समाचारं

झेङ्ग किन्वेन् २०२४ तमस्य वर्षस्य वुहान ओपन-क्रीडायाः उद्घाटनसमारोहे भागं गृहीतवान्, श्वः च स्वस्य गृहनगरे स्वस्य २२तमं जन्मदिनं आचरति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ७ दिनाङ्के सायंकाले वुहान-आप्टिक्स-उपत्यका-अन्तर्राष्ट्रीय-टेनिस्-केन्द्रे डोङ्गफेङ्ग्-लान्टु-वुहान-टेनिस्-ओपन-क्रीडायाः उद्घाटन-समारोहः आयोजितः हुबेई-नगरस्य खिलाडी २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-विजेता च झेङ्ग-किन्वेन्-इत्ययं उद्घाटन-समारोहे उपस्थिता भूत्वा ध्यानं आकर्षितवती

तस्मिन् दिने प्रायः १९:०० वादने २१ वर्षीयः झेङ्ग किन्वेन् पार्टीसचिवः, निदेशकः नाविकः च हुबेई-प्रान्तीयक्रीडाब्यूरो इत्यस्य अन्यैः सह प्रारम्भसमारोहे भागं ग्रहीतुं क्रीडाङ्गणम् आगतः तस्याः उपस्थितिः अनेके प्रेक्षकाः न शक्तवन्तः सहायतां कुर्वन्तु किन्तु उत्थाय तां ताडयन्तु।

२०२४ तमस्य वर्षस्य वुहान ओपन-क्रीडायाः उद्घाटनसमारोहे झेङ्ग् किन्वेन् भागं गृहीतवान् । चित्र/जिउपाई न्यूज फू चेंगजुन

हुबेई-देशस्य मूलनिवासी खिलाडी झेङ्ग किन्वेन् वर्तमानकाले डब्ल्यूटीए-क्रीडायाः शीर्ष-दशसु स्थानेषु एकमात्रः चीनीयः खिलाडी अस्ति, चीनीयमहिला-टेनिस्-क्रीडायाः अग्रणी च अस्ति । सा २०१९ तमे वर्षे प्रथमवारं वुहान-टेनिस् ओपन-क्रीडायां महिलानां एकल-क्वालिफाइंग्-परिक्रमे वाइल्ड्-कार्ड्-रूपेण भागं गृहीतवती, प्रथम-परिक्रमे द्विवारं ग्राण्ड्-स्लैम्-विजेता-कुज्नेत्सोवा-इत्यनेन सह पराजितवती, अन्ततः मुख्य-अङ्क-क्रीडायां प्रवेशं कर्तुं असफलतां प्राप्तवती

तदानीन्तनः १६ वर्षीयः सा साक्षात्कारे अवदत् यत् स्वस्य शीर्षक्रीडकानां च मध्ये बहु अन्तरं नास्ति, भविष्ये यथाशीघ्रं अधिकं क्रीडानुभवं प्राप्नुयात्, रणनीतिषु सुसंगतव्यवस्थां च निर्मातुम् आशास्ति, येन सा शक्नोति व्यावसायिकक्षेत्रे प्रतिस्पर्धां कुर्वन्ति यथा तस्याः मूर्तिः li na , देशस्य कृते वैभवं जितुम्।

पञ्चवर्षेभ्यः अनन्तरं २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः महिला-एकल-अन्तिम-क्रीडायां क्रोएशिया-देशस्य खिलाडी वेकिच्-इत्येतत् ऋजु-सेट्-मध्ये पराजितवती, चीनीय-टेनिस्-ओलम्पिक-इतिहासस्य प्रथमं एकल-स्वर्णपदकं प्राप्तवती, एकस्मिन् एव क्षणे इतिहासं रचयति स्म २०२४ तमे वर्षे वुहान ओपन-क्रीडायां सा मुख्य-अङ्के ५ क्रमाङ्कस्य बीजरूपेण भागं गृह्णीयात् ।

२०२४ तमे वर्षे वुहान-ओपन-क्रीडायां आधिकारिकतया पादं स्थापयितुं पूर्वं झेङ्ग-किन्वेन्-इत्यनेन मीडिया-सञ्चारमाध्यमेषु व्यक्तं यत् सः "गृहे क्रीडितुं किमपि न मन्यते" इति । सा अवदत्- "चीनी-ऋतुः एव अहं सर्वाधिकं प्रतीक्षां करोमि, विशेषतः वुहान-टेनिस्-ओपन-क्रीडायाः। अहं आशासे यत् अहं कोर्ट-मध्ये भवितुं मम गृहनगरस्य प्रशंसकान् मम उत्साहवर्धनार्थं आगच्छन्तः पश्यामि। वुहान-ओपन-क्रीडायां भवन्तं पश्यामः!

कार्यक्रमानुसारं ५ क्रमाङ्कस्य बीजस्य झेङ्ग किन्वेन् इत्यस्याः प्रथमे दौरस्य बाय भविष्यति तथा च पेगुला, पाओलिनी, क्रेजित्स्कोवा च सह अधः अर्धभागे, तस्याः प्रबलप्रतिद्वन्द्वी सबालेन्का इत्यस्मात् भिन्ने अर्धे च भविष्यति।

तस्याः द्वितीयपक्षस्य प्रतिद्वन्द्वी क्रिश्चियनविरुद्धस्य क्वालिफायर-क्रीडायाः विजेता आसीत् । ८ अक्टोबर् दिनाङ्के झेङ्ग किन्वेन् वुहान ओपन इत्यस्मिन् २२ तमे जन्मदिनं व्यतीतवती, तस्याः प्रथमः मेलः ९ दिनाङ्के १९:०० वादने भविष्यति ।

जिउपाई न्यूजस्य संवाददाता झोउ युहे तथा डोङ्ग ज़िनेङ्ग, फुचेङ्ग काउण्टी, हुबेई, वुहान इति वृत्तान्तः

सम्पादक वांग जियाकिंग

[breaking news] कृपया wechat इत्यत्र संवाददातारं सम्पर्कं कुर्वन्तु: linghaojizhe

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया