किं भवन्तः मन्यन्ते यत् भवतः वायुः ऐलाओ पर्वतं प्रति प्रवहति? अतिक्रमणस्य अधिकतमं दण्डः ५,००० भवति!
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [cctv news wechat official account] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अधुना युन्नान्-नगरस्य ऐलाओ-पर्वतः एकेन ब्लोगरेन प्रकाशितस्य साहसिक-वीडियो-कारणात् ध्यानं आकर्षितवान् । अत्र बहवः "जिज्ञासु" पर्यटकाः समुपस्थिताः, किञ्चित्कालं यावत् पर्वतमार्गं अपि अवरुद्धवन्तः ।
अस्मिन् विषये स्थानीयसर्वकारेण आपत्कालीनसुरक्षास्मारकपत्रं जारीकृतम् यत् पर्यटकाः स्मरणं दत्तवान् यत् ते संकटात् परिहाराय ऐलाओपर्वतस्य अनौद्घाटितक्षेत्राणां अन्वेषणार्थं त्वरितम् न गच्छेयुः।
ऐलाओ पर्वतः किमर्थं प्रतिबन्धितः क्षेत्रः अस्ति ?
ऐलाओ पर्वतः युन्नान-नगरस्य मध्यभागे स्थितः अस्ति, यः चुक्सिओङ्ग-प्रान्तं, युक्सी-नगरं, पु'एर्-नगरं च अन्येषु प्रान्तेषु युन्नान-प्रान्तेषु नगरेषु च विस्तृतः अस्ति ।
अस्मिन् उपोष्णकटिबंधीयमध्यपर्वतस्य आर्द्रस्य सदाहरिद्रस्य विस्तृतपत्रस्य वनपारिस्थितिकीतन्त्रस्य संरक्षणं भवति यस्य क्षेत्रं विश्वस्य समानाक्षांशस्य बृहत्तमं, न्यूनतमं मानवहस्तक्षेपं, सर्वाधिकं सम्पूर्णं पारिस्थितिकीतन्त्रं च भवति आकाशे उच्छ्रिताः वृक्षाः, भूमिं आच्छादयन्तः निम्नगुल्माः, शाखामूलेषु लसन्तः शयाः, फर्नानि च, सर्वत्र युग्मिताः आरोहन्तः च क्षैतिजाः लताः सन्ति स्थानीयजनाः एतत् "मृत्युवनम्" इति वदन्ति, नेटिजनाः च एतत् वास्तविकजीवनस्य "युन्नान् वर्म् उपत्यका" इति अपि वदन्ति ।
वर्तमान समये ऐलाओ पर्वतस्य बाह्यभागे बहवः क्षेत्राणि दर्शनीयस्थलरूपेण उद्घाटितानि सन्ति, यथा युक्सीनगरस्य सिन्पिङ्ग्-मण्डले प्राचीनचाय-अश्वमार्गः, नान्'एन्-जलप्रपातः, शिमेन्-गॉर्जः, जिनशान्-आदिम-वन-उद्यानः च एते दर्शनीयस्थानानि राष्ट्रियराजमार्गे ३२३ समीपे सन्ति, येन पर्यटकानां प्रवेशः निर्गमनं च सुलभं सुरक्षितं च भवति ।
ऐलाओ पर्वतस्य अधिकांशः गहनाः क्षेत्राः ये अद्यापि न उद्घाटिताः सन्ति ते कुमारीवनानि सन्ति स्थानीयसर्वकारः ऐलाओ पर्वतस्य अविघटितक्षेत्रेषु त्वरितरूपेण न गन्तुं स्मारयति ।
ऐलाओ पर्वतस्य अन्तःभागे उच्चाः पर्वताः सघनवनानि च सन्ति, तीक्ष्णसानुः, बहवः प्रस्तराः च सन्ति, सामान्ययानयानस्य मार्गाः अपि नास्ति तदतिरिक्तं कुमारवने बहवः वन्यपशवः सन्ति, ऋक्ष-सिंघाः, विष-सर्पाः इत्यादयः प्रायः दृश्यन्ते ।
