समाचारं

इजरायल्-देशे ३५ रॉकेट्-प्रहारः कृतः! तृतीयविभागप्रमाणस्य बलेन सह लेबनानदेशे प्रवेशः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:09
इजरायल-रक्षासेना ७ अक्टोबर्-दिनाङ्के प्रातःकाले स्थानीयसमये उक्तवान् यत् लेबनान-देशात् उत्तर-इजरायल-देशं प्रति प्रक्षिप्तानाम् ३५ रॉकेट्-आकारानाम् निरीक्षणं करोति, येषु "किञ्चित् हानिः" अभवत् किन्तु कोऽपि क्षतिः न अभवत्
इजरायलस्य द टाइम्स् इति पत्रिकायाः ​​७ तमे स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य रक्षासेना अद्यैव घोषितवती यत् तेन भूसैन्यकार्यक्रमेषु भागं ग्रहीतुं दक्षिणलेबनानदेशं प्रति तृतीयविभागस्तरीयं बलं प्रेषितम्।
इजरायलसेनायाः अनुसारं षष्ठस्थानीयसमयस्य सायंकालात् आरभ्य इजरायलरक्षासेनायाः ९१ तमे विभागेन दक्षिणलेबनानदेशे सैन्यकार्यक्रमेषु भागं ग्रहीतुं अन्यैः यूनिटैः सह सहकार्यं कृतम् अस्ति पूर्वं ९१ तमे विभागस्य मुख्यतया इजरायल-लेबनान-सीमायाः सुरक्षायाः दायित्वम् आसीत् । परन्तु इजरायलसेना उक्तवती यत् ९१ तमे विभागस्य केचन कर्मचारिणः अद्यापि रक्षायै अस्मिन् प्रदेशे स्थिताः सन्ति ।३० सेप्टेम्बर् दिनाङ्कात् अक्टोबर् २ दिनाङ्कपर्यन्तं इजरायलस्य ३६ तमे विभागे ९८ तमे विभागे च लेबनानदेशे प्रवेशे अग्रणीः इति अवगम्यतेअक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले स्थानीयसमये इजरायल-रक्षाबलेन एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं लेबनान-देशे हिजबुल-सङ्घस्य आधारभूतसंरचनानां विनाशार्थं "सीमित-स्थानीय-लक्षित-भू-प्रहाराः" आरब्धाः इति
सम्पादकः लियू युसी
सम्पादकः शेन् पेइलन्
प्रतिवेदन/प्रतिक्रिया