समाचारं

हाङ्गकाङ्गस्य स्टॉक्स्, चत्वारः प्रमुखाः लाभाः उद्भवन्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रवृत्तिः उपरि अस्ति, अपि च अधिकाः शुभसमाचाराः भविष्यन्ति!

अद्य प्रारम्भिकव्यापारे ए५० इत्यस्य तीव्रवृद्धिः अभवत्, हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः ०.९३% अधिकः अभवत् । हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः १.३६% वर्धितः । तदनन्तरं हाङ्गकाङ्ग-नगरस्य स्टॉक्-मध्ये निरन्तरं वृद्धिः अभवत्, यत्र एसएमआईसी-संस्थायाः प्रायः ९% वृद्धिः अभवत् । होङ्गगुआङ्ग अर्धचालकस्य १५% वृद्धिः अभवत् । जेडी डॉट कॉम इत्यस्य वृद्धिः २% अधिका अभवत् । गुओलियन सिक्योरिटीज इत्यस्य वृद्धिः १४.५७% अभवत् । वन्के इन्टरप्राइजेस् ४% अधिकं वृद्धिः अभवत् । तस्मिन् एव काले चत्वारः प्रमुखाः सकारात्मकाः कारकाः अनुवर्तन्ते स्म ।

प्रथमं येन विनिमयदरस्य तीव्रपतनकारणात् पुनः कैरीव्यापाराः उद्भूताः, जापानीयानां शेयरबजारस्य अपि तीव्रवृद्धिः अभवत् । तस्मिन् एव काले वैश्विकशेयरबजारेषु अपि उच्चनीचयोः मध्ये परिवर्तनस्य लक्षणं दृश्यते, यथा भारतीयशेयरबजारात् महत्त्वपूर्णपूञ्जीबहिःप्रवाहः

द्वितीयं, विदेशीयनिवेशः चीनस्य विपण्यमूल्याङ्कनं निरन्तरं वर्धयति। सिटी इत्यनेन चीनीय उपभोक्तृ-समूहानां उन्नयनं कृत्वा तटस्थतः अतिभारयुक्तं, अचल-संपत्ति-भण्डारं न्यून-भारात् तटस्थं च कृतम् ।

तृतीयम्, उद्योगस्तरस्य सद्विषयाणि आगमिष्यन्ति। अर्धचालकउद्योगसङ्घस्य (sia) नवीनतमदत्तांशैः सूचितं यत् कृत्रिमबुद्धेः माङ्गल्याः विस्फोटस्य कारणात् वैश्विक अर्धचालकविक्रयः ५३.१ अरब अमेरिकीडॉलर् इत्यस्य नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् गतवर्षस्य समानकालस्य तुलने २०.६% वृद्धिः अभवत्, यत् सर्वाधिकं बृहत् अस्ति २०२२ तमस्य वर्षस्य एप्रिलमासात् वार्षिकवृद्धिः ।

चतुर्थं, विपण्यस्य उत्साहः अनिवृत्तः अस्ति, तथा च ओटीसी-निधिः विपण्यां प्रविशति एव ।

निरन्तरं वर्धन्ते

अद्यत्वे प्रारम्भिकव्यापारे हाङ्गकाङ्गस्य शेयरबजारस्य वृद्धिः निरन्तरं भवति स्म, ततः परं त्रयाणां प्रमुखानां शेयरसूचकाङ्कानां लाभः तीव्रगत्या विस्तारितः अभवत्, तथा च हाङ्ग सेङ्ग् सूचकाङ्कः प्रायः ४% यावत् वर्धितः १.५% अधिकम् । एसएमआईसी इत्यस्य वृद्धिः प्रायः २०% अभवत् । सिहुआन् औषधस्य २६% अधिकं वृद्धिः अभवत्, फोसुन् औषधस्य ५% अधिकं वृद्धिः अभवत् ।

हाङ्गकाङ्गे चीनीयप्रतिभूतिसंस्थानां शेयर्स् प्रारम्भिकव्यापारे निरन्तरं उच्छ्रिताः अभवन्, एवरब्राइट् सिक्योरिटीज तथा शेनवान् होङ्गयुआन् इत्येतयोः शेयर्स् १०% अधिकं, सीआईटीआईसी सिक्योरिटीज्स् इत्येतयोः शेयर्स् प्रायः ९%, सीआईसीसी तथा जीएफ सिक्योरिटीज इत्येतयोः भागयोः वृद्धिः अभवत् ६% अधिकं वर्धितम् । नवीन ऊर्जाबैटरी, अर्धचालकाः, चिकित्सासौन्दर्यं, पर्यावरणसंरक्षणम् इत्यादयः क्षेत्राणि १०% अधिकं वर्धितानि ।

ए५० इत्यस्य प्रवृत्तितः न्याय्यं चेत्, गतसप्ताहे आरएमबी इत्यस्य अवमूल्यनेन, अमेरिकी-डॉलर-सूचकाङ्कस्य वृद्ध्या च तस्य प्रभावः न अभवत् । अद्यत्वे प्रारम्भिकव्यापारे अस्य तीव्रवृद्धिः अभवत्, अचिरेण एव वृद्धिः २% अतिक्रान्तवती ।

