समाचारं

स्वर्णसप्ताहस्य समये रेलमार्गस्य यात्रिकाणां प्रवाहः ६ दिवसान् यावत् क्रमशः १७ मिलियनं अतिक्रान्तवान् ।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी संवाददाता चीनराज्यरेलवे समूहकम्पनी लिमिटेड् इत्यस्मात् ज्ञातवान् यत् अक्टोबर् ६ दिनाङ्के राष्ट्रियरेलमार्गेण पुनरागमनयात्रिकप्रवाहस्य शिखरं प्रारभ्यते, यत्र अनुमानतः १८.७३ मिलियनं यात्रिकाः प्रेषिताः, १४३२ अतिरिक्तयात्रीरेलयानानां योजना च अस्ति। अक्टोबर्-मासस्य ५ दिनाङ्के देशस्य रेलमार्गेण १७.८८१ मिलियनं यात्रिकाः आगताः । रेलमार्गस्य स्वर्णसप्ताहस्य परिवहनस्य आरम्भात् आरभ्य देशे सर्वत्र रेलमार्गयात्रिकाणां दैनिकं परिमाणं षड्दिनानि यावत् क्रमशः १७ मिलियनं अतिक्रान्तम्, परिवहनं च सुरक्षितं, स्थिरं, व्यवस्थितं च अस्ति
चीनरेलवेसमूहस्य यात्रीपरिवहनविभागस्य प्रभारी व्यक्तिः अवदत् यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य पर्यटनप्रवाहः, परिवारभ्रमणप्रवाहः, छात्रप्रवाहः च परस्परं सम्बद्धः, आच्छादितः च अस्ति रेलवेयात्रिकप्रवाहः उच्चस्तरं निर्वाहयितुम् अपेक्षितम् the characteristics of “आदौ अन्ते च अधिकं दीर्घदूरयात्रा, मध्ये च अधिका अल्प- मध्यम-दूरयात्रा च केषुचित् कालेषु तथा अस्मिन् खण्डे यात्रिकाणां प्रवाहः अत्यन्तं एकाग्रः भवति राष्ट्रीयरेलमार्गः शिखरसञ्चालनचार्टं कार्यान्वयति, उच्चगतिरेलस्य सामान्यगतिपरिवहनसंसाधनस्य समन्वयं करोति, प्रतिदिनं १२,००० तः अधिकयात्रीरेलयानानां संचालनस्य योजनां च करोति
विभिन्नेषु क्षेत्रेषु रेलविभागैः स्टेशन-रेलसेवासु सुदृढीकरणं, मार्ग-भू-सम्बन्धः सुदृढः, यात्रिकाणां सुविधां लाभाय च उपायाः कार्यान्विताः येन यात्रिकाणां सुरक्षिततया व्यवस्थिततया च पुनरागमने सहायता भवति
प्रतिवेदन/प्रतिक्रिया