समाचारं

हेनान्-नगरस्य एकस्मिन् चिकित्सालये वार्डे "भित्तिषु उड्डीयमानाः" मूषकाः सन्ति इति चिकित्सालयः प्रतिक्रियाम् अददात्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग यिवेन् इत्यनेन निर्मितम्

अवलोकन समाचार संवाददाता यिन शीन् तथा यिन मिंग

अद्यैव केचन नेटिजनाः हेना-नगरस्य हेबी-नगरस्य एकस्मिन् अस्पताल-वार्डे मूषकाः आक्रान्ताः इति दावान् कृत्वा एकं भिडियो स्थापितवन्तः, तस्मिन् भिडियो-मध्ये मूषकाः तापन-पाइपैः सह छतपर्यन्तं कूर्दितवन्तः, येन चिन्ता उत्पन्ना। अक्टोबर्-मासस्य ६ दिनाङ्के ज़ोङ्गवाङ्ग-न्यूज-पत्रिकायाः ​​संवाददातृभिः ज्ञातं यत् एषा घटना हेबी-पारम्परिक-चीनी-चिकित्सा-अस्पताले (पुराण-अस्पताल-क्षेत्रे) अभवत् । अस्पतालस्य कर्मचारिणः अवदन् यत् तेषां विषयः निबद्धः, स्रोततः मूषकच्छिद्रं अवरुद्धं, कीटाणुनाशकं च वर्धितम्।

एकेन नेटिजनेन प्रकाशितस्य एकस्य भिडियायाः अनुसारं एकस्मिन् चिकित्सालयस्य वार्डे एकः मूषकः "भित्तिषु उड्डीय" शीघ्रं तापननालिकेषु छतपर्यन्तं क्रन्दति स्म नेटिजनः अवदत् यत् सः अधुना एव शल्यक्रियाम् अकरोत्, सः कोरोनाविषाणुः भवितुं चिन्तितः अस्ति। संवाददाता विस्तरेण नेटिजनं प्रति निजीसन्देशं प्रेषितवान् परन्तु तस्य उत्तरं न प्राप्तम्। टिप्पणीक्षेत्रे बहवः नेटिजनाः विडियोदृश्यस्य आधारेण सूचितवन्तः यत् घटनायाः स्थानं हेबी पारम्परिक चीनीचिकित्साचिकित्सालये (पुराणचिकित्सालयक्षेत्रं) भवितुम् अर्हति, अन्ये तु सूचितवन्तः यत् एतत् विद्यालयस्य आन्तरिकरोगीविभागस्य चतुर्थतलं भवितुमर्हति पुरातनं चिकित्सालयक्षेत्रम्।

वार्डे मूषकाः सन्ति। (स्रोतः/जालम्) २.

अक्टोबर्-मासस्य ६ दिनाङ्के हेबी-अस्पतालस्य पारम्परिक-चीनी-चिकित्सायाः (पुराणी-शाखा) आन्तरिक-रोगी-विभागस्य चतुर्थ-तलस्य आर्थोपेडिक्स-विभागस्य एकः कर्मचारी पत्रकारैः सह पुष्टिं कृतवान् यत् प्रायः दशदिनानि पूर्वं तेषां वार्डे मूषकाः खलु प्रादुर्भूताः, ते च निबद्धः कीटाणुनाशकः च आसीत् ।

हेबी पारम्परिक चीनीचिकित्साचिकित्सालये अन्यः कर्मचारी अवदत् यत् रसदसमर्थनविभागेन मूषकसमस्यायाः निवारणाय जनान् प्रेषितम्, ततः पूर्वं मूषकाः गृहीताः आसन्। "वयं मूषकच्छिद्राणि अवरुद्ध्य कीटाणुनाशकं कुर्मः, स्रोतःतः एव तेषां निवारणं कुर्मः, येन रोगिणः निश्चिन्ताः भवितुम् अर्हन्ति।"