2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशस्य अन्तिमदिवसः नेत्रनिमिषे एव आगतः।
अस्य अर्थः- १.
भवता २०२४ तमे वर्षे सर्वाणि वैधानिक अवकाशदिनानि व्यतीतानि
राज्यपरिषदः सामान्यकार्यालयेन जारीकृतस्य २०२४ तमस्य वर्षस्य केषाञ्चन अवकाशव्यवस्थानां विषये सूचनानुसारं नववर्षदिवसः : सप्ताहान्ते वसन्तमहोत्सवस्य क्रमशः अवकाशः : १० फरवरीतः १७ पर्यन्तं अवकाशः दिवसाः, फरवरी ४ ( रविवासरे कार्यं) तथा १८ फरवरी (रविवासरः) : ४ अप्रैलतः ६ पर्यन्तं अवकाशः भवति, कुलम् ३ दिवसाः कार्यं ७ अप्रैल (रविवासरः) भवति; १ तः ५ कुलम् ५ दिवसान् अवकाशः : १० जून दिनाङ्के अवकाशः, सप्ताहान्ते सह क्रमशः मध्यशरदमहोत्सवः : १५ सितम्बरतः १७ पर्यन्तं अवकाशः, कुलम् ३ दिवसाः। अहं १४ सितम्बर् दिनाङ्के (शनिवासरे) कार्यं कर्तुं गमिष्यामि; .
सुसमाचारः अस्ति यत् - १.
२०२५ तमस्य वर्षस्य नववर्षदिनपर्यन्तं ८५ दिवसाः अवशिष्टाः सन्ति
वसन्तपर्वपर्यन्तं ११३ दिवसाः अवशिष्टाः सन्ति
अन्यत् महत्त्वपूर्णं स्मारकम् : १.
आगामिसप्ताहे कार्यसमयः परिवर्तितः अस्ति!
"२०२४ तमे वर्षे कतिपयानां अवकाशदिनानां व्यवस्थापनविषये राज्यपरिषदः सामान्यकार्यालयस्य सूचना" इत्यस्य अनुसारं १ अक्टोबर् तः ७ अक्टोबर् पर्यन्तं कुलम् ७ दिवसानां राष्ट्रियदिवसस्य अवकाशः भविष्यतिभवद्भिः आगामिशनिवासरे (अक्टोबर्-मासस्य १२ दिनाङ्के) कार्यं कर्तुं गन्तव्यम्, अतः अलार्म-स्थापनं मा विस्मरन्तु!