समाचारं

इराणस्य "कुद्स् फोर्स" इत्यस्य सेनापतिः "सम्पर्कं त्यक्तवान्" तथा च सोलेमानी इत्यस्य उत्तराधिकारी अस्ति इरान् प्रतिहत्यां कर्तुं सज्जः इति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं ईरानी-देशस्य वरिष्ठाधिकारिणः ६ अक्टोबर्-दिनाङ्के स्थानीयसमये अवदन् यत् इस्लामिक-क्रांतिकारी-रक्षक-कोर्-अन्तर्गतस्य "कुद्स्-सेना"-सेनापतिः इस्माइल-कानी-इत्यस्य गतसप्ताहात् लेबनान-देशे लापता अस्ति

इस्माइल कानी (स्रोत: सीसीटीवी न्यूज)

ईरानी-सुरक्षा-अधिकारिणः द्वौ रायटर्-पत्रिकायाः ​​समीपे अवदन् यत् गतमासस्य २७ दिनाङ्के हिजबुल-सङ्घस्य तत्कालीन-नेता सेय्यद-हसन-नस्रल्लाहस्य मृत्योः अनन्तरं लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे देहिये-नगरे वायु-आक्रमणस्य अनन्तरं सम्पर्कः नष्टः अभवत् .

इजरायलसेना तृतीये दिने विलम्बेन रात्रौ आरभ्य चतुर्थे दिने प्रातःकाले यावत् बेरूत-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणानि कृतवती, यत्र लक्ष्येषु हिज्बुल-गुप्तचर-मुख्यालयः अपि अन्तर्भवति इति दावान् कृतवती लेबनानसर्वकारस्य सुरक्षाविभागस्य हिज्बुल-सङ्घस्य कर्मचारिणां स्रोतानां च उद्धृत्य बहवः मीडिया-माध्यमेन उक्तं यत् इजरायल-वायु-आक्रमणस्य अनन्तरं नस्रल्लाहस्य उत्तराधिकारी इति गण्यते हाशिम-सफीदीन् अपि लापता आसीत्

इराणस्य एकः वरिष्ठः अधिकारी अवदत् यत् तस्मिन् समये कानी-सफीद्दीन-योः एकत्र न आसीत् ।

इजरायलस्य विमानप्रहारेन कानी मृतः वा इति विषये इजरायलसेनाप्रवक्ता अवदत् यत् अद्यापि विमानप्रहारस्य परिणामस्य मूल्याङ्कनं कुर्वती अस्ति।

तथ्याङ्कानि दर्शयन्ति यत् २०२० तमस्य वर्षस्य जनवरीमासे "कुद्स्-सेना" इत्यस्य तत्कालीनः सेनापतिः कासेम सोलेमानीइराकअमेरिकीविमानप्रहारेन मृतः कार्नी इत्ययं कार्यभारं स्वीकृतवान् । ईरानी न्यूज टीवी-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं कार्नी गतमासस्य २९ दिनाङ्के भाषणं दत्तवान्, नस्रल्लाहस्य मृत्योः शोकं प्रकटयन्, इराणः लेबनानदेशे हिजबुल-सङ्घस्य सह निरन्तरं स्थास्यति इति च बोधितवान्।

u.s.axios इति वार्ताजालस्थले पूर्वं बहुविधं उद्धरणं दत्तम् आसीत्इजरायल्तृतीयतः चतुर्थपर्यन्तं इजरायलस्य वायुप्रहारस्य लक्ष्येषु सफीदीन् अपि अन्तर्भवति इति सर्वकारीयाधिकारिणः अवदन् । इजरायलसैन्यः हिजबुल-सङ्घः च एतस्य दावस्य पुष्टिं न कृतवन्तः, सफीदीनस्य स्थलस्य सूचना वा न प्रकाशितवन्तः।

ईरानीजनाः जनरल् सोलेमानी इत्यस्य पोस्टराणि धारयन्ति (स्रोतः सीसीटीवी न्यूजः)

तस्मिन् एव दिने ईरानीसशस्त्रसेनायाः एकः सूचितः स्रोतः प्रकटितवान् यत् इस्लामिकगणराज्यं इराणस्य देशे सम्भाव्य इजरायलस्य आक्रमणानां प्रतिक्रियायाः योजनानां कृते "पूर्णतया सज्जः" अस्ति तथा च आक्रामकतायाः सन्दर्भे तान् "निर्णायकरूपेण" कार्यान्वयिष्यति।

इराणस्य तस्नीम-समाचार-संस्थायाः ६ दिनाङ्के अस्य अनामिकस्रोतस्य उद्धृत्य ज्ञापितं यत् इजरायल्-देशेन कब्जितेषु प्रदेशेषु इराणस्य "विविधं लक्ष्यपुस्तकालयः" अस्ति, इराणस्य प्रतिकारस्य व्याप्तिः इजरायलस्य कार्याणां प्रकृतेः उपरि निर्भरं भवति

स्रोतः अवदत् यत् - "जायोनिस्ट्-विरुद्धं सम्भाव्य-उपायानां कृते आवश्यकाः प्रतिक्रिया-योजनाः पूर्णतया सज्जाः सन्ति। यदि इजरायल्-देशः कार्यवाही करोति तर्हि इरान्-देशः निःसंदेहं प्रति-आक्रमणं करिष्यति।

"इराणस्य योजनासु परस्परविशिष्टप्रहाराः अनेकाः प्रकाराः सन्ति। ज़ायोनिस्ट्-जनाः यत् प्रकारस्य कार्यवाही कर्तुं शक्नुवन्ति तदनुसारं एतेषु एकं वा अधिकं वा प्रहारं कर्तव्यम् इति तत्क्षणमेव निर्णयः कर्तुं शक्यते।

"ऑपरेशन रियल कमिटमेण्ट् २ दर्शयति यत् वयं यत्किमपि स्थानं इच्छामः तत् ध्वस्तं कर्तुं शक्नुमः" इति व्यक्तिः अपि अवदत् ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन पूर्वं दावितं यत् तेल अवीवस्य "स्वस्य रक्षणस्य, एतेषां आक्रमणानां प्रतिक्रियायाः च उत्तरदायित्वं अधिकारः च अस्ति - वयं च तत् करिष्यामः" इति

समाचारानुसारं इजरायल-शासनेन यत्किमपि सम्भाव्यं नवीनं आक्रामकं भवति तस्य प्रतिक्रियां दातुं तेहरान-देशेन स्वस्य सर्वाणि आधारभूतसंरचनानि लक्ष्यं कृत्वा बहुभिः बलैः प्रतिक्रियां दातुं प्रतिज्ञा कृता अस्ति

जिमु न्यूज इत्यनेन सीसीटीवी न्यूजः, सन्दर्भसमाचाराः, ग्लोबल टाइम्स् च एकीकृताः सन्ति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।