2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य,२०२४ राष्ट्रदिवसस्य बक्स् आफिस
२ अरब युआन् इत्यस्य माध्यमेन भङ्गं कुर्वन्!
(किं त्वं तस्य भागः असि ?)
"स्वयंसेवकाः : जीवनस्य मृत्युस्य च युद्धम्"।
७६१ मिलियन युआन् इत्यस्य परिणामेण
बक्स् आफिस सूचीयां निरन्तरं प्रथमस्थानं प्राप्तवान्!
माओयान् प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारम्
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रात् ।
अभिनीतभूमिकासु एकः : झू यावेन्
तस्य अभिनीतचलच्चित्रेषु सञ्चितं बक्स् आफिसः १५ अरबं अतिक्रान्तम् अस्ति!
कतिपयदिनानि पूर्वं
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रात् ।
अन्यः झू यिलोङ्गः अभिनीतः
चलच्चित्रेषु अभिनयस्य बक्स् आफिस अपि ११ अरबं अतिक्रान्तम्
अद्य (अक्टोबर ७) २.
@ zhu yilong studio weibo इत्यत्र पोस्ट् कृतवान्
नायकानां स्मरणार्थं १९.१४५ मिलियनदर्शकानां धन्यवादः
ये नेटिजनाः एतत् चलच्चित्रं दृष्टवन्तः
यथा एकस्य पश्चात् अन्यस्य
उच्चकर्तृद्वयं अभिनन्दनम्
“वास्तवमेव उत्तमं चलच्चित्रम्”
"प्रियतमव्यक्तिं प्रति श्रद्धांजलि"।
माओयान् प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारम्
अद्य १८:०० वादनपर्यन्तं
२०२४ राष्ट्रदिवसस्य कार्यक्रमः
कुल बक्स् आफिस २.०४८ अरब युआन् अतिक्रान्तम्
(अक्टोबर १ - अक्टोबर ७) २.
"स्वयंसेवकाः : जीवनस्य मृत्युस्य च युद्धम्"।
"७४९ क्रीडाः" "अग्निमार्गः" च ।
अक्टोबर्-मासस्य बक्स् आफिस-सूचौ शीर्षत्रयेषु स्थानं प्राप्तवान्
३ दिवसेषु ३० कोटि युआन् भङ्गं कृत्वा
《"वॉलेन्टियर्स्: बैटल आफ् लाइफ् एण्ड् डेथ्" इति चलच्चित्रस्य बहु स्वागतं जातम्, बक्स् आफिस इत्यत्र अपि हिट् अभवत्
यथा अस्मिन् वर्षे राष्ट्रियदिवसस्य बक्स् आफिस
प्रमुखचलच्चित्रेषु अन्यतमम्
"स्वयंसेवकाः : जीवनस्य मृत्युस्य च युद्धम्"।
३० सेप्टेम्बर् दिनाङ्के प्रदर्शितस्य कारणात्
बक्स् आफिस इत्यत्र मुखवाणी च
पक्षद्वयम्सर्वे उत्तमं परिणामं प्राप्तवन्तः
बक्स् आफिस इत्यस्य प्रदर्शनस्य ३ दिवसेषु ३० कोटि युआन् अतिक्रान्तम्
चलचित्रे निश्छलभावनाभिः वीरप्रतिमानां निर्माणं भवति
प्रेक्षकान् एकत्र स्मरणार्थं नेतु
चीनीजनस्वयंसेविकानां कष्टानि वर्षाणि
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" "स्वयंसेवकाः" श्रृङ्खलायाः द्वितीयं चलच्चित्रम् अस्ति, अयं चलच्चित्रः अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य पञ्चमे जीवन-मरण-क्षणयोः विषये केन्द्रितः अस्ति - चेओर्वोन् नाकाबन्दी अस्मिन् ली-सदस्यानां त्रयाणां पारिवारिकसम्बन्धानां माध्यमेन स्वयंसेवकानां भावनां गभीररूपेण प्रस्तुता अस्ति परिवारः, शस्त्रसहचरानाम् मित्रता, सैनिकानाम् परिवारः, राष्ट्रियस्थितिः च ये रक्षारेखायाः मृत्युपर्यन्तं रक्षणं कर्तुं शपथं कृतवन्तः अद्वितीयदृष्टिकोणः, वास्तविकदृश्यानि, सुकुमारभावनाः च बहवः दर्शकाः सिनेमागृहे आकर्षितवन्तः ।
अमेरिकी-आक्रामकता-प्रतिरोध-युद्धे, कोरिया-सहायक-युद्धे च अज्ञातसैनिकानाम् विषये अधिकं केन्द्रितं चलच्चित्रं वर्तते, निर्देशकः चेन् कैगे इत्ययं चलच्चित्रस्य मूल-अभिप्रायं साझां कृतवान्, उक्तवान् च यत् - "एतत् युद्धं सहस्राणि साधारण-चीनी-परिवारैः कृतम्, ये स्वसन्ततिं युद्धाय प्रेषितवन्तः" इति । अस्माभिः न विस्मर्तव्यं यत् अस्माभिः एकेन एव युद्धे विजयः प्राप्तः यत् अस्माकं वंशजाः एतान् अज्ञातसैनिकान् स्मरिष्यन्ति इति ।
ली क्षियाङ्ग इत्यस्य भूमिकां निर्वहन् झू यिलोङ्गः अवदत् यत् -"ली क्षियाङ्गः दशकशः स्वयंसेवीसैनिकानाम् प्रतिरूपः अस्ति। वस्तुतः अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च वास्तविकयुद्धक्षेत्रे बहवः 'ली क्षियाङ्ग्' आसन्। एतेषां सैनिकानाम् भावना ये शत्रुं वीरतया मारयित्वा गौरवम् आनयन्ति स्म देशः अस्माकं समकालीनयुवानां श्रद्धांजलिस्य योग्यः अस्ति।"
भवान् कः राष्ट्रियदिवसस्य चलच्चित्रं दृष्टवान् ?
चलचित्रं दृष्ट्वा कथं भवति ?
मित्राणि टिप्पणीक्षेत्रे आगच्छन्ति
सर्वेषां कृते साझां कुर्वन्तु! !
स्रोतः : न्यूज स्क्वायर व्यापक सीसीटीवी न्यूज, @ झू यिलोंग स्टूडियो वेइबो, माओयान मूवी प्रोफेशनल एडिशन