2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house इत्यनेन 7 अक्टोबर् दिनाङ्के ज्ञापितं यत् 2023 तमे वर्षे प्रारम्भात् आरभ्य विभिन्नसमस्यानां कारणात् tesla cybertruck इत्यस्य पुनः आह्वानं कृतम् अस्ति।cybertruck इत्यस्य स्वामिनः कृते विषयान् अधिकं दुर्गतिम् अकुर्वन्, बीमाकम्पनयः अस्य कारस्य विश्वसनीयतायाः विषयान् लक्षयितुम् आरब्धाः , तथा च एतस्य बीमां कर्तुं न अस्वीकृतवन्तः प्रतिकृति।
notebookcheck इत्यस्य अनुसारं robert stevenson इति नामकः cybertruck इत्यस्य स्वामिना geico insurance company इत्यस्मात् प्राप्तं अस्वीकारपत्रं साझां कृतम् अस्ति यत् "यतोहि भवतः 2024 tesla cybertruck अस्माकं कवरेजमानकानां पूर्तिं न करोति, अतः वयं भवन्तं बीमां प्रदातुं असमर्थाः भविष्यामः।" stevenson was एतेन अतीव असन्तुष्टः सः मन्यते स्म यत् "साइबर्टरक् इत्यस्मात् अपेक्षया अधिकं जोखिमपूर्णाः मॉडल् मार्केट् इत्यत्र सन्ति" तथा च geico इत्यनेन अन्यबीमाकम्पनीनां अनुशंसा कर्तुं पृष्टवान् यतः सः geico इत्यनेन सह सर्वाणि नीतयः रद्दं कृत्वा अन्यं cybertruck अन्वेष्टुं योजनां कृतवान्
आईटी हाउस् इत्यनेन अवलोकितं यत् एषः एकान्तप्रकरणः नास्ति अन्यः कारस्वामिना प्रणवः अपि cybertruckownersclub.com मञ्चे एतादृशं अनुभवं साझां कृतवान्। न्यूयॉर्कनगरे कारं उद्धृत्य कतिपयेभ्यः मासेभ्यः अनन्तरं geico इत्यनेन स्वस्य cybertruck इत्यस्य आच्छादनं निरन्तरं कर्तुं न अस्वीकृतम् । प्रणवः पञ्चाधिकानां बीमादलालीकम्पनीनां प्रयासं कृतवान् परन्तु तस्य कवरेजं न दत्तम्। टेस्ला इत्यस्य पुनर्विक्रयनीत्याः कारणात् सः न मार्गे चालयितुं शक्नोति, न च विक्रेतुं शक्नोति । अन्येषां साइबर्टरक्-स्वामिनः अपि एतादृशी एव समस्यां प्राप्नुवन्ति स्म यतः तेषां वाहन-आदेशः अपि रद्दः अभवत् यतः ते बीमां प्राप्तुं न शक्तवन्तः, अथवा यदि ते बीमां प्राप्नुवन्ति स्म तर्हि मासिक-प्रीमियमः मासिक-कार-ऋण-देयतायाः अपेक्षया अधिकः आसीत्
सम्प्रति साइबर्टरुक्-कवरेज-अस्वीकारस्य समस्यायाः सार्वत्रिकं समाधानं नास्ति । अतः सम्भाव्य cybertruck स्वामिनः कारक्रयणपूर्वं स्वगृहकार्यं कर्तुं स्वक्षेत्रे बीमास्थितिं च अवगन्तुं आवश्यकम्।