2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ७ दिनाङ्के दक्षिणकोरियादेशस्य मीडियानियामकसंस्थायाः एकः अधिकारी सोमवासरे अवदत् यत् एजेन्सी दक्षिणकोरियादेशस्य व्यक्तिगतदत्तांशसंरक्षणकानूनस्य सम्भाव्य उल्लङ्घनस्य टिक्टोक् इत्यस्य अन्वेषणं करिष्यति।
चित्र स्रोतः pexels
उद्योगस्य अन्तःस्थजनानाम् अनुसारंकोरियादेशस्य कानूनानुसारं उपयोक्तृभ्यः स्पष्टसहमतिम् प्राप्तुं न अपितु उपयोक्तृणां सहमतिम् विना विज्ञापनसामग्रीम् स्वयमेव धक्कायति इति आरोपः टिकटोक् इत्यस्य उपरि कृतः अस्ति
कोरियासञ्चारआयोगस्य एकः अधिकारी दर्शितवान् यत् एजन्सी इत्यस्य मतं यत् टिकटोक् इत्यनेन "सूचना-सञ्चार-जाल-उपयोगः, आँकडा-संरक्षण-प्रवर्धन-अधिनियमस्य" उल्लङ्घनं कृतम् अस्ति, अतः शीघ्रमेव अन्वेषणं प्रारभ्यते
"अस्माकं विश्वासः अस्ति यत् उपयोक्तृभ्यः स्पष्टं सूचितं च सहमतिम् प्राप्तुं टिकटोकस्य सेवानियमानां एप् च विषयाः सन्ति" इति अधिकारी अवदत्।
तदतिरिक्तं टिकटोक् पञ्जीकरणकाले उपयोक्तृभ्यः स्वस्य सेवानियमानां गोपनीयतानीतेः च पूर्णसामग्रीः पूर्णतया सूचयितुं असफलः इति अपि शङ्का वर्तते।
प्रासंगिककायदानानुसारं मञ्चकम्पनीभिः उपयोक्तृभ्यः विपणनसामग्री वा विज्ञापनसामग्रीः प्राप्तुं वा इति चयनस्य अनुमतिः भवितुमर्हति, तथा च एताः सामग्रीः प्रेषयितुं पूर्वं उपयोक्तृभ्यः स्पष्टसहमतिः प्राप्तव्या ये अस्य कानूनस्य उल्लङ्घनं कुर्वन्ति तेषां कृते 30 मिलियन वोनपर्यन्तं सामना कर्तुं शक्यते (it house note: currently about १५८,००० वोन) आरएमबी) दण्डः ।