समाचारं

इराणस्य विदेशमन्त्री : इजरायलस्य कस्यापि आक्रमणस्य प्रतिक्रियां दास्यति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य विदेशमन्त्री अरघ्ची इत्यनेन सीरियाराजधानी दमिश्के ५ दिनाङ्के उक्तं यत् इजरायलस्य कस्यापि आक्रमणस्य तदनुसारं प्रतिक्रिया इराणं दास्यति इति।

अक्टोबर्-मासस्य ५ दिनाङ्के सीरिया-देशस्य प्रधानमन्त्री जलाली (दक्षिणे) इराणस्य विदेशमन्त्री अरघ्ची इत्यनेन सह दमिश्के-नगरे मिलितवान् ।

सीरियादेशस्य एकदिवसीययात्रायाः अन्ते अरघ्ची इत्यनेन पत्रकारसम्मेलने इजरायलस्य प्रति "प्रतिरोधस्य" इराणस्य प्रतिबद्धतां पुनः उक्तवती यत् इरान् इजरायलस्य कस्यापि कार्यस्य तदनुसारं प्रतिक्रियां दास्यति वा "तस्मात् अपि अधिकं "बलवत्" इति।

अरघ्ची इत्यनेन अपि उक्तं यत् गाजापट्टे लेबनानदेशे च युद्धविरामं प्राप्तुं विस्थापितानां लेबनानजनानाम् सहायता च सर्वोच्चप्राथमिकता अस्ति। तत्र शरणार्थिनः लेबनानदेशिनः साहाय्यार्थं इरान्-देशः सीरियादेशं प्रति मानवीयसाहाय्यं प्रेषितवान्, अतः अधिकानि शीघ्रमेव आगमिष्यन्ति इति अपेक्षा अस्ति ।

५ दिनाङ्के सीरिया-समाचार-संस्थायाः प्रतिवेदनानुसारं सीरिया-राष्ट्रपतिः बशर्-प्रधानमन्त्री जलाली च क्रमशः अरघ्ची-इत्यनेन सह मिलित्वा क्षेत्रीय-स्थितिः, लेबनान-देशाय मानवीय-सहायता-प्रदानम् इत्यादिषु विषयेषु चर्चां कृतवन्तौ

समागमे बशर् असदः क्षेत्रस्य तस्य जनानां च समक्षं स्थापितानां आव्हानानां खतराणां च निवारणे सीरिया-इरान्-देशयोः सामरिकसम्बन्धस्य महत्त्वपूर्णां भूमिकां बोधयन् अवदत् यत् इराणस्य प्रतिहत्या इजरायलस्य सार्वभौमत्वस्य निरन्तरं उल्लङ्घनस्य सशक्तप्रतिक्रिया अस्ति क्षेत्रे जनाः देशाः च । सः इजरायल्-देशं "आक्रामकतायाः, निर्दोष-नागरिकाणां वधस्य च अपराधान् स्थगयितुं" सम्बन्धित-देशानां जनानां च वैध-अधिकारस्य सम्मानं कर्तुं आग्रहं कृतवान्

मध्यपूर्वस्य स्थितिः अन्तिमेषु दिनेषु निरन्तरं वर्धमाना अस्ति । २९ सितम्बर् दिनाङ्के इजरायल्-सैन्येन यमन-देशे हुथी-सशस्त्रसेनानां नियन्त्रित-बन्दरगाह-विद्युत्-केन्द्रेषु आक्रमणं कृतम् अक्टोबर्-मासस्य प्रथमे दिने दक्षिण-लेबनान-देशस्य हिजबुल-लक्ष्येषु भू-आक्रमणानां घोषणा कृता सीरिया। इजरायलस्य हाले कृतानां कार्याणां श्रृङ्खलायाः प्रतिक्रियारूपेण इरान्-देशेन प्रथमदिनाङ्के सायं इजरायल्-देशं प्रति बृहत्-प्रमाणेन बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितम् ।