हैटोङ्ग-रणनीतिः मन्यते यत् वर्तमान-विपण्य-स्थितिः १९९९ तमे वर्षे मे-मासस्य १९-दिनाङ्कस्य विपण्य-स्थितेः सदृशी अस्ति ।अल्प-माङ्गस्य, मूल्यस्य च पतनस्य च दुर्दशायाः बहिः गन्तुं प्रथमं तुलनपत्रस्य मरम्मतं करणीयम्, ततः भौतिक-माङ्गं प्रारम्भिकं पुनः स्थापयितुं शक्यते चरणं सम्पत्तिपुनर्मूल्यांकनविपण्यम् अस्ति । १९९९ तः २००१ पर्यन्तं सम्पत्तिपुनर्मूल्यांकनस्य ५१९ विपण्यं अन्ततः मौलिकैः चालितवृषभविपण्यरूपेण परिणतम् । पुरातननवीनचालकशक्तयोः परिवर्तनस्य अस्मिन् काले मौलिकाः पुनः प्राप्ताः, निरन्तरवित्तप्रयत्नानाम् आवश्यकता वर्तते । ५१९ मार्केट् तः आकर्षयन् अल्पकालिकप्रवृत्तयः व्यापारस्य मात्रां कारोबारस्य दरं च निरीक्षन्ते । विगतत्रिषु वर्षेषु अचलसम्पत्-उपभोक्तृ-चिकित्सा-विषये महतीं क्षयः अभवत्, नीति-प्रयत्नानाम् कारणेन पुनर्मूल्यांकन-विपण्यं च अधिकं लचीलं जातम्

दलाली चीनस्य संवाददातृभिः अपि ज्ञातं यत् विपण्यस्थितेः द्वयोः तरङ्गयोः (रोजगारस्य स्थितिः, महङ्गानि, भौगोलिकसम्बन्धाः इत्यादयः) पृष्ठभूमितः वास्तवमेव केचन समानताः सन्ति। अपि च, सा विपण्यतरङ्गः अपि आरम्भे अतीव उग्रः आसीत्, परन्तु तीव्रता वर्तमानविपण्यस्य इव अधिका नासीत्, अपि च यदा प्रथमा विपण्यतरङ्गः २०% यावत् वर्धिता तदा किञ्चित् उतार-चढावः अभवत् अवश्यं तस्मिन् विपण्यस्थितेः तरङ्गस्य समये शाङ्घाई-समष्टिसूचकाङ्कस्य वृद्धिः प्रायः ७०% अभवत् । अपि च, विपण्यस्य वृद्धेः अनन्तरं महङ्गानां स्वरूपे सुधारः अभवत् एव ।

चत्वारः प्रमुखाः अनुकूलकारकाः

कदाचित् यदा विपणः उत्थापयति तदा सद्विषयाणि क्रमेण आगच्छन्ति । गतसप्ताहे हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-उत्थानस्य अनन्तरं सप्ताहान्ते अद्य प्रातःकाले च पुनः शुभसमाचारः आगतवान् ।

प्रथमं येन-मूल्यं तीव्ररूपेण पतितम्, पुनः विपण्यां कैरी-व्यापाराः अपि प्रादुर्भूताः स्यात् । प्रारम्भिकव्यापारे जापानीयानां शेयर्स्-मध्ये उल्लासः अभवत् । निक्केई २२५ सूचकाङ्कस्य प्रारम्भिकव्यापारे २% वृद्धिः अभवत्, तथा च जापानीवित्तीयसमूहः सामान्यतया मिजुहो वित्तीयसमूहः, नोमुरा होल्डिङ्ग्स्, मित्सुबिशी यूएफजे फाइनेंशियल च ४% अधिकं वर्धितः । तस्मिन् एव काले वैश्विकविपण्ये उच्च-निम्न-स्विचः अभवत्, भारतीय-शेयर-बाजारे न्यूनातिन्यूनं १९९९ तमे वर्षे जनवरी-मासस्य प्रथमदिनात् वैश्विकनिधिभिः बृहत्तमं शुद्धविक्रयणं जातम्

द्वितीयं, विदेशीयनिवेशः चीनस्य विपण्यमूल्याङ्कनं निरन्तरं वर्धयति। सिटीग्रुप् इत्यनेन चीनीय उपभोक्तृसमूहेषु स्वस्य रेटिंग् तटस्थतः अतिभारं यावत् वर्धितम् तथा च रियल एस्टेट् स्टॉक्स् इत्यस्य रेटिंग् न्यूनवजनात् तटस्थं यावत् वर्धितम् यतः एच् शेयर्स् इत्यस्मात् अधिकं स्थानं वर्धयितुं शक्यते यतः शेयर्स् मार्केट् इत्यस्मात् अधिकं प्रत्यक्षं समर्थनं भवति। गोल्डमैन् सैच्स् इत्यनेन चीनस्य शेयरबजारं "अतिभारयुक्तम्" इति कृत्वा सीएसआई ३०० सूचकाङ्कस्य लक्ष्यमूल्यं ४,००० बिन्दुतः ४,६०० बिन्दुपर्यन्तं वर्धितम् ।

