समाचारं

राजमार्गे बहवः वाहनानां टायराः नखैः पूर्णाः आसन् इति आधिकारिकप्रतिवेदनम्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जी५० शङ्घाई-चोङ्गकिंग द्रुतमार्गस्य शिझोङ्गखण्डे प्रक्षिप्तवस्तूनाम् निष्कासनम्

अधुना एव "राजमार्गे कुत्रापि नखाः आगताः, दशकशः वाहनानां टायराः च भिन्न-भिन्न-प्रमाणेन क्षतिग्रस्ताः" इति अन्तर्जाल-माध्यमेन ज्ञातम्

प्रारम्भिक अन्वेषणानन्तरं अङ्गुष्ठाभ्यां युक्ता पेटी ट्रकात् आकस्मिकतया पतिता इति ज्ञातम् । अक्टोबर्-मासस्य ६ दिनाङ्के सायं प्रायः ४:३० वादने यदा अङ्गुष्ठाभ्यां भारितः ट्रकः नगरदिशि शङ्घाई-चोङ्गकिंग-द्रुतमार्गस्य मोजी-खण्डं (शिझु-मण्डले) गच्छति स्म तदा मालवाहक-कक्षात् अङ्गुष्ठ-पट्टिकायाः ​​पेटी पतित्वा अग्रे विकीर्णः अभवत् the ground.

अलार्म प्राप्तस्य अनन्तरं क्षेत्रे राजमार्गयातायातगस्त्यपुलिसः शीघ्रमेव समस्यायाः निवारणार्थं घटनास्थले त्वरितम् अगच्छत्, तथा च चोङ्गकिंग युडोङ्ग एक्सप्रेस्वे कम्पनी लिमिटेड् इत्यस्मै विकीर्णं अङ्गुष्ठं शीघ्रं दूरीकर्तुं सूचितवान् तस्मिन् एव काले क्षतिग्रस्ताः वाहनाः टायराः निष्कासनार्थं झोङ्गझौ सेवाक्षेत्रे केन्द्रीकृताः आसन्, युडोङ्ग् एक्स्प्रेस्वे कम्पनी लिमिटेड् इत्यनेन पूर्वमेव क्षतिपूर्तिः कृता । ७ अक्टोबर् दिनाङ्के प्रातः १ वादने क्षतिग्रस्तटायरयुक्तानां सर्वेषां वाहनानां निष्कासनं कृत्वा चुङ्गजुसेवाक्षेत्रात् निर्गतम् । सम्प्रति पुलिस सम्बद्धस्य वाहनस्य विषये अग्रे अन्वेषणं कुर्वती अस्ति।

योगदानम् : yudong company