अत्र प्रायः प्रचण्डवृष्टिः, हिमः, अश्मपातः इत्यादयः तीव्राः मौसमाः भवन्ति । वर्षायां नीहारयुक्तेषु च वनेषु रात्रौ कार्बनडाय-आक्साइड्-इत्यस्य बहु परिमाणं मुक्तं भविष्यति
वैज्ञानिकसंशोधकैः कृतैः मापनेन पुष्टिः कृता यत् ऐलाओपर्वते पृथिव्याः चुम्बकीयक्षेत्रस्य तीव्रतायां असामान्यता अस्ति, येन सहजतया कम्पासस्य विफलता, नष्टतायाः जोखिमः च वर्धयितुं शक्यते
ऐलाओ पर्वतसंरक्षणक्षेत्रे अतिक्रमणस्य अधिकतमं दण्डः ५,००० युआन् भवति ।
६ दिनाङ्के ऐलाओ पर्वतप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रबन्धनब्यूरो "युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रान्तक्षेत्रस्य आगन्तुकानां कृते निर्देशाः" तथा च "प्रकृतिसंरक्षणक्षेत्रे प्रवेशं निषिद्धं कर्तुं सूचनां निर्वहति स्म विभिन्नाः अनुमोदिताः मानवनिर्मिताः क्रियाकलापाः" 》, यस्मिन् स्पष्टतया उक्तम् अस्ति यत् -
ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणक्षेत्रे कस्यापि यूनिटस्य वा व्यक्तिस्य वा प्रवेशः सख्यं निषिद्धः अस्ति चुक्सिओङ्गप्रान्तक्षेत्रे प्रवेशः वा पर्यटनक्रियाकलापः वा न कृतः पदयात्रा, पदयात्रा, पारगमन, शिविरम् इत्यादीनि विविधानि कार्याणि कर्तुं ।
यः कोऽपि प्रकृतिसंरक्षणे अनुमोदनं विना प्रविशति अथवा प्रकृतिसंरक्षणस्य अन्तः प्रबन्धनसंस्थायाः प्रबन्धनस्य अवज्ञां करोति, सः प्रकृतिसंरक्षणप्रबन्धनसंस्थायाः सुधारं कर्तुं आदेशं प्राप्स्यति तथा च 100 युआनतः न्यूनं न किन्तु ५,००० युआनात् अधिकं न दण्डं दातुं शक्यते परिस्थितयः।
अधिकानि वार्तानि पश्यन्तु
२०२१ तमस्य वर्षस्य नवम्बरमासे चत्वारः भूवैज्ञानिकसर्वक्षणकर्मचारिणः कार्याणि कर्तुं ऐलाओपर्वतस्य अन्तःभागं प्रविष्टवन्तः, अनन्तरं कर्तव्यपङ्क्तौ एव मृताः । न्यायिकपरीक्षायाः, संयुक्तस्थले अन्वेषणस्य च अनुसारं चतुर्णां जनानां मृत्योः मुख्यकारणानि अत्यधिकशारीरिकश्रमः, घटनाक्षेत्रे क्षणिकरूपेण प्रचण्डवायुः, आकस्मिकतापमानस्य न्यूनता च आसीत्, येन मानवशरीरस्य हाइपोथर्मिया अभवत्
अतः पर्वतारोहणकाले सर्वदा परिवेशस्य विषये ध्यानं दातव्यं, अनविष्कृतेषु भयङ्करेषु च मार्गेषु पादं न स्थापयितव्यम् ।
बहिः क्रीडा
भवन्तः जोखिमान् पूर्णतया अवगत्य पर्याप्तं सज्जतां कुर्वन्तु
किमपि यदृच्छया न त्यजतु
प्रथमं जीवनसुरक्षा