तियानफेङ्ग सिक्योरिटीज इत्यस्य विदेशेषु शोधरणनीत्याः मुख्यविश्लेषकः कोङ्ग रोङ्गः "हाङ्गकाङ्ग-स्टॉक्स् इत्यस्य महान् युगस्य" व्याख्यां ऑनलाइन कृतवान् । कोङ्ग रोङ्ग इत्यनेन उक्तं यत् विदेशीयनिधिः चीनीयसम्पत्त्याः अवगमनाय स्वप्रयत्नाः वर्धयन्ति यदि ते चीनीयसम्पत्त्याः स्थानानि न आवंटयन्ति तर्हि वस्तुतः सेप्टेम्बरमासस्य अन्ते यावत् अनेके विदेशेषु हेजफण्ड्-संस्थाः, केचन दीर्घकालीनविदेशीयनिधिः च न्यूनतया कार्यं कुर्वन्ति पुनः चीनदेशस्य विषये ज्ञातुं आरब्धवान् ।

तृतीयम्, ओटीसी-निधिः सक्रियरूपेण विपण्यस्य प्रतीक्षां कुर्वन्ति । अवगम्यते यत् राष्ट्रियदिवसस्य कालखण्डे केषाञ्चन प्रतिभूतिकम्पनीनां दैनिकलेखा उद्घाटनस्य औसतराशिः सामान्यकालस्य अपेक्षया ७-८ गुणाधिका भवति आईसीबीसीबैङ्क-प्रतिभूतिस्थानांतरणसूचकाङ्कः (२४ सितम्बर-३० सितम्बर) २.१५, १.४०, ४.४० आसीत् , ७.०४, १६.७१ च क्रमशः १.१९, १.८७, १.०८, ५.२०, १६.९२ च सन्ति । तदतिरिक्तं उद्योगस्य अन्तःस्थैः ज्ञातं यत् हाङ्गकाङ्ग-विपण्ये विदेशेभ्यः बृहत् धनराशिः पुनरागमनस्य लक्षणं दृश्यते ।

चतुर्थं, उद्योगस्तरस्य अपि शुभसमाचारः उद्भवति। अर्धचालकउद्योगसङ्घस्य (sia) नवीनतमदत्तांशैः सूचितं यत् कृत्रिमबुद्धेः माङ्गल्याः विस्फोटस्य कारणात् वैश्विक अर्धचालकविक्रयः ५३.१ अरब अमेरिकीडॉलरस्य नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् गतवर्षस्य समानकालस्य तुलने २०.६% वृद्धिः अभवत्, यत्... २०२२ तमस्य वर्षस्य एप्रिलमासात् परं सर्वाधिकं वार्षिकवृद्धिः । क्षेत्रीयदृष्ट्या अगस्तमासे अमेरिकादेशे अर्धचालकविक्रयः सर्वाधिकं प्रबलः आसीत् यत्र वार्षिकवृद्धिः ४३.९% अभवत्, तदनन्तरं चीनदेशे १९.२% वृद्धिः, एशिया-प्रशांतादिक्षेत्रेषु १७.१% वार्षिकवृद्धिः, जापानदेशे च वार्षिकवृद्धिः अभवत् वार्षिकवृद्धिः २% भवति । नकारात्मकवृद्धिः एकमात्रः प्रदेशः यूरोपदेशः आसीत्, यत्र वार्षिकं ९% न्यूनता अभवत् । एसआईए अध्यक्षः मुख्यकार्यकारी च जॉन् न्यूफरः अवदत् यत् अगस्तमासे वार्षिकविक्रयवृद्धिः २०२२ तमस्य वर्षस्य एप्रिलमासात् परं सर्वाधिकं अभवत्, मुख्यतया अमेरिकनविपण्ये वर्धमानस्य कारणात्। तदतिरिक्तं सर्वेषु प्रदेशेषु मासिकवृद्धेः दरं वर्धितम्, यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं प्रथमवारं भवति ।

तदतिरिक्तं विश्व अर्धचालकव्यापारसांख्यिकीयसङ्घटनेन (wsts) संकलितानां एसआईए-द्वारा संकलितानां आँकडानां कृते अपि ज्ञायते यत् अस्मिन् वर्षे अगस्तमासे वैश्विकचिप्विक्रये ३.५% वृद्धिः अभवत्, यत् जुलैमासे ५१.३ अरब अमेरिकीडॉलर् आसीत् wsts इत्यस्य भविष्यवाणी अस्ति यत् आगामिवर्षे वैश्विकचिपविक्रयः ६८७ अरब अमेरिकीडॉलर् यावत् अधिकं वर्धते यद्यपि विकासस्य दरः १२.५% यावत् न्यूनीकृतः भवितुम् अर्हति तथापि सर्वेषु क्षेत्रेषु चिप्सविक्रयः सकारात्मकवृद्धिं दर्शयिष्यति इति अपेक्षा अस्ति।