समाचारं

"वेइफांग यातायात व्यस्त राष्ट्रीय दिवस" ​​पर्यवेक्षण एवं निरीक्षण - व्यापक कवरेज!

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता याङ्ग क्षियाओलिंग् वेइफाङ्गतः वृत्तान्तं ददाति
राष्ट्रीयदिवसस्य कालखण्डे नगरस्य परिवहनक्षेत्रे सुरक्षा-उत्पादन-स्थितिः स्थिरः भवतु इति सुनिश्चित्य वेइफाङ्ग-नगरपालन-ब्यूरो-संस्थायाः सावधानीपूर्वकं आयोजनं कृत्वा हाल-दिनेषु सावधानीपूर्वकं परिनियोजनं कृतम्, प्रमुखक्षेत्रेषु ध्यानं दत्त्वा, प्रमुख-लिङ्केषु दृष्टिः स्थापयित्वा, पर्यवेक्षणं सुदृढं करणं, तथा च गुप्तसंकटानाम् समीचीनतया अन्वेषणं कृत्वा सुनिश्चितं भवति यत् राष्ट्रियदिवसस्य समये परिवहनं सुरक्षास्थितिः निरन्तरं स्थिरं सुधरति च।
"दायित्वक्षेत्रस्य" समेकनार्थं सावधानीपूर्वकं व्यवस्थां कुर्वन्तु। अवकाशदिनात् पूर्वं वेइफाङ्गनगरपरिवहनब्यूरो इत्यस्य मुख्यजिम्मेदारसहचराः सुरक्षानिर्माणकार्यस्य पुनः बलं दातुं पुनः परिनियोजनाय च अवकाशपूर्वविशेषसमागमस्य आयोजनं कृतवन्तः ते राष्ट्रदिवसस्य समये सुरक्षानिर्माणं सर्वोच्चप्राथमिकता भवितुमर्हति इति बोधयन्ति स्म, तथा च निर्वहन्ति स्म सुरक्षासावधानतां अधिकं सुदृढं कर्तुं " "एकं पदं, द्वौ उत्तरदायित्वं" प्रणालीं पूर्णतया कार्यान्वितुं गहनविशेषनिरीक्षणं सुधारणक्रियाश्च।
पर्यवेक्षणस्य प्रभारं गृहीत्वा "दायित्वशृङ्खलां" कठिनं कुर्वन्तु। विभिन्नेषु काउण्टीषु पर्यवेक्षणं निरीक्षणं च कर्तुं मार्गपरिवहनं, नगरीययात्रीपरिवहनं, राजमार्गसञ्चालनं, बन्दरगाहजलपरिवहनं, निर्माणाधीनपरियोजनानि, यातायातकानूनप्रवर्तनं च इत्यादिषु प्रमुखक्षेत्रेषु केन्द्रीकृत्य काउण्टीस्तरीयकार्यकर्तृभिः नेतृत्वे १५ गारण्टीपरिवेक्षणसमूहानां स्थापना कृता तथा नगराणि, तथा च प्रादेशिक अखण्डता प्रबन्धनदायित्वस्य समेकनं, जोखिमजागरूकतायाः पर्यवेक्षणं वर्धनं च, सुरक्षितं उत्पादनं च सुनिश्चितं करोति।
गुप्तसंकटानाम् अन्वेषणं कृत्वा "सुरक्षाबाधा" निर्मायताम् । अक्टोबर्-मासस्य प्रथमदिनात् ६ दिनाङ्कपर्यन्तं वेइफाङ्ग-नगरस्य तथा काउण्टी-स्तरीयपरिवहन-अधिकारिणः कुलम् २३६ निरीक्षणदलानि, ५८३ निरीक्षकाः प्रेषितवन्तः, २४९ उद्यमानाम् निरीक्षणं कृतवन्तः, ६०८ किलोमीटर्-पर्यन्तं मार्गाणां निरीक्षणं कृतवन्तः, तथा च सुधारार्थं २८१ गुप्त-खतराः प्राप्तवन्तः, येन गुप्त-खतराः "गतिशीलरूपेण" इति सुनिश्चितं कृतम् स्वच्छ" शून्य"।
प्रतिवेदन/प्रतिक्रिया