समाचारं

इदं कथ्यते यत् samsung इत्यस्य 3nm exynos 2500 चिप् इत्यस्य उपजस्य दरः न्यूनः अस्ति, तथा च galaxy s25 श्रृङ्खला अथवा सम्पूर्णा श्रृङ्खला snapdragon 8 elite इत्यनेन सुसज्जिता भवितुम् अर्हति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अक्टोबर् ७ दिनाङ्के ज्ञापितं यत् samsung इत्यस्य आगामि galaxy s25 श्रृङ्खला 3nm चिप्स् इत्यस्य उपयोगेन कम्पनीयाः प्रथमः मोबाईलफोनः भविष्यति इति अपेक्षा अस्ति। पूर्वं अफवाः दावाः आसन् यत् सैमसंगः गैलेक्सी एस २५ तथा गैलेक्सी एस २५+ इत्यस्मिन् ३ एन एम एक्सिनोस् २५००, गैलेक्सी एस २५ अल्ट्रा इत्यस्मिन् ३ एन एम स्नैपड्रैगन ८ एलिट् इत्यस्य उपयोगं करिष्यति इति । परन्तु नवीनतमाः समाचाराः सूचयन्ति यत् कम्पनी स्वस्य 3nm exynos चिप्स् इत्यनेन सह कष्टानां कारणेन एषा योजना परिवर्तयितुं शक्नोति।

कोरियादेशस्य मीडिया business korea इत्यस्य अनुसारं samsung इत्यस्य 3nm exynos 2500 चिप् इत्यस्य उपजसमस्याः सन्ति । उपजः सर्वेषां चिप्सस्य प्रतिशतं भवति ये गुणवत्ताप्रमाणीकरणं उत्तीर्णं कुर्वन्ति, शेषं परित्यक्तं भवति । यद्यपि सैमसंग द्वितीयपीढीयाः 3nm प्रक्रियायां exynos 2500 चिप् इत्यत्र च विश्वसिति तथापि तस्य उपजस्य दरः न्यूनः इति प्रतिवेदने उक्तं, परन्तु विशिष्टदत्तांशः न दत्तः।

it house इत्यनेन अवलोकितं यत् samsung इत्यस्य अर्धचालकचिप् फाउण्ड्री-व्यापारः आव्हानानां सामनां कुर्वन् अस्ति । अरब-अरब-रूप्यकाणां निवेशं कृत्वा अपि कम्पनी टीएसएमसी-सङ्घस्य सङ्गतिं कर्तुं असफलतां प्राप्तवती अस्ति । वस्तुतः तयोः अन्तरं विस्तृतं भवति । अस्मिन् वर्षे द्वितीयत्रिमासे tsmc इत्यस्य विपण्यभागः ६२.३% यावत् वर्धितः, samsung foundry इत्यस्य विपण्यभागः केवलं ११.५% यावत् न्यूनः अभवत् ।

यदि एषा प्रतिवेदना सत्या अस्ति तर्हि सैमसंगः वैश्विकरूपेण सर्वेषु गैलेक्सी एस २५ श्रृङ्खलानां मॉडल् - गैलेक्सी एस २५, गैलेक्सी एस २५ + तथा गैलेक्सी एस २५ अल्ट्रा - स्नैपड्रैगन ८ एलिट् चिप् इत्यस्य उपयोगं कर्तुं बाध्यः भवितुम् अर्हति पूर्वं स्नैपड्रैगन चिप्स् तत्सम्बद्धानां एक्सिनोस् चिप्स् इत्यस्मात् अधिकं शक्तिशालिनः कार्यकुशलाः च आसन् ।