट भण्डाराः ग्राहकप्रवाहस्य अधिककेन्द्रितवृद्धिं प्राप्तुं व्यावसायिकजिल्हेषु ग्राहकसङ्ग्रहणप्रभावस्य लाभं गृहीतवन्तः।
बीजिंग हेशेङ्गुई-नगरे स्थिते एक्सपेङ्ग-मोटर्स्-शोरूम-मध्ये बीजिंग-व्यापार-दैनिक-सम्वादकः एकः कर्मचारी-सदस्यः उपभोक्तृभ्यः सद्यः एव प्रक्षेपितस्य एक्सपेङ्ग-मोना-03-इत्यस्य व्याख्यां कुर्वन् दृष्टवान्, यदा तु तस्य पार्श्वे वार्ता-क्षेत्रे उपभोक्तारः पूर्वं कारं क्रयणं कुर्वन्तः आसन् the final round "सौदामिक" के। "राष्ट्रीयदिवसस्य अवकाशकाले एकस्मिन् दिने एव भण्डारे कारं दृष्ट्वा क्रयणं कुर्वतां जनानां संख्यायां महती वृद्धिः अभवत्।" of around 8. "क्रममात्रायाः तीव्रवृद्धेः कारणात् सम्प्रति अस्य मॉडलस्य वितरणस्य प्रतीक्षाय मासद्वयं भवति" इति सः अवदत् ।
बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् पूर्वावकाशदिनानां उत्तरार्धे उपभोगस्य “पुच्छ-उपरि” तुलने अस्मिन् वर्षे उच्चः यात्रिकाणां प्रवाहः सम्पूर्णे राष्ट्रियदिवसस्य अवकाशदिने यावत् स्थापितः "अधुना विपण्यां बहवः नूतनाः काराः सन्ति, तत्सह, 'पुराण-नव' नीति-अनुदानस्य राशिः वर्धिता। मम केवलं अवकाशदिनेषु अधिकं द्रष्टुं पर्याप्तः समयः अस्ति मिंग (छद्मनाम) उक्तवान्। "पूर्वं राष्ट्रियदिवसस्य अवकाशस्य प्रथमार्धे बहवः उपभोक्तारः यात्रां कुर्वन्ति स्म, तथा च बहवः जनाः कारं द्रष्टुं भण्डारं न आगच्छन्ति स्म, परन्तु अस्मिन् वर्षे यात्रिकाणां प्रवाहः न्यूनः नास्ति इति year's national day holiday "सोमवासरे" कालखण्डे सामान्यदिनानां तुलने यात्रिकाणां यातायातस्य वृद्धिः ३०% अभवत् । "ग्राहकप्रवाहस्य वृद्ध्या भण्डारे नूतनानां कारानाम् आदेशानां वृद्धिः अपि अभवत् । अवकाशदिनात् पूर्वं पञ्चदिनेषु भण्डारे १६ अधिकाः आदेशाः प्राप्ताः" इति सः अवदत्।
प्रमुखव्यापारजिल्हेषु केन्द्रीकृतानां वाहनसुपरमार्केटभण्डारस्य तुलने, पारम्परिकाः वाहनस्य 4s भण्डाराः ये अधिकं विकीर्णाः सन्ति, ते यातायातस्य आकर्षणार्थं ऑनलाइन-लाइव-प्रसारणस्य उपयोगं कुर्वन्ति बीजिंग बिजनेस डेली संवाददातारः विभिन्नेषु लाइव प्रसारणमञ्चेषु ज्ञातवन्तः यत् बहु-ब्राण्ड् 4s भण्डाराः, यत्र faw-volkswagen, faw toyota, saic-gm buick इत्यादयः, राष्ट्रियदिवसस्य कालखण्डे पूर्णदिवसस्य लाइव प्रसारणं कृतवन्तः उपभोक्तृणां कारक्रयणप्रश्नानां ऑनलाइन उत्तरं दत्तवान्, परन्तु अपि शीर्षे पिनः अपि प्रत्येकस्य कारस्य मॉडलस्य छूटाः सन्ति। चीन-वाहन-विक्रेता-सङ्घस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य अनुसारं अक्टोबर्-मासे राष्ट्रिय-वाहन- "व्यापार-"-नीतिः तथा च स्थानीय-वाहन- "प्रतिस्थापन-अद्यतन-"-नीतिः निरन्तरं प्रगतिशीलाः सन्ति, "राष्ट्रीय-दिवसस्य" अवकाशस्य सह मिलित्वा, ' स्वयमेव चालयितुं यात्रायाः उल्लासः तथा च वर्षान्ते व्यापारिणां स्प्रिन्ट्, वाहनविपण्यं माङ्गं निरन्तरं वर्धते।
मात्रां ग्रहीतुं छूटं अतिरिक्तं कोडं च
राष्ट्रदिवसस्य अवकाशात् पूर्वं विभिन्नाः कारकम्पनयः नूतनानां मॉडल्-प्रक्षेपणेषु मूल्येषु न्यूनीकरणे च केन्द्रीकृताः आसन् । राष्ट्रदिवसस्य अवकाशकाले केचन कारकम्पनयः आदेशानां कृते स्पर्धां कर्तुं अधिकं "मूल्यानि वर्धितवन्तः" ।
