वुहान-टेनिस् ओपन-क्रीडायाः आरम्भात् पूर्वं न्यूजीलैण्ड्-देशस्य क्रीडकः सन लुलुः पृष्ठस्य चोटकारणात् निवृत्तः ।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [बीजिंग् युवा दैनिक] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
वुहान-टेनिस् ओपन-क्रीडायाः आरम्भात् पूर्वं अन्यः क्रीडकः केनचित् कारणेन निवृत्तः ।
अक्टोबर्-मासस्य ५ दिनाङ्के सायं न्यूजीलैण्ड्-देशस्य क्रीडकः सन लुलुः, यः अर्धचीनी-देशस्य अस्ति, सा पृष्ठस्य चोटकारणात् वुहान-टेनिस्-ओपन-क्रीडायाः (संक्षेपेण "वुहान्-ओपन-") निवृत्ता भविष्यति इति घोषितवती
सन लुलुः सामाजिकमञ्चे लिखितवान् यत् "अहं भवन्तं वदन् खेदं अनुभवामि यत् अहं यूएस ओपन-क्रीडायाः अनन्तरं पृष्ठस्य चोटेन व्याकुलः अस्मि। यद्यपि अहं बीजिंग-नगरे यथाशक्ति प्रयत्नम् अकरोम्, तथापि वेदना पूर्णतया न शाम्। मम दलेन सह चर्चां कृत्वा अन्ततः, वयं वुहान ओपनतः निवृत्ताः भूत्वा मम पुनर्प्राप्तेः विषये ध्यानं दातुं निश्चयं कृतवन्तः” इति ।
सितम्बर् २८ दिनाङ्के चीन-टेनिस् ओपन-क्रीडायाः प्रथम-परिक्रमे सन लुलु-क्रीडायाः अनन्तरं सा सामाजिक-मञ्चेषु वुहान-ओपन-क्रीडायाः अपेक्षां प्रकटितवती यत्, "आशासे अहं वुहान-नगरे उत्तमं कर्तुं शक्नोमि, सर्वासु अपेक्षासु च जीवितुं शक्नोमि" इति ." ” इति ।
संवाददाता अवलोकितवान् यत् कतिपयदिनानि पूर्वं सन लुलुः अद्यापि ऑप्टिक्स वैली अन्तर्राष्ट्रीयटेनिस् केन्द्रे प्रतियोगिताप्रशिक्षणस्य सज्जतां कुर्वन् आसीत्, वुहान ओपन इत्यस्मिन् भागं ग्रहीतुं योजनां च कृतवान्। परन्तु तस्याः विलम्बितक्षतेन तस्याः स्पर्धायाः निवृत्तिः अभवत् ।
तस्य प्रतिक्रियारूपेण नेटिजनाः अवदन् यत् शीघ्रं स्वस्थतां प्राप्तुं आगामिवर्षे भवन्तं दर्शनं च कृत्वा उत्तमं स्वास्थ्यं सर्वाधिकं महत्त्वपूर्णम् अस्ति।
सम्प्रति सन लुलुः डब्ल्यूटीए-विश्वस्य ४० तमे स्थाने अस्ति । अस्मिन् वर्षे विम्बल्डन्-क्रीडायाः समये सा झेङ्ग् किन्वेन्-इत्यस्य पराजयं कृतवती, यत् व्यापकं ध्यानं आकर्षितवान् ।
अक्टोबर् ४ दिनाङ्के @wta international women's tennis association इति समाचारानुसारं विश्वस्य प्रथमक्रमाङ्कस्य स्वियाटेकः अपि अस्मिन् वुहान ओपन-क्रीडायाः निवृत्तः अभवत् । पूर्वं सा चाइना टेनिस् ओपन-क्रीडायाः निवृत्तिम् अपि घोषितवती ।
अद्य (अक्टोबर् ७) वुहान ओपनस्य उद्घाटनसमारोहः रात्रौ मेलस्य प्रथमक्रीडायाः पूर्वं भविष्यति, तत्र झेङ्ग किन्वेन् उपस्थितः भविष्यति।
पूर्वस्मिन् चाइना ओपन-क्रीडायां झेङ्ग् किन्वेन् अकस्मात् स्खलितः भूत्वा अङ्गुली चोदितः अभवत् दुर्भाग्येन सः सेमी-फाइनल्-क्रीडायां हारितवान्, चाइना ओपन-क्रीडायाः अन्तिम-क्रीडायाम् अपि न गतवान् । परन्तु सा अद्यापि स्वस्य करियरस्य प्रथमवारं wta1000 स्पर्धायाः सेमीफाइनल्-पर्यन्तं गत्वा सफलतां प्राप्तवती । एतत् परिणामं ली ना, वाङ्ग किआङ्ग इत्येतयोः संयुक्तरूपेण धारितस्य चाइना ओपन महिला एकलस्य इतिहासे सर्वोत्तमः अभिलेखः अपि बद्धवान् ।
आगामि-वुहान-ओपन-क्रीडायाः कृते झेङ्ग-किन्वेन्-महोदयः अपेक्षाभिः परिपूर्णः अस्ति । सा अवदत् यत् - "स्पर्धाद्वयं खलु अतिसमीपम् अस्ति, अतः मया अल्पकाले एव मम शरीरं सम्यक् समायोजितव्यं, ततः वुशु ओपन-क्रीडायां सम्यक् स्पर्धां कर्तुं मम शरीरं उत्तमस्थितौ पुनः स्थापयितव्यम्" इति
स्रोत |