समाचारं

चीनदेशस्य एकस्याः कम्पनीयाः परियोजनायानस्य उपरि पाकिस्ताने अन्येन आतङ्कवादीनाम् आक्रमणेन आक्रमणं जातम्, चीनीयकर्मचारिणौ च मृतौ

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर ली किन्हुआ

पाकिस्ताने चीनदूतावासस्य आधिकारिकजालस्थलेन ७ अक्टोबर्-मासस्य प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् रविवासरे (६ अक्टोबर्) स्थानीयसमये प्रायः ११ वादने चीन-वित्तपोषितस्य उद्यमस्य पोर्ट् कासिम-विद्युत्-उत्पादन-कम्पनी, लिमिटेड् कराचीनगरस्य जिन्ना अन्तर्राष्ट्रीयविमानस्थानकस्य समीपे आतङ्कवादीनां आक्रमणस्य सामनां कृतवान् । एतावता चीनदेशस्य द्वौ सैनिकौ मृतौ, एकः चीनदेशीयः घातितः, अनेके पाकिस्तानीकर्मचारिणः च घातिताः ।

तस्मिन् वक्तव्ये पाकिस्ताने चीनदेशस्य दूतावासः वाणिज्यदूतावासः च अस्य विस्फोटस्य परिभाषां "आतङ्कवादी आक्रमणम्" इति कृतवन्तः । पाकिस्ताने चीनदेशस्य दूतावासेन, वाणिज्यदूतावासेन च यथाशीघ्रं आपत्कालीनप्रतिक्रियाकार्यं आरब्धम्, यत्र पाकिस्तानेन आहतानाम् उपचारार्थं, आक्रमणस्य सम्यक् अन्वेषणं कर्तुं, अपराधिनां घोरं दण्डं च दातुं सर्वप्रयत्नाः करणीयाः सन्ति पाकिस्ताने चीनीयनागरिकाणां, संस्थानां, परियोजनानां च सुरक्षां सुनिश्चित्य उपायाः अवश्यं करणीयाः .

अक्टोबर्-मासस्य ६ दिनाङ्के सायं चीन-वित्तपोषितस्य उद्यमस्य काफिले कराची-नगरस्य जिन्ना-अन्तर्राष्ट्रीयविमानस्थानकस्य समीपे आतङ्कवादीनां आक्रमणस्य सामना अभवत् । स्रोतः - लाइव विडियोस्य स्क्रीनशॉट्

"बिजी" उत्तरदायित्वं दापयति

कराची-नगरं पाकिस्तानस्य बृहत्तमं नगरम् अस्ति, यस्य जनसंख्या द्विकोटिभ्यः अधिका अस्ति । केचन स्थानीयमाध्यमाः नगरस्य विशालेषु क्षेत्रेषु विस्फोटाः श्रूयते इति अवदन् । प्रान्तस्य आन्तरिकमन्त्री स्थानीयपाकिस्तानदूरदर्शने अवदत् यत् एषः विदेशिनां उपरि आक्रमणम् अस्ति। स्थानीय उपमहानिरीक्षकः महेसरः मीडियासमूहेभ्यः अवदत् यत् एषः टैंकर-वाहने विस्फोटस्य कारणेन उत्पन्नः दुर्घटना इति भासते सः अवदत् यत्, "सम्प्रति विस्फोटस्य स्वरूपं कारणं च निर्धारितं भवति।

आक्रमणस्य अनन्तरं जिन्ना अन्तर्राष्ट्रीयविमानस्थानकं प्रति गच्छन्तः मार्गाः अवरुद्धाः, परन्तु पाकिस्तानस्य नागरिकविमाननप्राधिकरणेन कराचीविमानस्थानकं सामान्यरूपेण कार्यं भविष्यति इति उक्तम्।

पूर्वोक्ताः पाकिस्तानीमाध्यमाः प्रान्तीयानाम् अधिकारिणां उद्धृत्य विस्फोटस्य स्वरूपम् अद्यापि स्पष्टं न कृतवन्तः इति उक्तवन्तः। परन्तु रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् पाकिस्तानस्य पृथक्तावादी सशस्त्रसमूहः बलुचिस्तान-मुक्ति-सशस्त्रसेना (bla, "bla" इति उच्यते) इत्यनेन एकस्मिन् वक्तव्ये आक्रमणस्य उत्तरदायित्वं स्वीकृतम्, यत् आक्रमणं कर्तुं वाहन-वाहितस्य तात्कालिक-विस्फोटकस्य उपयोगः कृतः इति "चीनी अभियंतानां निवेशकानां च उच्चस्तरीयः बेडः।"

पूर्वं २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्के पाकिस्तानस्य कराची-नगरे चीन-देशस्य महावाणिज्यदूतावासस्य आतङ्कवादीनां आक्रमणं जातम् आसीत् क्रॉसफायर-प्रहारेन पाकिस्तान-पुलिसद्वयं मृतौ । बलुचिस्तान-मुक्तिसेना अस्य घटनायाः उत्तरदायित्वं स्वीकृतवती इति समाचाराः सन्ति ।

२००४ तमे वर्षे स्थापितं बीजे सम्प्रति पाकिस्तानस्य सर्वाधिकं सक्रियं आतङ्कवादीसङ्गठनम् अस्ति । अस्य आधारः बलूचिस्तान-देशे स्थितः अस्ति, यत् पाकिस्तानस्य कुलक्षेत्रस्य ४३% भागः अस्ति पाकिस्तानस्य चतुर्णां प्रान्तानां मध्ये आर्थिकरूपेण विकसितम् ।

