समाचारं

इजरायलसेना घोषितवती यत् तृतीयः विभागः युद्धे सम्मिलितः अस्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टाइम्स् आफ् इजरायल् इति जालपुटे ७ अक्टोबर् २०१९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् ।इजरायल-रक्षासेनाभिः घोषितं यत् ९१ तमे विभागः ("गलील" क्षेत्रीयविभागः) ६ तमे दिनाङ्के सायं दक्षिणे लेबनानदेशे स्थलकार्यक्रमं आरब्धवान्, अन्ययोः विभागयोः सह सम्मिलितः यत् पूर्वमेव तत्र हिजबुल-विरुद्धं युद्धं कुर्वन् आसीत्

प्रायः ९१ तमे विभागः सम्पूर्णे इजरायल्-लेबनान-सीमाक्षेत्रे सुरक्षास्थितेः उत्तरदायी भवति । आईडीएफ इत्यनेन उक्तं यत्, विभागेन अलेक्जेण्ड्रोनी रिजर्व ब्रिगेड्, ८ रिजर्व ब्रिगेड्, एलोन् रिजर्व ब्रिगेड् च सह स्थलकार्यक्रमाः कृताः।

प्रतिवेदनानुसारं आईडीएफ दक्षिणलेबनानदेशे स्वस्य स्थलसञ्चालनं "सीमितं, स्थानीयकृतं, लक्षितं च" इति वर्णितवान् तथा च सीमाक्षेत्रेषु विशेषतः इजरायलसमीपस्थेषु ग्रामेषु हिजबुलसुविधानां नाशं कर्तुं लक्ष्यं कृतवान् यत् उत्तरे इजरायलनिवासिनः समर्थाः भवेयुः स्वगृहं प्रति प्रत्यागन्तुम्।

▲अक्टोबर्-मासस्य ७ दिनाङ्के दक्षिण-लेबनान-देशस्य ग्रामेषु इजरायल-वायु-आक्रमणम् । (एएफपी) ९.

एजेन्स फ्रान्स्-प्रेस्-संस्थायाः ७ अक्टोबर्-दिनाङ्के गाजा-पट्ट्यां युद्धस्य प्रारम्भस्य प्रथमवार्षिकोत्सवे लेबनान-हिजबुल-सङ्घः ७ दिनाङ्के इजरायल्-देशस्य "आक्रामकतायाः" विरुद्धं युद्धं निरन्तरं कर्तुं प्रतिज्ञां कृतवान्

हिजबुल-सङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत् हिजबुल-लेबनानी-सङ्घः गाजा-देशे "समर्थन-मोर्चा" उद्घाटयितुं "भारं मूल्यं" दत्तवन्तौ, परन्तु "वयं विश्वसिमः... यत् अस्माकं प्रतिरोध-सैनिकाः इजरायल-आक्रामकतां सहितुं शक्नुवन्ति" इति।

समाचारानुसारं इजरायलसैन्येन ७ दिनाङ्के उक्तं यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के आक्रमणस्य आधिकारिकरूपेण स्मरणं देशे आरब्धस्य केवलं निमेषेभ्यः अनन्तरं गाजा-पट्टिकातः न्यूनातिन्यूनं चत्वारि तोपगोलानि प्रहारितानि।

इजरायलसैन्येन विज्ञप्तौ उक्तं यत्, तेषु त्रयः गोलाकाराः इजरायलस्य वायुसेना अवरुद्धाः, अन्यः च मुक्तक्षेत्रे अवतरितः। (संकलित/वु मेई, झांग लिन, वांग डिकिंग)

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया