समाचारं

गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ इत्यादीनां युवानः फुटबॉलक्रीडां कृत्वा मित्राणि च मिलित्वा राष्ट्रियदिवसस्य ७५ वर्षाणि आचरन्ति स्म

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, अक्टोबर् ७ (सिन्हुआ) "२०२४ ताइपिङ्ग कप एकीकृतयुवा चैरिटी बास्केटबॉल लीग" ६ दिनाङ्के हाङ्गकाङ्गस्य सन याट्-सेन् मेमोरियल पार्क व्यायामशालायां आयोजिता। आयोजनस्य विषयः अस्ति "ओलम्पिक-भावनाम् अग्रे सारयितुं, खाड़ी-क्षेत्रस्य युवानः च मिलित्वा राष्ट्रिय-दिवसस्य ७५ वर्षाणि आचरन्ति" इति .
"२०२४ ताइपिङ्ग् कप इन्टीग्रेटेड यूथ चैरिटी बास्केटबॉल लीग" इति ६ दिनाङ्के हाङ्गकाङ्गस्य सन याट्-सेन् मेमोरियल पार्क स्टेडियम इत्यत्र आयोजितम् । आयोजकेन प्रदत्तं छायाचित्रम्
अयं कार्यक्रमः चतुर्थवर्षं यावत् आयोजितः इति कथ्यते यत् अस्मिन् वर्षे हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रे केन्द्रीयजनसर्वकारस्य सम्पर्ककार्यालयस्य युवाकार्यविभागः चीन-ताइपिङ्ग-बीमासमूहेन प्रायोजितः, संयुक्तरूपेण च आयोजितः अस्ति सिन्हुआ अन्तर्राष्ट्रीय सांस्कृतिक विनिमय कम्पनी लिमिटेड तथा हाङ्गकाङ्ग बास्केटबॉल प्रशिक्षण अकादमी द्वारा आयोजित। अस्मिन् वर्षे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे युवानां एकीकरणस्य आदान-प्रदानस्य च विषयः अस्ति हाङ्गकाङ्गतः ।
ज्ञातव्यं यत् अस्मिन् वर्षे भागं गृह्णन्तः दलाः विस्तृताः जनाः सन्ति, यथा हाङ्गकाङ्गलेखाव्यवसायः, हाङ्गकाङ्गपुलिसबलः, हाङ्गकाङ्गस्य अग्निसेवाविभागः, रेडियोदूरदर्शनहाङ्गकाङ्गः, ग्रेटरबे एरिया बास्केटबॉलक्लबः, मुख्यभूमिसङ्घः, हाङ्गकाङ्गविश्वविद्यालयसंशोधनसङ्घः, ग्रेटरबेक्षेत्रस्य माध्यमिकविद्यालयाः च । आयोजकाः अवदन् यत् एतेन न केवलं लीगस्य कवरेजः सुधरति, अपितु ग्रेटर बे एरिया इत्यस्मिन् परस्परं एकीकरणस्य गभीरता अपि अधिकं विस्तारिता भवति, ग्रेटर बे एरिया इत्यस्य "परस्पर एकीकरणस्य आदानप्रदानस्य च" कृते अधिका सहायता प्राप्यते
चित्रे किक-ऑफ-सत्रं दृश्यते । आयोजकेन प्रदत्तं छायाचित्रम्
अस्मिन् वर्षे लीगः सर्वाधिकं लोकप्रियं 3v3 बास्केटबॉलक्रीडाप्रणालीं निरन्तरं स्वीकुर्वति। प्रतियोगितायाः प्रथमपरिक्रमे मुक्तपञ्जीकरणदलानि पुरुषयुवसमूहः, महिलायुवासमूहः, पुरुषयुवसमूहः, महिलायुवसमूहः च इति समूहान्तर्गतगोल-रोबिन्-प्रतियोगितायाः कृते विभक्ताः भवन्ति स्पर्धायाः द्वितीयपरिक्रमे प्रचारितदलानि अतिथिआमन्त्रितदलानि च प्रत्येकस्य समूहस्य विजेतारः निर्धारयितुं समूहनकआउट्-क्रीडाः करिष्यन्ति। प्रतियोगिता प्रातः १० वादने आरभ्य रात्रौ ८ वादनपर्यन्तं भवति।
चित्रे क्रीडायाः अन्ते क्रीडकाः हस्तं पातुं दृश्यन्ते । आयोजकेन प्रदत्तं छायाचित्रम्
आयोजकः अवदत् यत् यद्यपि ग्रेटर बे एरिया इत्यस्मिन् युवानां वृद्धिवातावरणं जीवनाभ्यासाः च भिन्नाः सन्ति तथापि बास्केटबॉलः सामान्यभाषा अस्ति एतस्य सेतुरूपेण उपयोगेन त्रयाणां स्थानानां युवानः क्रीडायाः समये संचारं सुदृढं कृतवन्तः, सहिष्णुतां, अवगमनं च वर्धितवन्तः , तथा च देशस्य विषये तेषां अवगमनं वर्धितवती यत् तादात्म्यस्य, स्वामित्वस्य च भावः लीगस्य आतिथ्यं कर्तुं मूलं अभिप्रायं सम्यक् कृतवान् । (उपरि)
प्रतिवेदन/प्रतिक्रिया