2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वीडेन्देशस्य कैरोलिन्स्का संस्थानम् अद्य घोषितवान् यत् २०२४ तमस्य वर्षस्य नोबेल् पुरस्कारः शरीरविज्ञानस्य अथवा चिकित्साशास्त्रस्य वैज्ञानिकौ विक्टर् अम्ब्रोस्, गैरी रुवकुन् च इत्येतयोः कृते माइक्रोआरएनए-इत्यस्य आविष्कारस्य, जीन-विनियमने तस्य प्रतिलेखन-उत्तर-भूमिकायाः च कृते प्रदत्तः भविष्यति
microrna (mirna) एकः प्रकारः अन्तःजातीयः गैर-कोडिंग् आरएनए अस्ति ते जीनव्यञ्जनस्य नियमने महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च तेषां प्रारम्भिकपरिचयस्य, ट्यूमरवर्गीकरणस्य, मञ्चनचिकित्सायाः च महत्त्वपूर्णा भूमिका भवति कर्करोगः प्रभावः । कैंसर-चिह्न-माइक्रोआरएनए-इत्यस्य सटीकं संवेदनशीलं च पत्ताङ्गीकरणं मानवस्वास्थ्यस्य कृते महत् शोध-महत्त्वम् अस्ति ।
१९९३ तमे वर्षे एम्ब्रोस्, रुफ्कुन् च lin-4 (प्रथम mirna) इत्यस्य विषये स्वस्य शोधपरिणामान् सेल् इति पत्रिकायां पृष्ठतः पृष्ठतः प्रकाशितवन्तौ । एम्ब्रोस् इत्यनेन आविष्कृतं यत् lin-4 c. elegans इत्यस्मिन् विद्यते, rufkun इत्यनेन च पुष्टिः कृता यत् एतत् mirna लक्ष्यजीनानां अनुवादं तेषां दूत rna इत्यनेन सह बन्धनं कृत्वा नियन्त्रयति एषा आविष्कारः प्रारम्भे शैक्षणिकसमुदाये व्यापकं ध्यानं न आकर्षितवती यावत् रुफ्कुन् प्रयोगशालायाः २००० तमे वर्षे द्वितीयस्य mirna let-7 इत्यस्य आविष्कारः न अभवत् । एषा आविष्कारः पुष्टिं करोति यत् १९९३ तमे वर्षे एम्ब्रोस् इत्यनेन आविष्कृताः नियामक-लघु-आरएनए-अणुः एकप्रकारस्य एक-धातु-आरएनए-अणुः अस्ति, येषां कार्याणि संरक्षितानि सन्ति, ये प्रजातिषु व्यापकरूपेण वर्तन्ते, ते च महत्त्वपूर्णं अभिव्यक्ति-नियामक-तन्त्रं निर्वहन्ति
२००६ तमे वर्षे द्वौ वैज्ञानिकौ नोबेल् पुरस्कारं त्यक्तवन्तौ तस्मिन् समये एण्ड्रयू फायर, क्रेग् मेलो इत्येतयोः योगदानस्य कृते नोबेल् पुरस्कारः प्रदत्तः । तदपि एम्ब्रोस्-रुफ्कुन्-योः आविष्कारैः जीन-विनियमन-संशोधनस्य नूतनः दृष्टिकोणः उद्घाटितः, तेषां शोधस्य महत्-मूल्यं भवति इति कारणेन उद्योगेन "नोबेल्-पुरस्कार-मोती" इति प्रशंसितम्
शरीरविज्ञानस्य अथवा चिकित्साशास्त्रस्य नोबेल्पुरस्कारः १० दिसम्बर् दिनाङ्के स्टॉकहोम्नगरे आयोजिते समारोहे प्रदत्तः भविष्यति, यदा एम्ब्रोस्, रुफ्कुन् च अन्यैः नोबेल् पुरस्कारविजेतृभिः सह एतत् सम्मानं प्राप्नुयुः।