समाचारं

अभिभावकाः वदन्ति यत् मध्यविद्यालयः छात्रान् मुखपरिचयं सक्षमं कर्तुं बाध्यते तथा च शुल्कं गृह्णाति इति आधिकारिकप्रतिक्रिया

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयस्य सेवाविभागः, भोजनालयः च सर्वे उपभोगार्थं मुखपरिचयप्रणालीनां उपयोगं कुर्वन्ति, अन्यथा परिसरे छात्राणां सामान्यजीवनं प्रभावितं करिष्यति। अद्यैव सिचुआन्-नगरस्य मियान्याङ्ग-नगरस्य डोङ्गचेन्-वरिष्ठ-उच्चविद्यालयस्य क्षियान्हाई-परिसरस्य एकस्य छात्रस्य एकः अभिभावकः आक्रोशितवान् यत् विद्यालयः परिसरे उपभोगार्थं मुखपरिचयस्य उपयोगं करोति, एतत् न केवलं छात्रान् मुखपरिचयसमन्वयलेखाय आवेदनं कर्तुं बाध्यते, अपितु एतत् अपि आवश्यकम् अस्ति प्रत्येकं छात्रं प्रतिवर्षं १५० युआन् मञ्चसेवाशुल्कं दातुं शक्नोति।

पत्रे उल्लेखितम् यत् xianhai district, mianyang city इत्यस्य सामाजिकविकासब्यूरो इत्यनेन पश्चात् sichuan political network platform इत्यस्य प्रतिक्रियारूपेण उक्तं यत् face-scanning system इत्यस्य शुल्कं परिसरसञ्चारकार्डस्य आधारेण भवति यस्य कृते मातापितरः स्वेच्छया आवेदनं कुर्वन्ति यदि ते कुर्वन्ति नम्बर कार्ड् कृते आवेदनं न कुर्वन्तु, शुल्कं न गृह्यते , छात्राः परिसरे सामान्यतया क्रयणं कर्तुं स्वमुखस्य उपयोगं कर्तुं शक्नुवन्ति।

अभिभावकः अवदत् यत् विद्यालयस्य भोजनालये, परिसरे च भोजनालयेषु क्रयणार्थं मुखपरिचयस्य उपयोगः भवति, छात्रैः मुखपरिचयः सक्षमः करणीयः। अपि च प्रत्येकं छात्रं प्रतिवर्षं १५० युआन् मञ्चसेवाशुल्कं दातुं प्रवृत्तः भवति । अहं न अवगच्छामि यत् मियान्याङ्ग-नगरस्य विद्यालयाः स्मार्ट-कैम्पस-सेवा-मञ्च-कार्यशुल्कं किमर्थं निरन्तरं गृह्णन्ति | अयं अभिभावकः आशास्ति यत् मियान्याङ्गनगरस्य प्रासंगिकविभागाः अन्वेषणं कृत्वा तस्य निवारणं करिष्यन्ति।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के क्षियान्हाई-जिल्लासामाजिकविकासब्यूरो-संस्थायाः कथनमस्ति यत्, विद्यालये अन्वेषणं कृत्वा विद्यालयस्य भोजनालये, जीवनसेवाकेन्द्रे च मुख-स्वाइपिङ्ग-उपभोग-व्यवस्था निःशुल्कं उद्घाटिता इति ज्ञातम्, विद्यालये च शुल्कं न गृहीतम् पृथक् शुल्कं भवति। मञ्चस्य अनुसारं फेस-स्वाइपिंग-प्रणाल्याः शुल्कं परिसरसञ्चारकार्डस्य आधारेण भवति यस्य कृते अभिभावकाः स्वेच्छया आवेदनं कुर्वन्ति यदि ते नम्बरकार्डस्य कृते आवेदनं न कुर्वन्ति तर्हि छात्राः क्रयणार्थं स्वमुखस्य उपयोगं कर्तुं न शक्नुवन्ति सामान्यतया परिसरे एव।

उपर्युक्तेन उत्तरेण अभिभावकः असन्तुष्टः अभवत् यत् विद्यालयस्य शिक्षकः गृहविद्यालयसमूहे मातापितरौ स्पष्टतया सूचितवान् यत् यदि ते यथाशीघ्रं भुक्तिं न ददति तर्हि विद्यालयस्य भोजनालये इत्यादिषु तेषां बालकानां सामान्यसेवनं प्रभावितं करिष्यति, ते च परिणामस्य उत्तरदायी स्यात्। यदि तेषां चिन्ता न स्यात् यत् तेषां बालकाः सामान्यतया भोजनं कर्तुं न शक्नुवन्ति तर्हि कोऽपि मातापिता दातुम् इच्छुकः न स्यात् । विभागेन यथा पूर्वं उक्तं तथा स्वैच्छिकं कार्यं न भवति।

२१ सितम्बर् दिनाङ्के ब्यूरो पुनः उपर्युक्तसामग्रीणां प्रतिक्रियाम् अददात्, उत्तरे च अवदत् यत् सामाजिकविकासब्यूरो इत्यनेन छात्राणां अभिभावकानां सम्पर्कः कृत्वा २० सितम्बर् दिनाङ्के दूरभाषेण संवादः कृतः ततः परं अभिभावकाः नीतिव्याख्याने सन्तुष्टिं प्रकटितवन्तः।