2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के वृत्तान्तः रूस टुडे टीवी-जालस्थले अक्टोबर्-मासस्य ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-उपराष्ट्रपतिः कमला हैरिस् इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-इत्येतत् "निकटसहयोगी" इति मन्यते वा इति वक्तुं न अस्वीकृतवती पूर्वं नेतन्याहू अमेरिकीसर्वकारस्य लेबनानदेशे युद्धविरामस्य आह्वानस्य अवहेलनां कृतवान् ।
६ दिनाङ्के सायं प्रसारितस्य सीबीएस न्यूजस्य "६० मिनिट्" इत्यस्य साक्षात्कारे हैरिस् इत्यनेन पृष्टं यत् अमेरिका इजरायल्-देशाय अरब-अरब-रूप्यकाणां सैन्यसहायतां दातुं शक्नोति, यदा तु इजरायल्-देशस्य प्रति शत्रुतां दर्शयति तस्य “कोऽपि प्रभावः नास्ति” इति ."
दीर्घं अस्पष्टं च उत्तरं दत्त्वा हैरिस् इत्यनेन पृष्टं यत् अमेरिकादेशस्य "नेतन्याहू-देशे यथार्थतया निकटसहयोगी" अस्ति वा इति ।
प्रतिवेदनानुसारं हैरिस् प्रतिवदति स्म यत्, "सर्वसम्मानेन अहं मन्ये श्रेष्ठः प्रश्नः अस्ति यत्, किं अस्माकं अमेरिकनजनाः सन्ति तथा च...इजरायल्जनानां मध्ये महत्त्वपूर्णः गठबन्धनः । अस्य प्रश्नस्य उत्तरं हाँ इति । " " .
अस्मिन् वर्षे जुलैमासे अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यस्य स्थाने डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः कृतः ततः परं इजरायलविषये हैरिस् इत्यस्य रुखस्य आलोचना डेमोक्रेटिकपक्षस्य अन्तः इजरायलसमर्थकैः प्यालेस्टिनीसमर्थकैः च गुटैः कृता अस्ति। हैरिस् अगस्तमासे अमेरिकी-लोकतान्त्रिक-राष्ट्रीय-सम्मेलने स्वतन्त्र-प्यालेस्टिनी-राज्यस्य समर्थनस्य घोषणां कृतवती । सा तत्क्षणमेव इजरायल्-देशाय शस्त्राणां, गोलाबारूदानां च आपूर्तिं निरन्तरं कर्तुं प्रतिज्ञां कृतवती । एषः स्पष्टतया पक्षस्य उभयपक्षस्य शान्तिप्रयासः अस्ति ।
प्रतिवेदने इदमपि उक्तं यत् सामान्यतया विश्वासः अस्ति यत् आगामिनि अमेरिकीराष्ट्रपतिनिर्वाचने नेतन्याहू ट्रम्पस्य समर्थनं करिष्यति इति। गत अक्टोबर् मासे हमास-विरुद्धं युद्धस्य घोषणायाः अनन्तरं नेतन्याहू-महोदयस्य बाइडेन्-हैरिस्-योः सह बहुवारं दूरभाषा-कॉल-समागमः च अभवत् । तासां वार्तानां अनन्तरं बाइडेन्, हैरिस् च इजरायल-नेतारः युद्धविरामस्य दिशि गच्छन्ति इति दावान् अकरोत्, केवलं नेतन्याहू युद्धं निरन्तरं कर्तुं प्रतिज्ञां कृत्वा इजरायल्-देशं प्रति प्रत्यागतवान् (संकलित/दु युआन्जियांग)