चीनी सामाजिकविज्ञानस्य अकादमीयाः दक्षिण एशिया अनुसन्धानकेन्द्रस्य निदेशकः ये हैलिन् एकदा एकस्मिन् पत्रे दर्शितवान् यत् बलूचिस्तानदेशः पाकिस्तानसर्वकारात् अधिकाराणां कृते युद्धं कर्तुं हिंसकसाधनानाम् उपयोगस्य वकालतम् करोति, यत्र हितवितरणे अधिकभागस्य आग्रहं करोति बलूचिस्तानस्य खनिजसंसाधनं, तथा च सर्वकारीयनियुक्तौ तेषां भूमिकायाः ​​समाप्तिः, ग्वादरनिर्माणपरियोजनासु अधिकां सारभूतभूमिकां निर्वहन्तः स्थानीयबलाः इत्यादयः।

लेखेन सूचितं यत् सम्प्रति बलूचिस्तानदेशः सः क्षेत्रः अस्ति यत्र चीनस्य विदेशहिताः आतङ्कवादेन सर्वाधिकं प्रभाविताः सन्ति, अस्मिन् क्षेत्रे चीनस्य विदेशहितानाम् कृते बलूचिस्तानदेशः मुख्यः खतरा अस्ति।

दक्षिण एशिया आतङ्कवादविरोधी पोर्टले (satp) एकत्रितस्य आंशिकदत्तांशस्य अनुसारम् अस्मिन् वर्षे जुलैमासपर्यन्तं न्यूनातिन्यूनं ९७ जनाः, येषु १७ नागरिकाः, सुरक्षाबलस्य ५९ सदस्याः च सन्ति

चीन-वित्तपोषिताः परियोजनाः लक्ष्यं भवन्ति

चीनदेशस्य वित्तपोषितस्य कम्पनीयाः पाकिस्ताने आतङ्कवादीनां आक्रमणं प्रथमवारं न भवति।

अस्मिन् वर्षे मार्चमासे पाकिस्ताने एकसप्ताहस्य अन्तः चीनदेशस्य कम्पनीभिः कृताः, भागं गृहीतवन्तः च परियोजनाः लक्ष्यं कृत्वा त्रयः प्रमुखाः आक्रमणाः अभवन् । तेषु २६ मार्च दिनाङ्के स्थानीयसमये अपराह्णे १ वादने चीनगेझौबासमूहनिगमेन निर्मितस्य केपप्रान्ते दासुजलविद्युत्स्थानकपरियोजनायाः वाहनेषु आतङ्कवादीनाक्रमणं जातम्, यस्मिन् पञ्च चीनीयकर्मचारिणः एकः पाकिस्तानीकर्मचारिणः च मृताः।

पाकिस्तानस्य प्रधानमन्त्री शाहबाजः स्वयमेव अस्य घटनायाः अपराह्णे पाकिस्ताने चीनदेशस्य दूतावासं गत्वा पीडितानां परिवारेभ्यः चीनसर्वकाराय च शोकं प्रकटितवान्।

यद्यपि कोऽपि समूहः आक्रमणस्य उत्तरदायित्वं न स्वीकृतवान् तथापि पाकिस्तानी-अधिकारिणः मे-मासस्य २६ दिनाङ्के अवदन् यत् अफगानिस्तान-देशात् तहरीक-ए-तालिबान्-पाकिस्तान् (ttp) इत्यनेन अस्य आक्रमणस्य योजना कृता, कृता च। तदनन्तरं पाकिस्तानदेशः ११ उग्रवादिनः उत्तरदायीन् गृहीतवान् इति अवदत्।

पाकिस्ताने चीनदेशस्य दूतावासः, वाणिज्यदूतावासाः च चीनदेशस्य नागरिकान्, उद्यमाः, पाकिस्ताने परियोजनाः च अधिकं सतर्काः भवेयुः, स्थानीयसुरक्षास्थितौ निकटतया ध्यानं ददतु, सुरक्षापरिहारं सुदृढं कुर्वन्तु, सुरक्षासावधानतां ग्रहीतुं च सर्वप्रयत्नाः कर्तुं स्मारयन्ति।

अस्मिन् वर्षे जूनमासे जारीकृते "चीनगणराज्यस्य पाकिस्तानस्य इस्लामिकगणराज्यस्य च संयुक्तवक्तव्ये" स्पष्टतया उक्तं यत् चीनदेशः पाकिस्तानश्च सर्वमौसमस्य रणनीतिकसाझेदारौ "लोहस्य" मित्रौ च, चीन-पाकिस्तान-मैत्रीं च क्षीणं कर्तुं कोऽपि प्रयासः च... द्वयोः देशयोः सहकार्यं कदापि सफलं न भविष्यति।

योजनानुसारं पाकिस्तानदेशः अक्टोबर् १५ तः १६ पर्यन्तं सप्ताहद्वये शङ्घाईसहकारसङ्गठनस्य (sco) शिखरसम्मेलनस्य आतिथ्यं करिष्यति। २०१२ तमे वर्षे विकासशीलदेशानां शिखरसम्मेलनस्य अनन्तरं देशे आयोजितः विश्वनेतृणां बृहत्तमः समागमः भविष्यति ।

[यदि भवतः समीपे वार्तासूचनानि सन्ति तर्हि एकवारं दत्तकग्रहणं कृत्वा वयं पुरस्कृताः भविष्यामः। रिपोर्टिंग् सामग्रीनां कृते wechat इत्यत्र अस्मान् अनुसरणं कुर्वन्तु: ihxdsb, रिपोर्टिंग् सामग्रीनां कृते qq: 3386405712]