"नियो इत्यनेन अक्टोबर् मासे एव स्वस्य प्राधान्यनीतीः अद्यतनाः कृताः।" price इदं २६७,९०० युआन् अस्ति तथा च २ वर्षस्य व्याजमुक्तनीतिम् अपि आनन्दयति । xpeng motors भण्डारस्य एकः विक्रेता अवदत् यत् mona 03 इत्येतत् विहाय भण्डारस्य अन्येषु सर्वेषु मॉडलेषु छूटः अस्ति। तेषु उपभोक्तारः xpeng g6 मॉडलस्य स्थाने ३२,००० युआन् यावत् नकदं छूटं प्राप्तुं शक्नुवन्ति ।
नगद-छूटस्य अतिरिक्तं बहवः ब्राण्ड्-समूहाः मूल्य-कटनं "वेषं" कृतवन्तः, यत्र अधुना एव प्रक्षेपिताः नूतनाः मॉडल्-आणि अपि सन्ति । "राष्ट्रीयदिवसस्य अवकाशस्य समये एव प्रारब्धः अविता ०७ प्रासंगिकाधिकारं रुचिं च भोक्तुं शक्नोति।" ये राष्ट्रियदिवसकाले एतत् मॉडलं आदेशयन्ति ते ७,००० युआन् इत्यस्य कारबीमासहायता, ३५०० युआन् इत्यस्य चलच्चित्रसहायता इत्यादीनां छूटानाम् आनन्दं लब्धुं शक्नुवन्ति । उपर्युक्तः एनआईओ विक्रेता अपि प्रकटितवान् यत् यदि ते राष्ट्रियदिवसस्य अवकाशकाले कारं क्रियन्ते तर्हि उपभोक्तारः अतिरिक्तं ३०,००० एनआईओ बिन्दुः ३० बैटरीविनिमयकूपनं च प्राप्तुं शक्नुवन्ति।
तदतिरिक्तं ली ऑटो विक्रेता बीजिंग बिजनेस डेली संवाददातारं अवदत् यत् राष्ट्रियदिवसस्य अवकाशकाले ये उपभोक्तारः बीजिंग यात्रीकारकोटायुक्तानि लिली एल६ मॉडल् आदेशयन्ति तेषां कृते ८,००० युआन् नकद छूटं प्राप्स्यति, तथैव ८,००० युआन् इत्यस्य वैकल्पिकं कोषं च... 20,000 युआन बिन्दु आदि।
चीनसञ्चारसङ्घस्य विशेषज्ञसमितेः सदस्यः यान् जिंगहुई इत्यनेन उक्तं यत् बहुविधकारकाणां कारणात् अस्मिन् वर्षे प्रथमत्रित्रिमासे वाहनविपण्ये समग्रमागधा प्रभाविता अभवत्। यथा यथा वाहनविपणनं "रजतदश" चक्रं प्रविशति तथा तथा वाहनकम्पनयः विक्रेतारः च सम्पूर्णवर्षस्य कृते स्प्रिन्ट्-पदे प्रविष्टाः सन्ति, तथा च छूटं वर्धयितुं गतिं प्राप्तुं प्रत्यक्षतमः उपायः अस्ति
बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता एनआईओ-प्रदर्शनगृहे दृष्टवान् यत् बीजिंग-नगरस्य वाहन-“प्रतिस्थापन-नवीकरण-नवीकरण”-नीतेः प्रचार-पोस्टराः द्वारे स्थापिताः आसन् । उपरि उल्लिखिते एनआईओ शोरूमस्य विक्रयकर्मचारिणः अवदन् यत् "प्रतिस्थापनं अद्यतनं च" कारानाम् आदेशानां संख्यायां अद्यतनकाले महती वृद्धिः अभवत्, अतः भण्डारेण प्रचारार्थं नकदं छूटं अधिकं योजितम्। तदतिरिक्तं विक्रयं अधिकं वर्धयितुं कारकम्पनयः बीजिंगस्य कार “प्रतिस्थापनस्य नवीकरणस्य च” अनुदानस्य आधारेण अनुदानं अधिकं वर्धितवन्तः एकः डेन्जा ऑटो विक्रेता अवदत् यत् "प्रतिस्थापनं नवीकरणं च" उपभोक्तृणां कृते, भण्डारः १०,००० युआन् यावत् अनुदानं दातुं शक्नोति बीजिंगस्य वाहनस्य "प्रतिस्थापनं नवीकरणं च" नीतितः १५,००० युआन् अनुदानेन सह मिलित्वा, ये उपभोक्तारः भण्डारे कारं क्रीणन्ति, ते आनन्दं प्राप्तुं शक्नुवन्ति 25,000 युआन अनुदानं यावत्।
"राष्ट्रीय-स्थानीय-नीतीनां निरन्तरं विकासेन सह सायकल-अनुदानस्य राशिः तुल्यकालिकरूपेण पर्याप्तः अस्ति, येन चीन-वाहनस्य यात्री-कार-बाजार-सूचना-संयुक्त-शाखायाः महासचिवः कुई डोङ्गशुः वाहन-बाजारस्य विकासं बहुधा प्रवर्धितवान् डीलर एसोसिएशन, मन्यते यत् यद्यपि अनुकूलनीतयः उपभोक्तृमागं उत्तेजयन्ति तथापि " राष्ट्रियदिवसस्य अवधिः उपभोक्तृभ्यः कारं द्रष्टुं भण्डारं गन्तुं पर्याप्तं समयं अपि ददाति, यत् वाहनस्य उपभोगमागधां विमोचयितुं केन्द्रीक्रियितुं शक्नोति।
बीजिंग बिजनेस डेली रिपोर्टर लियू ज़ियाओमेङ्ग