समाचारं

चीनदेशस्य एकस्याः कम्पनीयाः काफिले आतङ्कवादीनां आक्रमणं जातम्, चीनदेशस्य द्वौ कर्मचारिणौ मृतौ च दूतावासेन विज्ञप्तिः प्रकाशिता

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकिस्ताने चीनदूतावासस्य अनुसारं ६ अक्टोबर् दिनाङ्के सायं स्थानीयसमये प्रायः ११:०० वादने चीनवित्तपोषितस्य उद्यमस्य पोर्ट् कासिम पावर जनरेशन कम्पनी लिमिटेड् इत्यस्य काफिले कराचीनगरस्य जिन्नाह-अन्तर्राष्ट्रीयविमानस्थानकस्य समीपे आतङ्कवादीनां आक्रमणस्य सामना अभवत् एतावता चीनदेशस्य द्वौ सैनिकौ मृतौ, एकः चीनदेशीयः घातितः, अनेके पाकिस्तानीकर्मचारिणः च घातिताः ।

पाकिस्ताने चीनदेशस्य दूतावासः वाणिज्यदूतावासः च अस्य आतङ्कवादीकार्यस्य दृढतया निन्दां कुर्वन्ति, उभयदेशानां पीडितानां कृते गभीराः शोकसंवेदनाः प्रकटयन्ति, आहतानाम् तेषां ज्ञातिजनानाञ्च कृते हार्दिकं शोकं प्रकटयन्ति, तथा च पाकिस्तानेन सह एतस्य घटनायाः अनन्तरं निवारणार्थं कार्यं कुर्वन्ति।

पाकिस्ताने चीनदेशस्य दूतावासेन, वाणिज्यदूतावासेन च यथाशीघ्रं आपत्कालीनप्रतिक्रियाकार्यं आरब्धम्, यत्र पाकिस्तानेन आहतानाम् उपचारार्थं, आक्रमणस्य सम्यक् अन्वेषणं कर्तुं, अपराधिनां घोरं दण्डं च दातुं सर्वप्रयत्नाः करणीयाः सन्ति पाकिस्ताने चीनीयनागरिकाणां, संस्थानां, परियोजनानां च सुरक्षां सुनिश्चित्य उपायाः अवश्यं करणीयाः .

पाकिस्ताने चीनीयदूतावासः, वाणिज्यदूतावासः च पाकिस्ताने चीनीयनागरिकान्, उद्यमानाम्, परियोजनानां च स्मरणं कर्तुम् इच्छति यत् ते अधिकं सतर्काः भवेयुः, स्थानीयसुरक्षास्थितौ निकटतया ध्यानं ददतु, सुरक्षापरिहारं सुदृढं कुर्वन्तु, सुरक्षासावधानतां ग्रहीतुं च सर्वप्रयत्नाः कुर्वन्तु।

पाकिस्ताने पोर्ट् कासिम् कोयला-आधारित-विद्युत्-स्थानकम् (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

सार्वजनिकसूचनाः दर्शयति यत् पाकिस्ताने पोर्ट् कासिम कोयला-आधारित-विद्युत्-स्थानक-परियोजना, यस्याः निवेश-निर्माणे च पावर-चाइना-इत्यनेन भागः गृहीतः, सा "चीन-पाकिस्तान-आर्थिक-गलियारा" इत्यनेन प्रवर्धितानां ऊर्जा-परियोजनानां प्रथमः समूहः अस्ति परियोजना २०१५ तमे वर्षे आरब्धा, यूनिट् १ २०१७ तमस्य वर्षस्य अन्ते उत्पादनं प्रारब्धम् । विद्युत्स्थानकस्य द्वयोः अपि यूनिटयोः कार्यानुष्ठानानन्तरं वार्षिकविद्युत्निर्माणक्षमता ९ अरब किलोवाट्-घण्टापर्यन्तं भविष्यति, येन पाकिस्तानस्य औद्योगिकविकासाय जनानां जीवनस्य सुधाराय च विद्युत्प्रतिश्रुतिः प्राप्यते

चीन-विद्युत्-निर्माणस्य २०२१ तमे वर्षे प्रकटितस्य अनुसारं कासिम-विद्युत्-केन्द्रं चीन-पाकिस्तान-आर्थिक-गलियारे कार्यान्वितं प्रथमा ऊर्जा-परियोजना अस्ति परियोजना" तथा उत्तरदायी अस्ति the electricity needs of more than 4 million local homeholds.

पाकिस्तानविद्युत्विभागस्य आँकडानुसारं कासिमविद्युत्केन्द्रं पाकिस्तानस्य केन्द्रीयविद्युत्क्रयणब्यूरो, स्टेट् ग्रिड्, तथा च क्रमशः बृहत्तमं विद्युत् उत्पादनं, सर्वाधिकभारकारकं, न्यूनतमं विद्युत्मूल्यं च कृत्वा पाकिस्तानस्य हरितं पर्यावरणसौहृदं च विद्युत्स्थानकं जातम् अस्ति अन्ये बहुवारं लिखितवन्तः यत् विद्युत्-केन्द्रस्य स्थानीयसमस्यानां निवारणे योगदानस्य अत्यन्तं प्रशंसाम् अकरोत्, ऊर्जा-संरचनायाः सुधारणे, विद्युत्-मूल्यानां न्यूनीकरणे, आर्थिक-सामाजिक-विकासस्य प्रवर्धने, जनानां जीवने सुधारणे च महत्त्वपूर्णां भूमिकां निर्वहति, तथा च पाकिस्ताने कासिम-विद्युत्-स्थानकं सर्वाधिकं महत्त्वपूर्णं विश्वसनीयं च विद्युत्-ऊर्जा-आपूर्ति-आधारं कथयति ।

संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के पाकिस्तानस्य खैबरपख्तुन्ख्वाप्रान्ते दासुजलविद्युत्स्थानकपरियोजनाय चीनीयकम्पनीद्वारा निर्मितस्य वाहनस्य वाहनचालनकाले आतङ्कवादीनाक्रमणं जातम्, यस्य परिणामेण पञ्च चीनीयकर्मचारिणः एकः पाकिस्तानी च मृतः कार्मिक। पाकिस्तानस्य प्रधानमन्त्री शाहबाजः अवदत् यत् पाकिस्तानदेशः चीनीयकम्पन्योः परियोजनाकाफिले आक्रमणस्य अपराधिनां शीघ्रमेव सम्यक् अन्वेषणं करिष्यति, तीव्रदण्डं च दास्यति।

जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, दैनिक आर्थिकसमाचारं च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः। २४ घण्टासु 027-86777777 इति प्रतिवेदनहॉटलाइन् अस्ति ।