2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house इत्यनेन अक्टोबर् ७ दिनाङ्के ज्ञापितं यत् nvidia ace (avatar cloud engine) इति प्रौद्योगिकीनां समुच्चयः अस्ति यत् विकासकानां जीवनसदृशानि वर्चुअल् डिजिटल-पात्राणि निर्मातुं जनरेटिव-ai इत्यस्य उपयोगेन सहायं कर्तुं शक्नोति एसीई इत्यस्य समर्थनेन साधारणानि अ-क्रीडक-पात्राणि (npcs) गतिशील-अन्तरक्रियाशील-पात्रेषु परिणतुं शक्यन्ते ये वार्तालापं आरभ्य वा खिलाडयः नूतनानि कार्याणि अन्वेष्टुं मार्गदर्शनं कर्तुं वा शक्नुवन्ति
२०२४ तमे वर्षे seattle unreal festival इत्यस्मिन् nvidia इत्यनेन nvidia ace इत्यस्य कृते नूतनं unreal engine 5 उपकरणपक्षीयं प्लग-इन् प्रकाशितम्, येन विकासकानां कृते windows pcs इत्यत्र ai-सञ्चालितानां metahuman वर्णानाम् निर्माणं परिनियोजनं च सुलभं भवति
it house इत्यस्य अनुसारं audio2face-3d इति प्लग-इन् ऑडियो इनपुट् इत्यस्य आधारेण वास्तविकसमये सटीकं ओष्ठसमन्वयनं मुखस्य भावः च जनयितुं शक्नोति, येन डिजिटलजनानाम् अभिव्यञ्जनं अधिकं स्वाभाविकं सजीवं च भवति
उल्लेखनीयं यत् एसीई-प्रौद्योगिकी न केवलं यथार्थमुखस्य एनिमेशनं जनयति, अपितु शक्तिशालिनः सन्दर्भ-अवगमन-क्षमता अपि अस्ति । retrieval augmented generation (rag) प्रौद्योगिक्या सह डिजिटल मनुष्याः वार्तालाप-इतिहासस्य सन्दर्भस्य च आधारेण अधिकं स्वाभाविकतया तार्किकतया च प्रतिक्रियां दातुं समर्थाः भवन्ति
unreal engine 5 इत्यनेन सह एतत् एकीकरणं विकासकानां कृते ace प्रौद्योगिकीम् अधिकतया गेम विकासे प्रयोक्तुं शक्नोति । एनवीडिया विकासकान् शीघ्रं आरभ्यतुं सहायतार्थं स्पष्टमार्गदर्शकं प्रदातुं नमूनापरियोजनानि अपि प्रदाति ।