wta-तारकाः खिलाडयः वुहान ओपन-क्रीडायां दृश्यन्ते sabalenka "triple crown" इति स्पर्धां कर्तुं शक्नुवन्ति।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के वुहान्-टेनिस्-ओपन-क्रीडायां तारकक्रीडकानां कृते क्रीडायाः पूर्वं मीडिया-समागमः अभवत् । सबलेन्का, पेगुला, क्रेजित्स्कोवा इत्यादीनां साक्षात्कारः कृतः ।
शीर्षबीजस्य सबालेन्का इत्यनेन उक्तं यत् सा प्रत्येकं बिन्दुं प्राप्तुं युद्धं करिष्यति, प्रत्येकस्मिन् क्रीडने सर्वोत्तमरूपेण प्रदर्शनं कर्तुं यथाशक्ति प्रयतते, पुनः वुहान टेनिस् ओपन चॅम्पियनशिपं प्राप्तुं प्रयतते च।
द्विवारं वुहान ओपन-विजेता इति नाम्ना सबालेन्का न केवलं अस्मिन् समये "त्रिपुलमुकुटं" मारयिष्यति इति अपेक्षा अस्ति, अपितु वर्षस्य अन्ते विश्वस्य प्रथमक्रमाङ्कस्य अपि भवितुं शक्नोति सा ५ दिनाङ्के मुख्यार्धस्य शीर्षार्धे प्रविष्टवती, भविष्ये पुनः पेरिस् ओलम्पिकमहिला एकलस्वर्णपदकविजेत्री झेङ्ग किन्वेन् इत्यनेन सह मिलितुं शक्नोति।
सबलेङ्का अस्मिन् ओपन-क्रीडायां पूर्णविश्वासं दर्शितवती । "अन्ततः चतुर्णां पञ्चानां वा वर्षाणां अनन्तरं अहं पुनः वुहान-नगरम् आगतः। अहं वुहान-टेनिस् ओपन-क्रीडायाः स्थलस्य पुनः अनुभवं कृतवान्। अहं किञ्चित् गृहे एव अनुभूतवान्, तत् च तत्कालीनस्य काश्चन स्मृतयः उद्दीपितवान्। अहं आशासे यत् मम प्रदर्शनस्य प्रतिकृतिः अस्मिन् काले करिष्यामि २०१८ तथा २०१८.२०१९ तमे वर्षे चॅम्पियनशिपं प्राप्तुं पराक्रमः" इति सबलेङ्का अवदत्।
समागमे सबलेङ्का शाओलिन् कुङ्गफू इत्यस्य सम्पर्कस्य अनुभवस्य अपि उल्लेखं कृतवती, शाओलिन् मन्दिरस्य अनुभवस्य दृश्यानां च प्रति प्रेम प्रकटितवती, शाओलिन्-नगरस्य अन्ययात्रायाः प्रतीक्षां च कृतवती
"शाओलिन-मन्दिरस्य यात्रा मम अतीव आनन्दः अभवत् यतोहि एषः नूतनः अनुभवः आसीत्, अहं किमपि ज्ञातवान्, शाओलिन्-मन्दिरम् अपि अतीव सुन्दरं स्थानम् अस्ति। बहुकालपूर्वम् आसीत्, अहं तावत् स्पष्टतया न स्मरामि, परन्तु तत्र आशासे is संभावना अस्ति यत् अहं पुनः गन्तुं शक्नोमि" इति सबलेङ्का अवदत्।
द्वितीयक्रमाङ्कस्य बीजस्य पेगुला अपि स्वस्य परिणामस्य सकारात्मकापेक्षां दर्शितवती । गतवर्षे पेगुला इत्यस्याः वुहान-ओपन-क्रीडायां पश्चातापः आसीत् । अस्मिन् वर्षे आरभ्य सा स्वस्य रूपं निर्वाहयितुम्, सम्पूर्णस्य ऋतुस्य सफलं निष्कर्षं कर्तुं च आशां कुर्वन्ती उत्तमः उत्तमः भवति ।
“अहं पञ्चवर्षपूर्वस्य अपेक्षया अधुना उत्तमः टेनिसक्रीडकः अस्मि, अतः २०१९ तमे वर्षे यत् कृतवान् तस्मात् अपेक्षया उत्तमं क्रीडितुं उत्तमं परिणामं च प्राप्नुयाम् इति आशासे।तस्मिन् एव काले अहं मन्ये यत् अहं अद्यतनकाले न्यायालयेषु च बहु प्रशिक्षणं कृतवान् here the conditions are also quite good.
विम्बल्डन्-विजेता क्रेजित्स्कोवा प्रथमवारं वुहान-नगरम् आगतः, यतः सः ऋतुसमाप्तेः सन्तः सन्तोषजनकं परिणामं प्राप्नुयात् इति आशां कुर्वन् । सा क्रीडाङ्गणस्य, तत्सम्बद्धानां च सुविधानां विषये स्वस्य अनुमोदनं प्रकटितवती, चीनदेशे "ड्रैगन" इत्यनेन सह सम्बद्धानि अधिकानि तत्त्वानि आविष्कर्तुं च प्रतीक्षां कृतवती ।
"अहं बहु आश्चर्यचकितः अस्मि यत् उच्चगतिरेलयाने सुविधाः एतावन्तः उत्तमाः सन्ति, अत्र वुहाननगरे व्यवस्था अपि अतीव उत्तमः अस्ति। उच्चगतिरेलमार्गः उत्तमः अस्ति। उड्डयनात् भिन्नः अनुभवः अस्ति" इति क्रेजित्स्कोवा अवदत्।
(चीन दैनिक हुबेई रिपोर्टर स्टेशन: झोउ लिहुआ लियू कुन / यू यिंगिंग फोटोग्राफी: लियू वेइगुओ)
स्रोतः चीन दैनिक