2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनी विज्ञान-अकादमीयाः शङ्घाई-वेधशालातः संवाददाता ज्ञातवान् यत् ७ अक्टोबर्-दिनाङ्के प्रातःकाले चीनीयविज्ञान-अकादमीयाः शङ्घाई-वेधशालायाः चीन-इलेक्ट्रॉनिक्स-प्रौद्योगिक्याः ३९ तमे शोधसंस्थायाः च संयुक्तरूपेण विकसितः शिगात्से-४० मीटर्-पर्यन्तं रेडियोदूरबीणः समूहनिगमः, तिब्बतस्वायत्तक्षेत्रस्य शिगात्सेनगरे मुख्यं एंटीनाप्रणालीं सफलतया सम्पन्नवान् रिफ्लेक्टर्-उत्थापनम्, ।एतेन एंटीनायाः यांत्रिकस्थापनस्य प्रारम्भिकसमाप्तिः भवति, दूरदर्शनस्य विद्युत्दोषनिवारणादिकं पश्चात् संयुक्तदोषनिवारणस्य ठोसमूलं स्थापयति
शिगात्से ४० मीटर् रेडियो दूरबीनम् चन्द्रस्य अन्वेषणपरियोजनायाः चतुर्थे चरणे निवेशितं निर्मितं च रेडियोदूरबीणं मुख्यप्रतिबिम्बस्य उत्थापनं सम्पन्नं कृत्वा रेडियोदूरबीणेन सह मिलित्वा चीनवेरी लॉन्ग बेसलाइन इन्टरफेरोमेट्री (vlbi) जालपुटे सम्मिलितं भविष्यति of the antenna system in changbai mountain, jilin in august 2024 ( cvn), षट् स्टेशनैः सह एकं केन्द्रं च सह लचीलां द्विजं उपजालं निर्मितवान्, यत्र चन्द्रस्य कक्षायाः, गहनान्तरिक्षविज्ञापकयोः च एकत्रैव अवलोकनस्य क्षमता द्वयोः भिन्नयोः आकाशक्षेत्रयोः भवति .
उच्च-उच्चतायाः वातावरणस्य अनुकूलतायै शिगात्से ४० मीटर् रेडियोदूरबीणः अनेकाः उन्नताः प्रौद्योगिकीः स्वीकरोति उदाहरणार्थं एंटीना पूर्णतया ठोसः, पूर्णतया चलः, उच्च-सटीकता, बहुउद्देश्यः च अस्ति
दूरबीनस्य २०२४ तमस्य वर्षस्य अन्ते मूलभूतनिर्माणं सम्पन्नं भविष्यति, २०२५ तमस्य वर्षस्य आरम्भे वीएलबीआई-निरीक्षणक्षमता च भविष्यति ।शिगात्से ४० मीटर् रेडियो दूरबीनस्य तथा चाङ्गबैशान ४० मीटर् रेडियो दूरबीनस्य समाप्तिः संचालनं च मम देशस्य विद्यमानस्य वीएलबीआई कक्षानिर्धारणक्षमतां अधिकं वर्धयिष्यति तथा च तदनन्तरं चन्द्रस्य ग्रहस्य च अन्वेषणस्य मानवयुक्तस्य चन्द्रस्य अवरोहणस्य च योगदानं करिष्यति।
(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा चू एर्जिया)
©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।