समाचारं

भ्रष्टाचारप्रकरणेन एकवर्षस्य कारावासस्य दण्डः प्राप्तः सिङ्गापुरस्य पूर्वपरिवहनमन्त्री ईश्वरनः अधुना दण्डं भोक्तुं आरभते

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ७ दिनाङ्के अपराह्णे सिङ्गापुरस्य पूर्वपरिवहनमन्त्री यी हुआरेन् अपराह्णे ३:३२ वादने देशस्य राष्ट्रियन्यायालये आगत्य कारावासस्य दण्डं व्यतीतुं सज्जः अभवत् पूर्वं भ्रष्टाचारप्रकरणेषु एकवर्षस्य कारावासस्य दण्डः दत्तः आसीत् ।

२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये सिङ्गापुरे सिङ्गापुरस्य पूर्वपरिवहनमन्त्री यी हुआरेन् सिङ्गापुरस्य सर्वोच्चन्यायालये निर्णयं स्वीकुर्वन् आगतः । दृश्य चीन मानचित्र

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सिङ्गापुरस्य स्थानीयन्यायालयेन तृतीये दिनाङ्के घोषितं यत् यी हुआरेन् इत्यस्य भ्रष्टाचारप्रकरणानाम् एकवर्षस्य कारावासस्य दण्डः दत्तः। यी हुआरेन् अपीलं न कृतवान् अतः सः अक्टोबर्-मासस्य ७ दिनाङ्के न्यायालये स्वस्य दण्डं पूर्णं कर्तुं निवेदितवान् । अस्मिन् वर्षे जनवरीमासे यी हुआरेन् घूसादिषु अपराधेषु आरोपं प्राप्य परिवहनमन्त्रीपदस्य आधिकारिकरूपेण त्यागपत्रं दत्तवान् । २४ सितम्बर् दिनाङ्के यी हुआरेन् इत्यनेन प्रासंगिकाः अवैध आरोपाः स्वीकृताः येषु ३४ आरोपेषु सार्वजनिकपदं धारयन् अन्येभ्यः लाभं वा उपहारं वा स्वीकुर्वति इति आरोपः कृतः, अपरः न्याये बाधां जनयति इति आरोपं कृतवान् (प्रायः २.१६८ मिलियन आरएमबी)।

"लियान्हे ज़ाओबाओ" इति प्रतिवेदनानुसारं यी हुआरेन् इत्यनेन पूर्वं सामाजिकमञ्चे फेसबुक् इत्यत्र वक्तव्यं प्रकाशितं यत् सः दण्डस्य विरुद्धं अपीलं न करिष्यति, सः स्वस्य कार्यस्य पूर्णं उत्तरदायित्वं स्वीकृत्य सर्वेभ्यः सिङ्गापुरदेशवासिभ्यः क्षमायाचनां करिष्यति इति।

नवीनमाध्यमानां समाचारानुसारं यी हुआरेन् सिङ्गापुरस्य स्वातन्त्र्यानन्तरं प्रथमः सार्वजनिकः अधिकारी अस्ति यः आधिकारिकसम्बन्धयुक्तेभ्यः जनाभ्यः बहुमूल्यवस्तूनि याचयित्वा स्वीकुर्वन् इति दोषी इति निर्णीतः। उच्चन्यायालयस्य न्यायाधीशः आङ्ग सेङ्ग-ली इत्यनेन अन्ततः एकवर्षस्य कारावासस्य दण्डः दत्तः, यत् अभियोजनपक्षेण अनुरोधितस्य षड्-सप्तमासानां कारावासस्य प्रायः दुगुणम् आसीत् । यदि यी हुआरेन् कारागारे उत्तमं व्यवहारं करोति तथा च तस्य दण्डः एकतृतीयभागं लघु कर्तुं शक्यते तर्हि आगामिवर्षस्य आरम्भे जूनमासस्य आरम्भे सः कारागारात् मुक्तः भवितुम् अर्हति।

यथा पूर्वं ज्ञातं, २०२३ तमस्य वर्षस्य जुलैमासे सिङ्गापुर-भ्रष्टाचार-अनुसन्धान-ब्यूरो-संस्थायाः यी हुआरेन्-इत्यस्य गृहीतत्वस्य पुष्टिः अभवत् । भ्रष्टाचारप्रथानां अन्वेषणब्यूरो तस्मिन् मासे प्रकटितवान् यत् ईश्वरनः "अनुसन्धाने सहायतां करोति" तदनन्तरं सिङ्गापुरस्य प्रधानमन्त्रिकार्यालयेन उक्तं यत् तत्कालीनप्रधानमन्त्री ली ह्सिएन् लूङ्ग इत्यनेन ईश्वरान् यावत् भ्रष्टाचारप्रथानां अन्वेषणब्यूरो स्वस्य कर्तव्यं स्थगयितुं न आह अन्वेषणम् ।

यी हुआरेन् १९९७ तमे वर्षे राजनीतिषु प्रवेशं कृतवान्, सः व्यापार-उद्योगमन्त्रालये दीर्घकालं यावत् कार्यं कृतवान् । सः २०१५ तमे वर्षे घरेलु-आर्थिककार्याणां प्रभारी व्यापार-उद्योगमन्त्री अभवत्, २०१८ तमे वर्षे संचार-सूचना-मन्त्रालयस्य प्रभारं स्वीकृतवान्, २०२१ तमे वर्षे परिवहनमन्त्रीपदे स्थानान्तरितः च "लियान्हे ज़ाओबाओ" इति प्रतिवेदनानुसारं व्यापार-उद्योगमन्त्रालये कार्यकाले यी हुआरेन् कैसिनो-निर्माणस्य पर्यवेक्षणस्य च उत्तरदायी आसीत्, सिङ्गापुरे f1 ग्राण्ड-प्रिक्स्-प्रवर्तनस्य प्रचारं च कृतवान्

सिन्हुआ न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् सिङ्गापुरसर्वकारः भ्रष्टाचारस्य निवारणाय महत् महत्त्वं ददाति, सुदृढकानूनीव्यवस्था, कठोरकानूनप्रवर्तनं च अस्ति। सिङ्गापुरस्य वर्तमानराष्ट्रपतिः थर्मनशन्मुगररत्नम् इत्यनेन पूर्वं पत्रकारैः सह साक्षात्कारे उक्तं यत् सिङ्गापुरसर्वकारः भ्रष्टाचारसम्बद्धं किमपि घटनां गम्भीरतापूर्वकं गृह्णाति, भ्रष्टाचारभ्रष्टाचारजागृतिब्यूरो इत्यस्मै अन्वेषणार्थं पूर्णाधिकाराः दत्ताः सन्ति। थर्मन् शान्मुगररत्नमस्य मतेन इवारान्-घटना सिङ्गापुरस्य कृते "विघ्नः" अस्ति, परन्तु सिङ्गापुरः स्वव्यवस्थां सुधारयितुम् पारदर्शितां प्रदर्शयितुं च "विघ्नानाम्" उपयोगं अवसररूपेण कर्तुं शक्नोति